Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12266
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tubhyam agre paryavahant sūryāṃ vahatunā saha / (1.1) Par.?
sa naḥ patibhyo jāyāṃ dā agne prajayā saha // (1.2) Par.?
punaḥ patnīm agnir adād āyuṣā saha varcasā / (2.1) Par.?
dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam // (2.2) Par.?
somasya jāyā prathamaṃ gandharvas te 'paraḥ patiḥ / (3.1) Par.?
tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ // (3.2) Par.?
somo dadad gandharvāya gandharvo dadad agnaye / (4.1) Par.?
rayiṃ ca putrāṃś cādād agnir mahyam atho imām // (4.2) Par.?
ā vām agant sumatir vājinīvasū ny aśvinā hṛtsu kāmā araṃsata / (5.1) Par.?
abhūtaṃ gopā mithunā śubhas patī priyā aryamṇo duryāṃ aśīmahi // (5.2) Par.?
sā mandasānā manasā śivena rayiṃ dhehi sarvavīraṃ vacasyam / (6.1) Par.?
sugaṃ tīrthaṃ suprapāṇaṃ śubhas patī sthāṇuṃ pathiṣṭhām apa durmatiṃ hatam // (6.2) Par.?
yā oṣadhayo yā nadyo yāni kṣetrāṇi yā vanā / (7.1) Par.?
tās tvā vadhu prajāvatīṃ patye rakṣantu rakṣasaḥ // (7.2) Par.?
emaṃ panthām arukṣāma sugaṃ svastivāhanam / (8.1) Par.?
yasmin vīro na riṣyaty anyeṣāṃ vindate vasu // (8.2) Par.?
idaṃ su me naraḥ śṛṇuta yayāśiṣā daṃpatī vāmam aśnutaḥ / (9.1) Par.?
ye gandharvā apsarasaś ca devīr eṣu vānaspatyeṣu ye 'dhitasthuḥ / (9.2) Par.?
syonās te asyai vadhvai bhavantu mā hiṃsiṣur vahatum uhyamānam // (9.3) Par.?
ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu / (10.1) Par.?
punas tān yajñiyā devā nayantu yata āgatāḥ // (10.2) Par.?
mā vidan paripanthino ya āsīdanti daṃpatī / (11.1) Par.?
sugena durgam atītām apadrāntv arātayaḥ // (11.2) Par.?
saṃkāśayāmi vahatuṃ brahmaṇā gṛhair aghoreṇa cakṣuṣā mitriyeṇa / (12.1) Par.?
paryāṇaddhaṃ viśvarūpaṃ yad asti syonaṃ patibhyaḥ savitā tat kṛṇotu // (12.2) Par.?
śivā nārīyam astam āgann imaṃ dhātā lokam asyai dideśa / (13.1) Par.?
tām aryamā bhago aśvinobhā prajāpatiḥ prajayā vardhayantu // (13.2) Par.?
ātmanvaty urvarā nārīyam āgan tasyāṃ naro vapata bījam asyām / (14.1) Par.?
sā vaḥ prajāṃ janayad vakṣaṇābhyo bibhratī dugdham ṛṣabhasya retaḥ // (14.2) Par.?
pratitiṣṭha virāḍ asi viṣṇur iveha sarasvati / (15.1) Par.?
sinīvāli prajāyatāṃ bhagasya sumatāv asat // (15.2) Par.?
ud va ūrmiḥ śamyā hantv āpo yoktrāṇi muñcata / (16.1) Par.?
māduṣkṛtau vyenasāv aghnyāv aśunam āratām // (16.2) Par.?
aghoracakṣur apatighnī syonā śagmā suśevā suyamā gṛhebhyaḥ / (17.1) Par.?
vīrasūr devṛkāmā saṃ tvayaidhiṣīmahi sumanasyamānā // (17.2) Par.?
adevṛghny apatighnīhaidhi śivā paśubhyaḥ suyamā suvarcāḥ / (18.1) Par.?
prajāvatī vīrasūr devṛkāmā syonemam agniṃ gārhapatyaṃ saparya // (18.2) Par.?
uttiṣṭhetaḥ kim icchantīdam āgā ahaṃ tveḍe abhibhūḥ svād gṛhāt / (19.1) Par.?
