Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12260
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
satyenottabhitā bhūmiḥ sūryeṇottabhitā dyauḥ / (1.1) Par.?
ṛtenādityās tiṣṭhanti divi somo adhiśritaḥ // (1.2) Par.?
somenādityā balinaḥ somena pṛthivī mahī / (2.1) Par.?
atho nakṣatrāṇām eṣām upasthe soma āhitaḥ // (2.2) Par.?
somaṃ manyate papivān yat sampiṃṣanty oṣadhim / (3.1) Par.?
somaṃ yaṃ brahmāṇo vidur na tasyāśnāti pārthivaḥ // (3.2) Par.?
yat tvā soma prapibanti tata āpyāyase punaḥ / (4.1) Par.?
vāyuḥ somasya rakṣitā samānāṃ māsa ākṛtiḥ // (4.2) Par.?
āchadvidhānair gupito bārhataiḥ soma rakṣitaḥ / (5.1) Par.?
grāvṇām icchṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ // (5.2) Par.?
cittir ā upabarhaṇaṃ cakṣur ā abhyañjanam / (6.1) Par.?
dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim // (6.2) Par.?
raibhy āsīd anudeyī nārāśaṃsī nyocanī / (7.1) Par.?
sūryāyā bhadram id vāso gāthayaiti pariṣkṛtā // (7.2) Par.?
stomā āsan pratidhayaḥ kurīraṃ chanda opaśaḥ / (8.1) Par.?
sūryāyā aśvinā varāgnir āsīt purogavaḥ // (8.2) Par.?
somo vadhūyur abhavad aśvināstām ubhā varā / (9.1) Par.?
sūryāṃ yat patye śaṃsantīṃ manasā savitādadāt // (9.2) Par.?
mano asyā ana āsīd dyaur āsīd uta chadiḥ / (10.1) Par.?
śukrāv anaḍvāhāv āstāṃ yad ayāt sūryā patim // (10.2) Par.?
ṛksāmābhyām abhihitau gāvau te sāmanāv aitām / (11.1) Par.?
śrotre te cakre āstāṃ divi panthāś carācaraḥ // (11.2) Par.?
śucī te cakre yātyā vyāno akṣa āhataḥ / (12.1) Par.?
ano manasmayaṃ sūryārohat prayatī patim // (12.2) Par.?
sūryāyā vahatuḥ prāgāt savitā yam avāsṛjat / (13.1) Par.?
maghāsu hanyante gāvaḥ phalgunīṣu vyuhyate // (13.2) Par.?
yad aśvinā pṛcchamānāv ayātaṃ tricakreṇa vahatuṃ sūryāyāḥ / (14.1) Par.?
kvaikaṃ cakraṃ vām āsīt kva deṣṭrāya tasthathuḥ // (14.2) Par.?
yad ayātaṃ śubhas patī vareyaṃ sūryām upa / (15.1) Par.?
viśve devā anu tad vām ajānan putraḥ pitaram avṛṇīta pūṣā // (15.2) Par.?
dve te cakre sūrye brahmāṇa ṛtuthā viduḥ / (16.1) Par.?
athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ // (16.2) Par.?
aryamaṇaṃ yajāmahe subandhuṃ pativedanam / (17.1) Par.?
urvārukam iva bandhanāt preto muñcāmi nāmutaḥ // (17.2) Par.?
preto muñcāmi nāmutaḥ subaddhām amutas karam / (18.1) Par.?
yatheyam indra mīḍhvaḥ suputrā subhagāsati // (18.2) Par.?
pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevāḥ / (19.1) Par.?
ṛtasya yonau sukṛtasya loke syonaṃ te astu sahasaṃbhalāyai // (19.2) Par.?
bhagas tveto nayatu hastagṛhyāśvinā tvā pravahatāṃ rathena / (20.1) Par.?
gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham āvadāsi // (20.2) Par.?
iha priyaṃ prajāyai te samṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi / (21.1) Par.?
enā patyā tanvaṃ saṃspṛśasvātha jivrir vidatham āvadāsi // (21.2) Par.?
ihaiva staṃ mā viyauṣṭaṃ viśvam āyur vyaśnutam / (22.1) Par.?
krīḍantau putrair naptṛbhir modamānau svastakau // (22.2) Par.?
pūrvāparaṃ carato māyaitau śiśū krīḍantau pariyāto 'rṇavam / (23.1) Par.?
viśvānyo bhuvanā vicaṣṭa ṛtūṃr anyo vidadhaj jāyase navaḥ // (23.2) Par.?
navo navo bhavasi jāyamāno 'hnāṃ ketur uṣasām eṣy agram / (24.1) Par.?
bhāgaṃ devebhyo vidadhāsy āyan pra candramas tirase dīrgham āyuḥ // (24.2) Par.?
parā dehi śāmulyaṃ brahmabhyo vibhajā vasu / (25.1) Par.?
kṛtyaiṣā padvatī bhūtvā jāyā viśate patim // (25.2) Par.?
nīlalohitaṃ bhavati kṛtyāsaktir vyajyate / (26.1) Par.?
edhante asyā jñātayaḥ patir bandheṣu badhyate // (26.2) Par.?
aślīlā tanūr bhavati ruśatī pāpayāmuyā / (27.1) Par.?
patir yad vadhvo vāsasaḥ svam aṅgam abhyūrṇute // (27.2) Par.?
