UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11397
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vrātam aham apakṣānāṃ vrātaṃ muṇḍīyasām uta / (1.1)
Par.?
vrātaṃ muṇḍivlānām ahaṃ pra dhvāṅkṣāṁ iva cātaye // (1.2)
Par.?
pravaktā pramādayitā nidrā tandrīs tṛtīyakaḥ / (2.1)
Par.?
tān jaṅgiḍasyāgninā sarvān prati dahāmasi // (2.2)
Par.?
aśuddhān naḥ pari pāhi rakṣobhya uta jaṅgiḍa / (3.1)
Par.?
yātudhānāt kimīdinas tasmān naḥ pāhi jaṅgiḍa // (3.2)
Par.?
apsarābhyo gandharvebhyo devebhyo asurebhyaḥ / (4.1)
Par.?
atho sarvasmāt pāpmanas tasmān naḥ pāhi jaṅgiḍa // (4.2)
Par.?
ni te śatrūn dahati devo agnir nir arātim amatiṃ yātudhānān / (5.1)
Par.?
ā yāhi śatrūn duritāpaghnañ chatān no yakṣmebhyaḥ pari pāhi jaṅgiḍa // (5.2) Par.?
akarmāgnim adhipām asya devam anvārapsi sahasā daivyena / (6.1)
Par.?
sahasvān naḥ sahasā pātu jaṅgiḍo yathā jayema pṛtanājyeṣu // (6.2)
Par.?
satyo agniḥ satyā āpaḥ satyeme dyāvāpṛthivī viśvaśaṃbhuvau / (7.1)
Par.?
satyam idaṃ brahmāsmākaṃ kṛtam astu yam abadhnād uśanendrāya taṃ te badhnāmi jaṅgiḍam // (7.2)
Par.?
Duration=0.033220052719116 secs.