Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha, pretakārya, rituals for the dead, funeral rites

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12339
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ puru cid arṇavaṃ jaganvān / (1.1) Par.?
pitur napātam ādadhīta vedhā adhi kṣami prataraṃ dīdhyānaḥ // (1.2) Par.?
na te sakhā sakhyaṃ vaṣṭy etat salakṣmā yad viṣurūpā bhavati / (2.1) Par.?
mahas putrāso asurasya vīrā divo dhartāra urviyā parikhyan // (2.2) Par.?
uśanti ghā te amṛtāsa etad ekasya cit tyajasaṃ martyasya / (3.1) Par.?
ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviṣyāḥ // (3.2) Par.?
na yat purā cakṛmā kaddha nūnam ṛtaṃ vadanto anṛtaṃ rapema / (4.1) Par.?
gandharvo apsv apyā ca yoṣā sā nau nābhiḥ paramaṃ jāmi tan nau // (4.2) Par.?
garbhe nu nau janitā dampatī kar devas tvaṣṭā savitā viśvarūpaḥ / (5.1) Par.?
nakir asya praminanti vratāni veda nāv asya pṛthivī uta dyauḥ // (5.2) Par.?
ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn / (6.1) Par.?
āsanniṣūn hṛtsvaso mayobhūn ya eṣāṃ bhṛtyām ṛṇadhat sa jīvāt // (6.2) Par.?
ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pravocat / (7.1) Par.?
bṛhan mitrasya varuṇasya dhāma kad u brava āhano vīcyā nṝn // (7.2) Par.?
yamasya mā yamyaṃ kāma āgant samāne yonau sahaśeyyāya / (8.1) Par.?
jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā // (8.2) Par.?
na tiṣṭhanti na nimiṣanty ete devānāṃ spaśa iha ye caranti / (9.1) Par.?
anyena mad āhano yāhi tūyaṃ tena vivṛha rathyeva cakrā // (9.2) Par.?
rātrībhir asmā ahabhir daśasyet sūryasya cakṣur muhur unmimīyāt / (10.1) Par.?
divā pṛthivyā mithunā sabandhū yamīr yamasya vivṛhād ajāmi // (10.2) Par.?
ā ghā tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi / (11.1) Par.?
upa barbṛhi vṛṣabhāya bāhum anyam icchasva subhage patiṃ mat // (11.2) Par.?
kiṃ bhrātāsad yad anāthaṃ bhavāti kim u svasā yan nirṛtir nigacchāt / (12.1) Par.?
kāmamūtā bahv etad rapāmi tanvā me tanvaṃ saṃ pipṛgdhi // (12.2) Par.?
na te nāthaṃ yamy atrāham asmi na te tanūṃ tanvā sam papṛcyām / (13.1) Par.?
anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat // (13.2) Par.?
na vā u te tanūṃ tanvā saṃ papṛcyāṃ pāpam āhur yaḥ svasāraṃ nigacchāt / (14.1) Par.?
asaṃyad etan manaso hṛdo me bhrātā svasuḥ śayane yacchayīya // (14.2) Par.?
bato batāsi yama naiva te mano hṛdayaṃ cāvidāma / (15.1) Par.?
anyā kila tvāṃ kakṣyeva yuktaṃ pariṣvajātai libujeva vṛkṣam // (15.2) Par.?
anyam ū ṣu yamy anya u tvāṃ pariṣvajātai libujeva vṛkṣam / (16.1) Par.?
tasya vā tvaṃ mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām // (16.2) Par.?
trīṇi chandāṃsi kavayo vi yetire pururūpaṃ darśataṃ viśvacakṣaṇam / (17.1) Par.?