āśasanaṃ viśasanam atho adhivikartanam / (28.1) Par.?
sūryāyāḥ paśya rūpāṇi tāni brahmota śumbhati // (28.2) Par.?
tṛṣṭam etat kaṭukam apāṣṭhavad viṣavan naitad attave / (29.1) Par.?
sūryāṃ yo brahmā veda sa id vādhūyam arhati // (29.2) Par.?
sa it tat syonaṃ harati brahmā vāsaḥ sumaṅgalam / (30.1) Par.?
prāyaścittiṃ yo adhyeti yena jāyā na riṣyati // (30.2) Par.?
yuvaṃ bhagaṃ saṃbharataṃ samṛddham ṛtaṃ vadantāv ṛtodyeṣu / (31.1) Par.?
brahmaṇaspate patim asyai rocaya cāru saṃbhalo vadatu vācam etām // (31.2) Par.?
ihed asātha na paro gamāthemaṃ gāvaḥ prajayā vardhayātha / (32.1) Par.?
śubhaṃ yatīr usriyāḥ somavarcaso viśve devāḥ krann iha vo manāṃsi // (32.2) Par.?
imaṃ gāvaḥ prajayā saṃviśāthāyaṃ devānāṃ na mināti bhāgam / (33.1) Par.?
asmai vaḥ pūṣā marutaś ca sarve asmai vo dhātā savitā suvāti // (33.2) Par.?
anṛkṣarā ṛjavaḥ santu panthāno yebhiḥ sakhāyo yanti no vareyam / (34.1) Par.?
saṃ bhagena sam aryamṇā saṃ dhātā sṛjatu varcasā // (34.2) Par.?
yac ca varco akṣeṣu surāyāṃ ca yad āhitam / (35.1) Par.?
yad goṣv aśvinā varcas tenemāṃ varcasāvatam // (35.2) Par.?
yena mahānagnyā jaghanam aśvinā yena vā surā / (36.1) Par.?
yenākṣā abhyaṣicyanta tenemāṃ varcasāvatam // (36.2) Par.?
yo anidhmo dīdayad apsv antar yaṃ viprāsa īḍate adhvareṣu / (37.1) Par.?
apāṃ napān madhumatīr apo dā yābhir indro vāvṛdhe vīryāvān // (37.2) Par.?
idam ahaṃ ruśantaṃ grābhaṃ tanūdūṣim apohāmi / (38.1) Par.?
yo bhadro rocanas tam udacāmi // (38.2) Par.?
āsyai brāhmaṇāḥ snapanīr harantv avīraghnīr udajantv āpaḥ / (39.1) Par.?
aryamṇo agniṃ paryetu pūṣan pratīkṣante śvaśuro devaraś ca // (39.2) Par.?
śaṃ te hiraṇyaṃ śam u santv āpaḥ śaṃ methir bhavatu śaṃ yugasya tardma / (40.1) Par.?
śaṃ ta āpaḥ śatapavitrā bhavantu śam u patyā tanvaṃ saṃspṛśasva // (40.2) Par.?
khe rathasya khe 'nasaḥ khe yugasya śatakrato / (41.1) Par.?
apālām indra triṣ pūtvākṛṇoḥ sūryatvacam // (41.2) Par.?
āśāsānā saumanasaṃ prajāṃ saubhāgyaṃ rayim / (42.1) Par.?
patyur anuvratā bhūtvā saṃnahyasvāmṛtāya kam // (42.2) Par.?
yathā sindhur nadīnāṃ sāmrājyaṃ suṣuve vṛṣā / (43.1) Par.?
evā tvaṃ samrājñy edhi patyur astaṃ paretya // (43.2) Par.?
samrājñy edhi śvaśureṣu samrājñy uta devṛṣu / (44.1) Par.?
nanānduḥ samrājñy edhi samrājñy uta śvaśrvāḥ // (44.2) Par.?
yā akṛntann avayan yāś ca tatnire yā devīr antāṁ abhito 'dadanta / (45.1) Par.?
tās tvā jarase saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsaḥ // (45.2) Par.?
jīvaṃ rudanti vinayanty adhvaraṃ dīrghām anu prasitiṃ dīdhyur naraḥ / (46.1) Par.?
