Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): prāṇa etc., vrātya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12308
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo 'sya prathamo vyānaḥ seyaṃ bhūmiḥ // (1) Par.?
yad
n.s.m.
idam
g.s.m.
prathama
n.s.m.
vyāna,
n.s.m.
tad
n.s.f.
∞ idam
n.s.f.
bhūmi.
n.s.f.
root
yo 'sya dvitīyo vyānas tad antarikṣam // (2) Par.?
yad
n.s.m.
idam
g.s.m.
dvitīya
n.s.m.
vyāna,
n.s.m.
tad
n.s.n.
antarikṣa.
n.s.n.
root
yo 'sya tṛtīyo vyānaḥ sā dyauḥ // (3) Par.?
yad
n.s.m.
idam
g.s.m.
tṛtīya
n.s.m.
vyāna,
n.s.m.
tad
n.s.f.
div.
n.s.f.
root
yo 'sya caturtho vyānas tāni nakṣatrāṇi // (4) Par.?
yad
n.s.m.
idam
g.s.m.
caturtha
n.s.m.
vyāna,
n.s.m.
tad
n.p.n.
nakṣatra.
n.p.n.
root
yo 'sya pañcamo vyānas ta ṛtavaḥ // (5) Par.?
yad
n.s.m.
idam
g.s.m.
pañcama
n.s.m.
vyāna,
n.s.m.
tad
n.p.m.
ṛtu.
n.p.m.
root
yo 'sya ṣaṣṭho vyānas ta ārtavāḥ // (6) Par.?
yad
n.s.m.
idam
g.s.m.
vyāna,
n.s.m.
tad
n.p.m.
ārtava.
n.p.m.
root
yo 'sya saptamo vyānaḥ sa saṃvatsaraḥ // (7) Par.?
yad
n.s.m.
idam
g.s.m.
saptama
n.s.m.
vyāna,
n.s.m.
tad
n.s.m.
saṃvatsara.
n.s.m.
root
samānam arthaṃ pariyanti devāḥ saṃvatsaraṃ vā etad ṛtavo 'nupariyanti vrātyaṃ ca // (8) Par.?
samāna
ac.s.m.
artha
ac.s.m.
parī
3. pl., Pre. ind.
root
deva.
n.p.m.
saṃvatsara
ac.s.m.
vai
indecl.
etad
ac.s.n.
ṛtu
n.p.m.
anuparī
3. pl., Pre. ind.
root
vrātya
ac.s.m.
ca.
indecl.
yad ādityam abhisaṃviśanty amāvāsyāṃ caiva tat paurṇamāsīṃ ca // (9) Par.?
yat
indecl.
āditya
ac.s.m.
abhisaṃviś,
3. pl., Pre. ind.
amāvāsyā
ac.s.f.
root
ca
indecl.
∞ eva
indecl.
tad
ac.s.n.
ca.
indecl.
ekaṃ tad eṣām amṛtatvam ity āhutir eva // (10) Par.?
eka
n.s.n.
root
tad
n.s.n.
idam
g.p.m.
amṛta
comp.
∞ tva.
n.s.n.
iti
indecl.
root
āhuti
n.s.f.
eva
indecl.
Duration=0.019697904586792 secs.