UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15390
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sapta sūryā divam anupraviṣṭās tān pathā vā anv eti dakṣiṇāvān / (1.1)
Par.?
te 'smai sarve ghṛtam ā tapanty ūrjaṃ duhānā anapasphurantaḥ // (1.2)
Par.?
ātapan kṣayati nīcā dāsavyādhī niṣṭapan / (2.1)
Par.?
adhāyatpatraḥ sūrya ud eti bṛhatīr anu // (2.2)
Par.?
ātaptā pitṝn vidma dasyūn niṣṭaptā vayam / (3.1)
Par.?
guhā ye 'nye sūryāḥ svadhām anu caranti te // (3.2)
Par.?
dyauḥ sacate 'parāñ janāsaḥ pañcānye paro diva ā kṣiyanti / (4.1)
Par.?
tāṃ brahma divaṃ bṛhad ā viveśa yas tān praveda prataram atīryata // (4.2)
Par.?
yo dadāti yo dadate yo vā nidhīn śraddadhāno nidhatte / (5.1)
Par.?
yamo vaivasvatān rājā sarvān rakṣatu śevadhīn // (5.2)
Par.?
mā vidan paryāyiṇo ye dakṣiṇāḥ parimuṣṇanti dattam / (6.1)
Par.?
sugena tān pathā sarvān yamo rājāti neṣati // (6.2)
Par.?
yena pathā vaivasvato yamo rājeto yayau / (7.1)
Par.?
agnir nas tena nayatu prajānan vaiśvānaraḥ pathikṛd viśvagṛṣṭiḥ // (7.2) Par.?
mahi jyotir nihitaṃ martyeṣu yena devāso atarann arātīn / (8.1)
Par.?
tenemaṃ setum ati geṣma sarve vaiśvānaraṃ jyotir amīva devāḥ // (8.2)
Par.?
ud vayaṃ tamasas pari jyotiṣ paśyanta uttaram / (9.1)
Par.?
devaṃ devatrā sūryam aganma jyotir uttamam // (9.2)
Par.?
āroko bhrājaḥ paṭaraḥ pataṅgaḥ svarṇaro jyotiṣīmān vibhāsaḥ / (10.1)
Par.?
te 'smai sarve ghṛtam ā tapanty ūrjaṃ duhānā anapasphurantaḥ // (10.2)
Par.?
Duration=0.042198896408081 secs.