Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sūrya, Savitṛ, sun

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12255
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa eti savitā svar divas pṛṣṭhe 'vacākaśat // (1) Par.?
raśmibhir nabha ābhṛtaṃ mahendra ety āvṛtaḥ // (2) Par.?
sa dhātā sa vidhartā sa vāyur nabha ucchritam // (3) Par.?
so 'ryamā sa varuṇaḥ sa rudraḥ sa mahādevaḥ // (4) Par.?
so agniḥ sa u sūryaḥ sa u eva mahāyamaḥ // (5) Par.?
taṃ vatsā upatiṣṭhanty ekaśīrṣāṇo yutā daśa // (6) Par.?
paścāt prāñca ātanvanti yad udeti vibhāsati // (7) Par.?
tasyaiṣa māruto gaṇaḥ sa eti śikyākṛtaḥ // (8) Par.?
raśmibhir nabha ābhṛtaṃ mahendra ety āvṛtaḥ // (9) Par.?
tasyeme nava kośā viṣṭambhā navadhā hitāḥ // (10) Par.?
sa prajābhyo vipaśyati yac ca prāṇati yac ca na // (11) Par.?
tam idaṃ nigataṃ sahaḥ sa eṣa eka ekavṛd eka eva // (12) Par.?
ete asmin devā ekavṛto bhavanti // (13) Par.?
kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca // (14) Par.?
ya etaṃ devam ekavṛtaṃ veda // (15) Par.?
na dvitīyo na tṛtīyaś caturtho nāpy ucyate // (16) Par.?
na pañcamo na ṣaṣṭhaḥ saptamo nāpy ucyate // (17) Par.?
nāṣṭamo na navamo daśamo nāpy ucyate // (18) Par.?
sa sarvasmai vipaśyati yac ca prāṇati yac ca na // (19) Par.?
tam idaṃ nigataṃ sahaḥ sa eṣa eka ekavṛd eka eva // (20) Par.?
sarve asmin devā ekavṛto bhavanti // (21) Par.?
brahma ca tapaś ca kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca // (22) Par.?
bhūtaṃ ca bhavyaṃ ca śraddhā ca ruciś ca svargaś ca svadhā ca // (23) Par.?
ya etaṃ devam ekavṛtaṃ veda // (24) Par.?
sa eva mṛtyuḥ so 'mṛtaṃ so 'bhvaṃ sa rakṣaḥ // (25) Par.?
sa rudro vasuvanir vasudeye namovāke vaṣaṭkāro 'nu saṃhitaḥ // (26) Par.?
tasyeme sarve yātava upa praśiṣam āsate // (27) Par.?
tasyāmū sarvā nakṣatrā vaśe candramasā saha // (28) Par.?
sa vā ahno 'jāyata tasmād ahar ajāyata // (29) Par.?
sa vai rātryā ajāyata tasmād rātrir ajāyata // (30) Par.?
sa vā antarikṣād ajāyata tasmād antarikṣam ajāyata // (31) Par.?
sa vai vāyor ajāyata tasmād vāyur ajāyata // (32) Par.?
sa vai divo 'jāyata tasmād dyaur adhi ajāyata // (33) Par.?
sa vai digbhyo 'jāyata tasmād diśo 'jāyanta // (34) Par.?
sa vai bhūmer ajāyata tasmād bhūmir ajāyata // (35) Par.?
sa vā agner ajāyata tasmād agnir ajāyata // (36) Par.?
sa vā adbhyo 'jāyata tasmād āpo 'jāyanta // (37) Par.?
sa vā ṛgbhyo 'jāyata tasmād ṛco 'jāyanta // (38) Par.?
sa vai yajñād ajāyata tasmād yajño 'jāyata // (39) Par.?
sa yajñas tasya yajñaḥ sa yajñasya śiraḥ kṛtam // (40) Par.?
sa stanayati sa vidyotate sa u aśmānam asyati // (41) Par.?
pāpāya vā bhadrāya vā puruṣāyāsurāya vā // (42) Par.?
yad vā kṛṇoṣy oṣadhīr yad vā varṣasi bhadrayā yad vā janyam avīvṛdhaḥ // (43) Par.?
tāvāṃs te maghavan mahimopo te tanvaḥ śatam // (44) Par.?
upo te baddhe baddhāni yadi vāsi nyarbudam // (45) Par.?
bhūyān indro namurād bhūyān indrāsi mṛtyubhyaḥ // (46) Par.?
bhūyān arātyāḥ śacyāḥ patis tvam indrāsi vibhūḥ prabhūr iti tvopāsmahe vayam // (47) Par.?
namas te astu paśyata paśya mā paśyata // (48) Par.?
annādyena yaśasā tejasā brāhmaṇavarcasena // (49) Par.?
ambho amo mahaḥ saha iti tvopāsmahe vayam // (50) Par.?
ambho aruṇaṃ rajataṃ rajaḥ saha iti tvopāsmahe vayam // (51) Par.?
uruḥ pṛthuḥ subhūr bhuva iti tvopāsmahe vayam // (52) Par.?
pratho varo vyaco loka iti tvopāsmahe vayam // (53) Par.?
bhavadvasur idadvasuḥ saṃyadvasur āyadvasur iti tvopāsmahe vayam // (54) Par.?
namas te astu paśyata paśya mā paśyata // (55) Par.?
annādyena yaśasā tejasā brāhmaṇavarcasena // (56) Par.?
Duration=0.16298198699951 secs.