Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sūrya, Savitṛ, sun

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12181
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ud asya ketavo divi śukrā bhrājanta īrate / (1.1) Par.?
ādityasya nṛcakṣaso mahivratasya mīḍhuṣaḥ // (1.2) Par.?
diśāṃ prajñānāṃ svarayantam arciṣā supakṣam āśuṃ patayantam arṇave / (2.1) Par.?
stavāma sūryaṃ bhuvanasya gopāṃ yo raśmibhir diśa ābhāti sarvāḥ // (2.2) Par.?
yat prāṅ pratyaṅ svadhayā yāsi śībhaṃ nānārūpe ahanī karṣi māyayā / (3.1) Par.?
tad āditya mahi tat te mahi śravo yad eko viśvaṃ pari bhūma jāyase // (3.2) Par.?
vipaścitaṃ taraṇiṃ bhrājamānaṃ vahanti yaṃ haritaḥ sapta bahvīḥ / (4.1) Par.?
srutād yam atrir divam unnināya taṃ tvā paśyanti pariyāntam ājim // (4.2) Par.?
mā tvā dabhan pariyāntam ājiṃ svasti durgāṁ ati yāhi śībham / (5.1) Par.?
divaṃ ca sūrya pṛthivīṃ ca devīm ahorātre vimimāno yad eṣi // (5.2) Par.?
svasti te sūrya carase rathāya yenobhāv antau pariyāsi sadyaḥ / (6.1) Par.?
yaṃ te vahanti harito vahiṣṭhāḥ śatam aśvā yadi vā sapta bahvīḥ // (6.2) Par.?
sukhaṃ sūrya ratham aṃśumantaṃ syonaṃ suvahnim adhitiṣṭha vājinam / (7.1) Par.?
yaṃ te vahanti harito vahiṣṭhāḥ śatam aśvā yadi vā sapta bahvīḥ // (7.2) Par.?
sapta sūryo harito yātave rathe hiraṇyatvacaso bṛhatīr ayukta / (8.1) Par.?
amoci śukro rajasaḥ parastād vidhūya devas tamo divam āruhat // (8.2) Par.?
ut ketunā bṛhatā deva āgann apāvṛk tamo 'bhi jyotir aśrait / (9.1) Par.?
divyaḥ suparṇaḥ sa vīro vyakhyad aditeḥ putro bhuvanāni viśvā // (9.2) Par.?
udyan raśmīn ātanuṣe viśvā rūpāṇi puṣyasi / (10.1) Par.?
ubhā samudrau kratunā vibhāsi sarvāṃllokān paribhūr bhrājamānaḥ // (10.2) Par.?
pūrvāparaṃ carato māyayaitau śiśū krīḍantau pariyāto 'rṇavam / (11.1) Par.?
viśvānyo bhuvanā vicaṣṭe hairaṇyair anyaṃ harito vahanti // (11.2) Par.?
divi tvāttrir adhārayat sūryā māsāya kartave / (12.1) Par.?
sa eṣi sudhṛtas tapan viśvā bhūtāvacākaśat // (12.2) Par.?
ubhāv antau samarṣasi vatsaḥ saṃmātarāv iva / (13.1) Par.?
nanv etad itaḥ purā brahma devā amī viduḥ // (13.2) Par.?
yat samudram anu śritaṃ tat siṣāsati sūryaḥ / (14.1) Par.?
adhvāsya vitato mahān pūrvaś cāparaś ca yaḥ // (14.2) Par.?
taṃ samāpnoti jūtibhis tato nāpacikitsati / (15.1) Par.?
tenāmṛtasya bhakṣaṃ devānāṃ nāvarundhate // (15.2) Par.?
ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ / (16.1) Par.?
dṛśe viśvāya sūryam // (16.2) Par.?
apa tye tāyavo yathā nakṣatrā yanty aktubhiḥ / (17.1) Par.?
sūrāya viśvacakṣase // (17.2) Par.?
adṛśrann asya ketavo vi raśmayo janāṁ anu / (18.1) Par.?
bhrājanto agnayo yathā // (18.2) Par.?
taraṇir viśvadarśato jyotiṣkṛd asi sūrya / (19.1) Par.?
viśvam ābhāsi rocana // (19.2) Par.?
pratyaṅ devānāṃ viśaḥ pratyaṅṅ udeṣi mānuṣīḥ / (20.1) Par.?
pratyaṅ viśvaṃ svar dṛśe // (20.2) Par.?
yenā pāvaka cakṣasā bhuraṇyantaṃ janāṁ anu / (21.1) Par.?
tvaṃ varuṇa paśyasi // (21.2) Par.?
vi dyām eṣi rajas pṛthv ahar mimāno aktubhiḥ / (22.1) Par.?
paśyan janmāni sūrya // (22.2) Par.?
sapta tvā harito rathe vahanti deva sūrya / (23.1) Par.?
śociṣkeśaṃ vicakṣaṇam // (23.2) Par.?
ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ / (24.1) Par.?
tābhir yāti svayuktibhiḥ // (24.2) Par.?
rohito divam āruhat tapasā tapasvī / (25.1) Par.?
sa yonim aiti sa u jāyate punaḥ sa devānām adhipatir babhūva // (25.2) Par.?
yo viśvacarṣaṇir uta viśvatomukho yo viśvataspāṇir uta viśvataspṛthaḥ / (26.1) Par.?
saṃ bāhubhyāṃ bharati saṃ patatrair dyāvāpṛthivī janayan deva ekaḥ // (26.2) Par.?
ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt / (27.1) Par.?
dvipāddha ṣaṭpado bhūyo vicakrame ta ekapadas tanvaṃ samāsate // (27.2) Par.?
atandro yāsyan harito yad āsthād dve rūpe kṛṇute rocamānaḥ / (28.1) Par.?
ketumān udyant sahamāno rajāṃsi viśvā āditya pravato vibhāsi // (28.2) Par.?
baṇ mahāṁ asi sūrya baḍ āditya mahāṁ asi / (29.1) Par.?
mahāṃs te mahato mahimā tvam āditya mahāṁ asi // (29.2) Par.?
rocase divi rocase antarikṣe pataṅga pṛthivyāṃ rocase rocase apsv antaḥ / (30.1) Par.?
ubhā samudrau rucyā vyāpitha devo devāsi mahiṣaḥ svarjit // (30.2) Par.?
arvāṅ parastāt prayato vyadhva āśur vipaścit patayan pataṅgaḥ / (31.1) Par.?
viṣṇur vicittaḥ śavasādhitiṣṭhan pra ketunā sahate viśvam ejat // (31.2) Par.?
citraś cikitvān mahiṣaḥ suparṇa ārocayan rodasī antarikṣam / (32.1) Par.?
ahorātre pari sūryaṃ vasāne prāsya viśvā tirato vīryāṇi // (32.2) Par.?
tigmo vibhrājan tanvaṃ śiśāno 'raṃgamāsaḥ pravato rarāṇaḥ / (33.1) Par.?
jyotiṣmān pakṣī mahiṣo vayodhā viśvā āsthāt pradiśaḥ kalpamānaḥ // (33.2) Par.?
citraṃ devānām ketur anīkaṃ jyotiṣmān pradiśaḥ sūrya udyan / (34.1) Par.?
divākaro 'ti dyumnais tamāṃsi viśvātārīd duritāni śukraḥ // (34.2) Par.?
citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ / (35.1) Par.?
āprād dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca // (35.2) Par.?
uccā patantam aruṇaṃ suparṇaṃ madhye divas taraṇiṃ bhrājamānam / (36.1) Par.?
paśyāma tvā savitāraṃ yam āhur ajasraṃ jyotir yad avindad attriḥ // (36.2) Par.?
divas pṛṣṭhe dhāvamānaṃ suparṇam adityāḥ putraṃ nāthakāma upayāmi bhītaḥ / (37.1) Par.?
sa naḥ sūrya pratira dīrgham āyur mā riṣāma sumatau te syāma // (37.2) Par.?
sahasrāhṇyaṃ viyatāv asya pakṣau harer haṃsasya patataḥ svargam / (38.1) Par.?
sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā // (38.2) Par.?
rohitaḥ kālo abhavad rohito 'gre prajāpatiḥ / (39.1) Par.?
rohito yajñānāṃ mukhaṃ rohitaḥ svar ābharat // (39.2) Par.?
rohito loko abhavad rohito 'tyatapad divam / (40.1) Par.?
rohito raśmibhir bhūmiṃ samudram anusaṃcarat // (40.2) Par.?
sarvā diśaḥ samacarad rohito 'dhipatir divaḥ / (41.1) Par.?
divaṃ samudram ād bhūmiṃ sarvaṃ bhūtaṃ virakṣati // (41.2) Par.?
ārohañchukro bṛhatīr atandro dve rūpe kṛṇute rocamānaḥ / (42.1) Par.?
citraś cikitvān mahiṣo vātamāyā yāvato lokān abhi yad vibhāti // (42.2) Par.?
abhy anyad eti pary anyad asyate 'horātrābhyāṃ mahiṣaḥ kalpamānaḥ / (43.1) Par.?
sūryaṃ vayaṃ rajasi kṣiyantaṃ gātuvidaṃ havāmahe nādhamānāḥ // (43.2) Par.?
pṛthivīpro mahiṣo nādhamānasya gātur adabdhacakṣuḥ pari viśvaṃ babhūva / (44.1) Par.?
viśvaṃ saṃpaśyant suvidatro yajatra idaṃ śṛṇotu yad ahaṃ bravīmi // (44.2) Par.?
pary asya mahimā pṛthivīṃ samudraṃ jyotiṣā vibhrājan pari dyām antarikṣam / (45.1) Par.?
sarvaṃ saṃpaśyant suvidatro yajatra idaṃ śṛṇotu yad ahaṃ bravīmi // (45.2) Par.?
abodhy agniḥ samidhā janānāṃ prati dhenum ivāyatīm uṣasam / (46.1) Par.?
yahvā iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam accha // (46.2) Par.?
Duration=0.26717805862427 secs.