āpo vātā oṣadhayas tāny ekasmin bhuvana ārpitāni // (17.2) Par.?
vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṃsi yahvo aditer adābhyaḥ / (18.1) Par.?
viśvaṃ sa veda varuṇo yathā dhiyā sa yajñiyo yajati yajñiyāṁ ṛtūn // (18.2) Par.?
rapad gandharvīr apyā ca yoṣaṇā nadasya nāde pari pātu no manaḥ / (19.1) Par.?
iṣṭasya madhye aditir ni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati // (19.2) Par.?
so cit nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī / (20.1) Par.?
yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan // (20.2) Par.?
adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ vir ābharad iṣiraḥ śyeno adhvare / (21.1) Par.?
yadī viśo vṛṇate dasmam āryā agniṃ hotāram adha dhīr ajāyata // (21.2) Par.?
sadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ / (22.1) Par.?
viprasya vā yac chaśamāna ukthyo vājaṃ sasavāṁ upayāsi bhūribhiḥ // (22.2) Par.?
ud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati / (23.1) Par.?
vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī // (23.2) Par.?
yas te agne sumatiṃ marto akhyat sahasaḥ sūno ati sa pra śṛṇve / (24.1) Par.?
iṣaṃ dadhāno vahamāno aśvair ā sa dyumāṁ amavān bhūṣati dyūn // (24.2) Par.?
śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum / (25.1) Par.?
ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ // (25.2) Par.?
yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra / (26.1) Par.?
ratnā ca yad vibhajāsi svadhāvo bhāgaṃ no atra vasumantaṃ vītāt // (26.2) Par.?
anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ / (27.1) Par.?
anu sūrya uṣaso anu raśmīn dyāvāpṛthivī ā viveśa // (27.2) Par.?
praty agnir uṣasām agram akhyat praty ahāni prathamo jātavedāḥ / (28.1) Par.?
prati sūryasya purudhā ca raśmīn prati dyāvāpṛthivī ā tatāna // (28.2) Par.?
dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā / (29.1) Par.?
devo yan martān yajathāya kṛṇvant sīdaddhotā pratyaṅ svam asuṃ yan // (29.2) Par.?
devo devān paribhūr ṛtena vahā no havyaṃ prathamaś cikitvān / (30.1) Par.?
dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān // (30.2) Par.?
arcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṃ rodasī me / (31.1) Par.?
ahā yad devā asunītim āyan madhvā no atra pitarā śiśītām // (31.2) Par.?
svāvṛg devasyāmṛtaṃ yadī gor ato jātāso dhārayanta urvī / (32.1) Par.?
viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtam vāḥ // (32.2) Par.?
kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda / (33.1) Par.?
mitraś ciddhi ṣmā juhurāṇo devāṁ chloko na yātām api vājo asti // (33.2) Par.?
durmantv atrāmṛtasya nāma salakṣmā yad viṣurūpā bhavāti / (34.1) Par.?
yamasya yo manavate sumantv agne tam ṛṣva pāhy aprayucchan // (34.2) Par.?
yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante / (35.1) Par.?
sūrye jyotir adadhur māsy aktūn pari dyotaniṃ carato ajasrā // (35.2) Par.?
yasmin devā manmani saṃcaranty apīcye na vayam asya vidma / (36.1) Par.?
mitro no atrāditir anāgānt savitā devo varuṇāya vocat // (36.2) Par.?
sakhāya ā śiṣāmahe brahmendrāya vajriṇe / (37.1) Par.?
stuṣa ū ṣu nṛtamāya dhṛṣṇave // (37.2) Par.?
śavasā hy asi śruto vṛtrahatyena vṛtrahā / (38.1) Par.?
maghair maghono ati śūra dāśasi // (38.2) Par.?
stego na kṣām aty eṣi pṛthivīṃ mahī no vātā iha vāntu bhūmau / (39.1) Par.?
mitro no atra varuṇo yujamāno agnir vane na vy asṛṣṭa śokam // (39.2) Par.?
stuhi śrutaṃ gartasadaṃ janānāṃ rājānaṃ bhīmam upahatnum ugram / (40.1) Par.?
mṛḍā jaritre rudra stavāno anyam asmat te ni vapantu senyam // (40.2) Par.?
sarasvatīṃ devayanto havante sarasvatīm adhvare tāyamāne / (41.1) Par.?
sarasvatīṃ sukṛto havante sarasvatī dāśuṣe vāryaṃ dāt // (41.2) Par.?
sarasvatīṃ pitaro havante dakṣiṇā yajñam abhinakṣamāṇāḥ / (42.1) Par.?
