UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13289
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
trīṇi pātrāṇi prathamāny āsan tāni satyam uta bhūtaṃ tatakṣa / (1.1)
Par.?
ṛtasya māne adhi yā dhruvāṇy ebhir devā amṛtaṃ bhakṣayanti // (1.2)
Par.?
svar yad devā vibhajanta āyan trīṇi pātrāṇi prathamāny āsan / (2.1)
Par.?
ādityā ekaṃ vasavo dvitīyaṃ tṛtīyaṃ rudrā abhi saṃ babhūvuḥ // (2.2)
Par.?
dhātā veda savitaitāni sarvā bṛhaspatiḥ prathamo devo agniḥ / (3.1)
Par.?
ebhir indro jaṭharam ā pṛṇīte tribhiḥ pātrair uta viśve ca devāḥ // (3.2) Par.?
ūrdhvā tiṣṭhanti nanu jihmā bhavanti nonaṃ babhūva katamac canaiṣām / (4.1)
Par.?
devānāṃ pātrāṇi nihitāni yāni tāni saṃ pāti ya ṛtasya gopāḥ // (4.2)
Par.?
Duration=0.051486968994141 secs.