Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): prāṇa etc., vrātya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12306
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya vrātyasya // (1) Par.?
tad
g.s.m.
vrātya
g.s.m.
root
→ prāṇa (2.0) [nsubj]
sapta prāṇāḥ saptāpānāḥ sapta vyānāḥ // (2) Par.?
saptan
n.p.m.
prāṇa,
n.p.m.
← vrātya (1.0) [nsubj]
saptan
n.p.m.
∞ apāna,
n.p.m.
saptan
n.p.m.
vyāna.
n.p.m.
yo 'sya prathamaḥ prāṇa ūrdhvo nāmāyaṃ so agniḥ // (3) Par.?
yad
n.s.m.
idam
g.s.m.
prathama
n.s.m.
prāṇa,
n.s.m.
ūrdhva
n.s.m.
nāma
indecl.
∞ idam
n.s.m.
tad
n.s.m.
agni.
n.s.m.
root
yo 'sya dvitīyaḥ prāṇaḥ prauḍho nāmāsau sa ādityaḥ // (4) Par.?
yad
n.s.m.
idam
g.s.m.
dvitīya
n.s.m.
prāṇa,
n.s.m.
prauḍha
n.s.m.
nāma
indecl.
∞ adas
n.s.m.
tad
n.s.m.
āditya.
n.s.m.
root
yo 'sya tṛtīyaḥ prāṇo 'bhyūḍho nāmāsau sa candramāḥ // (5) Par.?
yad
n.s.m.
idam
g.s.m.
tṛtīya
n.s.m.
prāṇa,
n.s.m.
abhivah
PPP, n.s.m.
nāma
indecl.
∞ adas
n.s.m.
tad
n.s.m.
candramas.
n.s.m.
root
yo 'sya caturthaḥ prāṇo vibhūr nāmāyaṃ sa pavamānaḥ // (6) Par.?
yad
n.s.m.
idam
g.s.m.
caturtha
n.s.m.
prāṇa,
n.s.m.
vibhū
n.s.m.
nāma
indecl.
∞ idam
n.s.m.
tad
n.s.m.
pavamāna.
n.s.m.
root
yo 'sya pañcamaḥ prāṇo yonir nāma tā imā āpaḥ // (7) Par.?
yad
n.s.m.
idam
g.s.m.
pañcama
n.s.m.
prāṇa,
n.s.m.
yoni
n.s.m.
nāma
indecl.
tad
n.p.f.
idam
n.p.f.
ap.
n.p.f.
root
yo 'sya ṣaṣṭhaḥ prāṇaḥ priyo nāma ta ime paśavaḥ // (8) Par.?
yad
n.s.m.
idam
g.s.m.
prāṇa,
n.s.m.
priya
n.s.m.
nāma
indecl.
tad
n.p.m.
idam
n.p.m.
paśu.
n.p.m.
root
yo 'sya saptamaḥ prāṇo 'parimito nāma tā imāḥ prajāḥ // (9) Par.?
yad
n.s.m.
idam
g.s.m.
saptama
n.s.m.
prāṇa,
n.s.m.
aparimita
n.s.m.
nāma
indecl.
tad
n.p.f.
idam
n.p.f.
prajā.
n.p.f.
root
Duration=0.018737077713013 secs.