UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14606
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ / (1.1)
Par.?
śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu // (1.2)
Par.?
śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhir astu / (2.1)
Par.?
śam abhiṣācaḥ śam u rātiṣācaḥ śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ // (2.2)
Par.?
śaṃ no aja ekapād devo astu śam ahir budhnyaḥ śaṃ samudraḥ / (3.1)
Par.?
śaṃ no apāṃ napāt perur astu śaṃ naḥ pṛśnir bhavatu devagopāḥ // (3.2)
Par.?
ādityā rudrā vasavo juṣantām idaṃ brahma kriyamāṇaṃ navīyaḥ / (4.1)
Par.?
śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ // (4.2)
Par.?
ye devānām ṛtvijo yajñiyāso manor yajatrā amṛtā ṛtajñāḥ / (5.1)
Par.?
te no rāsantām urugāyam adya yūyaṃ pāta svastibhiḥ sadā naḥ // (5.2)
Par.?
tad astu mitrāvaruṇā tad agne śaṃ yor asmabhyam idam astu śastam / (6.1) Par.?
aśīmahi gātum uta pratiṣṭhāṃ namo dive bṛhate sādanāya // (6.2)
Par.?
Duration=0.044661998748779 secs.