śūnyaiṣī nirṛte yājaganthottiṣṭhārāte prapata meha raṃsthāḥ // (19.2) Par.?
yadā gārhapatyam asaparyait pūrvam agniṃ vadhūr iyam / (20.1) Par.?
adhā sarasvatyai nāri pitṛbhyaś ca namas kuru // (20.2) Par.?
śarma varmaitad āharāsyai nāryā upastire / (21.1) Par.?
sinīvāli prajāyatāṃ bhagasya sumatāv asat // (21.2) Par.?
yaṃ balbajaṃ nyasyatha carma copastṛṇīthana / (22.1) Par.?
tad ārohatu suprajā yā kanyā vindate patim // (22.2) Par.?
upastṛṇīhi balbajam adhi carmaṇi rohite / (23.1) Par.?
tatropaviśya suprajā imam agniṃ saparyatu // (23.2) Par.?
āroha carmopasīdāgnim eṣa devo hanti rakṣāṃsi sarvā / (24.1) Par.?
iha prajāṃ janaya patye asmai sujyaiṣṭhyo bhavat putras ta eṣaḥ // (24.2) Par.?
vitiṣṭhantāṃ mātur asyā upasthān nānārūpāḥ paśavo jāyamānāḥ / (25.1) Par.?
sumaṅgaly upasīdemam agniṃ saṃpatnī pratibhūṣeha devān // (25.2) Par.?
sumaṅgalī prataraṇī gṛhāṇāṃ suśevā patye śvaśurāya śaṃbhūḥ / (26.1) Par.?
syonā śvaśrvai pra gṛhān viśemān // (26.2) Par.?
syonā bhava śvaśurebhyaḥ syonā patye gṛhebhyaḥ / (27.1) Par.?
syonāsyai sarvasyai viśe syonā puṣṭāyaiṣāṃ bhava // (27.2) Par.?
sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata / (28.1) Par.?
saubhāgyam asyai dattvā daurbhāgyair viparetana // (28.2) Par.?
yā durhārdo yuvatayo yāś ceha jaratīr api / (29.1) Par.?
varco nv asyai saṃdattāthāstaṃ viparetana // (29.2) Par.?
rukmaprastaraṇaṃ vahyaṃ viśvā rūpāṇi bibhratam / (30.1) Par.?
ārohat sūryā sāvitrī bṛhate saubhagāya kam // (30.2) Par.?
āroha talpaṃ sumanasyamāneha prajāṃ janaya patye asmai / (31.1) Par.?
indrāṇīva subudhā budhyamānā jyotiragrā uṣasaḥ pratijāgarāsi // (31.2) Par.?
devā agre nyapadyanta patnīḥ samaspṛśanta tanvas tanūbhiḥ / (32.1) Par.?
sūryeva nāri viśvarūpā mahitvā prajāvatī patyā saṃbhaveha // (32.2) Par.?
uttiṣṭheto viśvāvaso namaseḍāmahe tvā / (33.1) Par.?
jāmim iccha pitṛṣadaṃ nyaktāṃ sa te bhāgo januṣā tasya viddhi // (33.2) Par.?
apsarasaḥ sadhamādaṃ madanti havirdhānam antarā sūryaṃ ca / (34.1) Par.?
tās te janitram abhi tāḥ parehi namas te gandharvartunā kṛṇomi // (34.2) Par.?
namo gandharvasya namase namo bhāmāya cakṣuṣe ca kṛṇmaḥ / (35.1) Par.?
viśvāvaso brahmaṇā te namo 'bhi jāyā apsarasaḥ parehi // (35.2) Par.?
rāyā vayaṃ sumanasaḥ syāmod ito gandharvam āvīvṛtāma / (36.1) Par.?
agant sa devaḥ paramaṃ sadhastham aganma yatra pratiranta āyuḥ // (36.2) Par.?
saṃ pitarāv ṛtviye sṛjethāṃ mātā pitā ca retaso bhavāthaḥ / (37.1) Par.?
marya iva yoṣām adhirohayaināṃ prajāṃ kṛṇvāthām iha puṣyataṃ rayim // (37.2) Par.?
tāṃ pūṣañchivatamām erayasva yasyāṃ bījaṃ manuṣyā vapanti / (38.1) Par.?
yā na ūrū uśatī viśrayāti yasyām uśantaḥ praharema śepaḥ // (38.2) Par.?
