UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11285
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yāṃ tvā gandharvo akhanad varuṇāya mṛtabhraje / (1.1)
Par.?
tāṃ tvā vayaṃ khanāmasy oṣadhiṃ śepaharṣaṇīm // (1.2)
Par.?
vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe / (2.1)
Par.?
vṛṣāsi vṛṣṇyāvatī vṛṣaṇe tvā khanāmasi // (2.2)
Par.?
ud uṣā ud u sūrya uc chuṣmā oṣadhīnām / (3.1)
Par.?
ud ejati prajāpatir vṛṣā śuṣmeṇa vājinā // (3.2)
Par.?
ūrdhvaśrāṇam idaṃ kṛdhi yathā sma te virohato abhitaptam ivānati / (4.1)
Par.?
tatas te śuṣmavattaram iyaṃ kṛṇotv oṣadhiḥ // (4.2)
Par.?
apāṃ rasa oṣadhīnām atho vanaspatīnām / (5.1)
Par.?
atho somasya bhrātāsy ārśyam asi vṛṣṇyam // (5.2)
Par.?
aśvasya ṛśyasya bastasya puruṣasya ca / (6.1)
Par.?
ya ṛṣabhasya vājas tam asmin dhehy oṣadhe // (6.2)
Par.?
saṃ vājā ṛṣabhāṇāṃ saṃ śuṣmā oṣadhīnām / (7.1)
Par.?
saṃ puṃsām indra vṛṣṇyam asmai dhehi tanūbalam // (7.2)
Par.?
adyāgne adya savitar adya devi sarasvati / (8.1) Par.?
adyā me brahmaṇaspate dhanur ivā tānayā pasaḥ // (8.2)
Par.?
ūrdhvās tiṣṭhanti giraya ūrdhvā vātā ud īrate / (9.1)
Par.?
ūrdhvo ayaṃ māmako mayūkha ivādhi bhūmyām // (9.2)
Par.?
ut tiṣṭhogra vi dhūnuṣva vi te śvayantu nāḍyaḥ / (10.1)
Par.?
atandro aśvapā iva nāva glāyo 'dhi muṣkayoḥ // (10.2)
Par.?
Duration=0.1576099395752 secs.