vāmaṃ pitṛbhyo ya idaṃ samīrire mayaḥ patibhyo janaye pariṣvaje // (46.2) Par.?
syonaṃ dhruvaṃ prajāyai dhārayāmi te 'śmānaṃ devyāḥ pṛthivyā upasthe / (47.1) Par.?
tam ātiṣṭhānumādyā suvarcā dīrghaṃ ta āyuḥ savitā kṛṇotu // (47.2) Par.?
yenāgnir asyā bhūmyā hastaṃ jagrāha dakṣiṇam / (48.1) Par.?
tena gṛhṇāmi te hastaṃ mā vyathiṣṭhā mayā saha prajayā ca dhanena ca // (48.2) Par.?
devas te savitā hastaṃ gṛhṇātu somo rājā suprajasaṃ kṛṇotu / (49.1) Par.?
agniḥ subhagāṃ jātavedāḥ patye patnīṃ jaradaṣṭim kṛṇotu // (49.2) Par.?
gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ / (50.1) Par.?
bhago aryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ // (50.2) Par.?
bhagas te hastam agrahīt savitā hastam agrahīt / (51.1) Par.?
patnī tvam asi dharmaṇāhaṃ gṛhapatis tava // (51.2) Par.?
mameyam astu poṣyā mahyaṃ tvādād bṛhaspatiḥ / (52.1) Par.?
mayā patyā prajāvati saṃjīva śaradaḥ śatam // (52.2) Par.?
tvaṣṭā vāso vyadadhāc chubhe kaṃ bṛhaspateḥ praśiṣā kavīnām / (53.1) Par.?
tenemāṃ nārīṃ savitā bhagaś ca sūryām iva paridhattāṃ prajayā // (53.2) Par.?
indrāgnī dyāvāpṛthivī mātariśvā mitrāvaruṇā bhago aśvinobhā / (54.1) Par.?
bṛhaspatir maruto brahma soma imāṃ nāriṃ prajayā vardhayantu // (54.2) Par.?
bṛhaspatiḥ prathamaḥ sūryāyāḥ śīrṣe keśāṁ akalpayat / (55.1) Par.?
prathama
n.s.m.
sūryā
g.s.f.
śīrṣa
l.s.n.
keśa
ac.p.m.
kalpay.
3. sg., Impf.
root
tenemām aśvinā nārīṃ patye saṃśobhayāmasi // (55.2) Par.?
tad
i.s.n.
∞ idam
ac.s.f.
aśvin
v.d.m.
nārī
ac.s.f.
pati
d.s.m.
saṃśobhay.
1. pl., Pre. ind.
root
idaṃ tad rūpaṃ yad avasta yoṣā jāyāṃ jijñāse manasā carantīm / (56.1) Par.?
tām anvartiṣye sakhibhir navagvaiḥ ka imān vidvān vicacarta pāśān // (56.2) Par.?
ahaṃ viṣyāmi mayi rūpam asyā vedad it paśyan manasaḥ kulāyam / (57.1) Par.?
na steyam admi manasodamucye svayaṃ śrathnāno varuṇasya pāśān // (57.2) Par.?
pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevāḥ / (58.1) Par.?
uruṃ lokaṃ sugam atra panthāṃ kṛṇomi tubhyaṃ sahapatnyai vadhu // (58.2) Par.?
udyacchadhvam apa rakṣo hanāthemāṃ nārīṃ sukṛte dadhāta / (59.1) Par.?
dhātā vipaścit patim asyai viveda bhago rājā pura etu prajānan // (59.2) Par.?
bhagas tatakṣa caturaḥ pādān bhagas tatakṣa catvāry uṣyalāni / (60.1) Par.?
tvaṣṭā pipeśa madhyato 'nu vardhrānt sā no astu sumaṅgalī // (60.2) Par.?
sukiṃśukaṃ vahatuṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram / (61.1) Par.?
āroha sūrye amṛtasya lokaṃ syonaṃ patibhyo vahatuṃ kṛṇu tvam // (61.2) Par.?
abhrātṛghnīṃ varuṇāpaśughnīṃ bṛhaspate / (62.1) Par.?
indrāpatighnīm putriṇīm āsmabhyaṃ savitar vaha // (62.2) Par.?
mā hiṃsiṣṭaṃ kumāryaṃ sthūṇe devakṛte pathi / (63.1) Par.?
śālāyā devyā dvāraṃ syonaṃ kṛṇmo vadhūpatham // (63.2) Par.?
brahmāparaṃ yujyatāṃ brahma pūrvaṃ brahmāntato madhyato brahma sarvataḥ / (64.1) Par.?
anāvyādhāṃ devapurāṃ prapadya śivā syonā patiloke virāja // (64.2) Par.?
Duration=0.37251710891724 secs.