UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11289
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
akṣībhyāṃ te nāsikābhyāṃ karṇābhyām āsyād uta / (1.1)
Par.?
yakṣmaṃ śīrṣaṇyaṃ mastiṣkāl lalāṭād vi vṛhāmasi // (1.2)
Par.?
grīvābhyas ta uṣṇihābhyaḥ kīkasābhyo anūkyāt / (2.1)
Par.?
yakṣmaṃ doṣaṇyam aṃsābhyām urasto vi vṛhāmasi // (2.2)
Par.?
klomnas te hṛdayyābhyo halīkṣṇāt pārśvābhyām / (3.1)
Par.?
yakṣmaṃ matasnābhyāṃ plīhno yaknas te vi vṛhāmasi // (3.2) Par.?
āntrebhyas te gudābhyo vaniṣṭhor udarād uta / (4.1)
Par.?
yakṣmaṃ pāṇyor aṅgulibhyo nakhebhyo vi vṛhāmasi // (4.2)
Par.?
asthibhyas te māṃsebhyaḥ snāvabhyo dhamanibhyaḥ / (5.1)
Par.?
yakṣmaṃ pṛṣṭibhyo majjabhyo nābhyā vi vṛhāmasi // (5.2)
Par.?
ūrubhyāṃ te aṣṭhīvadbhyāṃ pārṣṇibhyāṃ prapadābhyām / (6.1)
Par.?
yakṣmaṃ bhasadyaṃ śroṇibhyāṃ bhaṃsaso vi vṛhāmasi // (6.2)
Par.?
aṅgād aṅgāl lomno lomno baddhaṃ parvaṇi parvaṇi / (7.1)
Par.?
yakṣmaṃ tvacasyaṃ te vayaṃ viṣvañcaṃ vi vṛhāmasi // (7.2)
Par.?
aṅgādāṅgād ahaṃ tava paruṣaḥ paruṣas pari / (8.1)
Par.?
kaśyapasya vivarheṇa yakṣmaṃ te vi vṛhāmasi // (8.2)
Par.?
Duration=0.024047136306763 secs.