UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11305
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃvasava iti vo nāmadheyam ugraṃpaśyā rāṣṭrabhṛto hy akṣāḥ / (1.1)
Par.?
tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām // (1.2)
Par.?
idam ugrāya babhrave yo 'kṣeṣu tanūvaśī / (2.1)
Par.?
ghṛtena kaliṃ śikṣāmi sa no mṛḍātīdṛśe // (2.2)
Par.?
ghṛtam agne apsarābhyo vaha tvaṃ pāṃsūn akṣebhyaḥ sikatā apaś ca / (3.1)
Par.?
yathābhagaṃ havyadātiṃ juṣāṇā madantu devā ubhayāni havyā // (3.2)
Par.?
yo no devo dhanam idaṃ dideśa yo akṣāṇāṃ grahaṇaṃ śeṣaṇaṃ ca / (4.1)
Par.?
sa no 'vatu havir idaṃ juṣāṇo gandharvaiḥ sadhamādaṃ madema // (4.2) Par.?
yā apsarasaḥ sadhamādaṃ madanty antarā havirdhānaṃ sūryaṃ ca / (5.1)
Par.?
tā no hastau kṛtena saṃ sṛjantu sapatnaṃ naḥ kitavaṃ randhayantu // (5.2)
Par.?
yad devān nāthito huve brahmacaryaṃ yad ūṣima / (6.1)
Par.?
akṣān yad babhrūn ālabhe te no mṛḍantv īdṛśe // (6.2)
Par.?
ādinavam ity ekā // (7.1)
Par.?
Duration=0.11238193511963 secs.