ārohorum upadhatsva hastaṃ pariṣvajasva jāyāṃ sumanasyamānaḥ / (39.1) Par.?
prajāṃ kṛṇvāthām iha modamānau dīrghaṃ vām āyuḥ savitā kṛṇotu // (39.2) Par.?
ā vāṃ prajāṃ janayatu prajāpatir ahorātrābhyāṃ samanaktv aryamā / (40.1) Par.?
adurmaṅgalī patilokam āviśemaṃ śaṃ no bhava dvipade śaṃ catuṣpade // (40.2) Par.?
devair dattaṃ manunā sākam etad vādhūyaṃ vāso vadhvaś ca vastram / (41.1) Par.?
yo brahmaṇe cikituṣe dadāti sa id rakṣāṃsi talpāni hanti // (41.2) Par.?
yaṃ me datto brahmabhāgaṃ vadhūyor vādhūyaṃ vāso vadhvaś ca vastram / (42.1) Par.?
yuvaṃ brahmaṇe 'numanyamānau bṛhaspate sākam indraś ca dattam // (42.2) Par.?
syonād yoner adhi budhyamānau hasāmudau mahasā modamānau / (43.1) Par.?
sugū suputrau sugṛhau tarātho jīvāv uṣaso vibhātīḥ // (43.2) Par.?
navaṃ vasānaḥ surabhiḥ suvāsā udāgāṃ jīva uṣaso vibhātīḥ / (44.1) Par.?
āṇḍāt patatrīvāmukṣi viśvasmād enasaḥ pari // (44.2) Par.?
śumbhanī dyāvāpṛthivī antisumne mahivrate / (45.1) Par.?
āpaḥ sapta susruvur devīs tā no muñcantv aṃhasaḥ // (45.2) Par.?
sūryāyai devebhyo mitrāya varuṇāya ca / (46.1) Par.?
ye bhūtasya pracetasas tebhya idam akaraṃ namaḥ // (46.2) Par.?
ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ / (47.1) Par.?
saṃdhātā saṃdhiṃ maghavā purūvasur niṣkartā vihrutaṃ punaḥ // (47.2) Par.?
apāsmat tama ucchatu nīlaṃ piśaṅgam uta lohitaṃ yat / (48.1) Par.?
nirdahanī yā pṛṣātaky asmin tāṃ sthāṇāv adhy āsajāmi // (48.2) Par.?
yāvatīḥ kṛtyā upavāsane yāvanto rājño varuṇasya pāśāḥ / (49.1) Par.?
vyṛddhayo yā asamṛddhayo yā asmin tā sthāṇāv adhi sādayāmi // (49.2) Par.?
yā me priyatamā tanūḥ sā me bibhāya vāsasaḥ / (50.1) Par.?
tasyāgre tvaṃ vanaspate nīviṃ kṛṇuṣva mā vayaṃ riṣāma // (50.2) Par.?
ye antā yāvatīḥ sico ya otavo ye ca tantavaḥ / (51.1) Par.?
vāso yat patnībhir utaṃ tan naḥ syonam upaspṛśāt // (51.2) Par.?
uśatīḥ kanyalā imāḥ pitṛlokāt patiṃ yatīḥ / (52.1) Par.?
ava dīkṣām asṛkṣata svāhā // (52.2) Par.?
bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan / (53.1) Par.?
varco goṣu praviṣṭaṃ yat tenemāṃ saṃsṛjāmasi // (53.2) Par.?
bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan / (54.1) Par.?
tejo goṣu praviṣṭaṃ yat tenemāṃ saṃsṛjāmasi // (54.2) Par.?
bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan / (55.1) Par.?
bhago goṣu praviṣṭo yas tenemāṃ saṃsṛjāmasi // (55.2) Par.?
bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan / (56.1) Par.?
yaśo goṣu praviṣṭaṃ yat tenemāṃ saṃsṛjāmasi // (56.2) Par.?
bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan / (57.1) Par.?
payo goṣu praviṣṭaṃ yat tenemāṃ saṃsṛjāmasi // (57.2) Par.?
bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan / (58.1) Par.?
raso goṣu praviṣṭo yas tenemāṃ saṃsṛjāmasi // (58.2) Par.?
yadīme keśino janā gṛhe te samanartiṣū rodena kṛṇvanto 'gham / (59.1) Par.?
agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām // (59.2) Par.?
yadīyaṃ duhitā tava vikeśy arudad gṛhe rodena kṛṇvaty agham / (60.1) Par.?
agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām // (60.2) Par.?
yaj jāmayo yad yuvatayo gṛhe te samanartiṣū rodena kṛṇvatīr agham / (61.1) Par.?
agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām // (61.2) Par.?
yat te prajāyāṃ paśuṣu yad vā gṛheṣu niṣṭhitam aghakṛdbhir aghaṃ kṛtam / (62.1) Par.?
agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām // (62.2) Par.?
iyaṃ nāry upabrūte pūlyāny āvapantikā / (63.1) Par.?
dīrghāyur astu me patir jīvāti śaradaḥ śatam // (63.2) Par.?
ihemāv indra saṃnuda cakravākeva daṃpatī / (64.1) Par.?
prajayainau svastakau viśvam āyur vyaśnutām // (64.2) Par.?
yad āsandyām upadhāne yad vopavāsane kṛtam / (65.1) Par.?
vivāhe kṛtyāṃ yāṃ cakrur āsnāne tāṃ nidadhmasi // (65.2) Par.?
yad duṣkṛtaṃ yac chamalaṃ vivāhe vahatau ca yat / (66.1) Par.?
tat saṃbhalasya kambale mṛjmahe duritaṃ vayam // (66.2) Par.?
saṃbhale malaṃ sādayitvā kambale duritaṃ vayam / (67.1) Par.?
abhūma yajñiyāḥ śuddhāḥ pra ṇa āyūṃṣi tāriṣat // (67.2) Par.?
kṛtrimaḥ kaṇṭakaḥ śatadan ya eṣaḥ / (68.1) Par.?
apāsyāḥ keśyaṃ malam apa śīrṣaṇyaṃ likhāt // (68.2) Par.?
aṅgādaṅgād vayam asyā apa yakṣmaṃ nidadhmasi / (69.1) Par.?
tan mā prāpat pṛthivīṃ mota devān divaṃ mā prāpad urv antarikṣam / (69.2) Par.?
apo mā prāpan malam etad agne yamam mā prāpat pitṝṃś ca sarvān // (69.3) Par.?
saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmi payasauṣadhīnām / (70.1) Par.?
saṃ tvā nahyāmi prajayā dhanena sā saṃnaddhā sanuhi vājam emam // (70.2) Par.?
amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ dyaur ahaṃ pṛthivī tvam / (71.1) Par.?
tāv iha saṃbhavāva prajām ājanayāvahai // (71.2) Par.?
janiyanti nāv agravaḥ putriyanti sudānavaḥ / (72.1) Par.?
ariṣṭāsū sacevahi bṛhate vājasātaye // (72.2) Par.?
ye pitaro vadhūdarśā imaṃ vahatum āgaman / (73.1) Par.?
te asyai vadhvai saṃpatnyai prajāvaccharma yacchantu // (73.2) Par.?
yedaṃ pūrvāgan raśanāyamānā prajām asyai draviṇaṃ ceha dattvā / (74.1) Par.?
tāṃ vahantv agatasyānu panthāṃ virāḍ iyaṃ suprajā atyajaiṣīt // (74.2) Par.?
prabudhyasva subudhā budhyamānā dīrghāyutvāya śataśāradāya / (75.1) Par.?
gṛhān gaccha gṛhapatnī yathāso dīrghaṃ ta āyuḥ savitā kṛṇotu // (75.2) Par.?
Duration=0.25819897651672 secs.