Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13289
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
trīṇi pātrāṇi prathamāny āsan tāni satyam uta bhūtaṃ tatakṣa / (1.1) Par.?
ṛtasya māne adhi yā dhruvāṇy ebhir devā amṛtaṃ bhakṣayanti // (1.2) Par.?
svar yad devā vibhajanta āyan trīṇi pātrāṇi prathamāny āsan / (2.1) Par.?
ādityā ekaṃ vasavo dvitīyaṃ tṛtīyaṃ rudrā abhi saṃ babhūvuḥ // (2.2) Par.?
dhātā veda savitaitāni sarvā bṛhaspatiḥ prathamo devo agniḥ / (3.1) Par.?
ebhir indro jaṭharam ā pṛṇīte tribhiḥ pātrair uta viśve ca devāḥ // (3.2) Par.?
ūrdhvā tiṣṭhanti nanu jihmā bhavanti nonaṃ babhūva katamac canaiṣām / (4.1) Par.?
devānāṃ pātrāṇi nihitāni yāni tāni saṃ pāti ya ṛtasya gopāḥ // (4.2) Par.?
Duration=0.051486968994141 secs.