āsadyāsmin barhiṣi mādayadhvam anamīvā iṣa ā dhehy asme // (42.2) Par.?
sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī / (43.1) Par.?
sahasrārgham iḍo atra bhāgaṃ rāyaspoṣaṃ yajamānāya dhehi // (43.2) Par.?
ud īratām avara ut parāsa un madhyamāḥ pitaraḥ somyāsaḥ / (44.1) Par.?
asuṃ ya īyur avṛkā ṛtajñās te no 'vantu pitaro haveṣu // (44.2) Par.?
āhaṃ pitṝnt suvidatrāṁ avitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ / (45.1) Par.?
barhiṣado ye svadhayā sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ // (45.2) Par.?
idaṃ pitṛbhyo namo astv adya ye pūrvāso ye aparāsa īyuḥ / (46.1) Par.?
ye pārthive rajasy ā niṣaktā ye vā nūnaṃ suvṛjanāsu dikṣu // (46.2) Par.?
mātalī kavyair yamo aṅgirobhir bṛhaspatir ṛkvabhir vāvṛdhānaḥ / (47.1) Par.?
yāṃś ca devā vāvṛdhur ye ca devāṃs te no 'vantu pitaro haveṣu // (47.2) Par.?
svāduṣ kilāyaṃ madhumāṁ utāyaṃ tīvraḥ kilāyaṃ rasavāṁ utāyam / (48.1) Par.?
uto nv asya papivāṃsam indraṃ na kaścana sahata āhaveṣu // (48.2) Par.?
pareyivāṃsaṃ pravato mahīr iti bahubhyaḥ panthām anupaspaśānam / (49.1) Par.?
vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā saparyata // (49.2) Par.?
yamo no gātuṃ prathamo viveda naiṣā gavyūtir apabhartavā u / (50.1) Par.?
yatrā naḥ pūrve pitaraḥ paretā enā jajñānāḥ pathyā anu svāḥ // (50.2) Par.?
barhiṣadaḥ pitara ūty arvāg imā vo havyā cakṛmā juṣadhvam / (51.1) Par.?
ta ā gatāvasā śaṃtamenādhā naḥ śaṃ yor arapo dadhāta // (51.2) Par.?
ācyā jānu dakṣiṇato niṣadyedaṃ no havir abhi gṛṇantu viśve / (52.1) Par.?
mā hiṃsiṣṭa pitaraḥ kenacin no yad va āgaḥ puruṣatā karāma // (52.2) Par.?
tvaṣṭā duhitre vahatuṃ kṛṇoti tenedaṃ viśvaṃ bhuvanaṃ sam eti / (53.1) Par.?
yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa // (53.2) Par.?
prehi prehi pathibhiḥ pūryāṇair yenā te pūrve pitaraḥ paretāḥ / (54.1) Par.?
ubhā rājānau svadhayā madantau yamaṃ paśyāsi varuṇaṃ ca devam // (54.2) Par.?
apeta vīta vi ca sarpatāto 'smā etaṃ pitaro lokam akran / (55.1) Par.?
ahobhir adbhir aktubhir vyaktaṃ yamo dadāty avasānam asmai // (55.2) Par.?
uśantas tvedhīmahy uśantaḥ sam idhīmahi / (56.1) Par.?
uśann uśata ā vaha pitṝn haviṣe attave // (56.2) Par.?
dyumantas tvedhīmahi dyumantaḥ sam idhīmahi / (57.1) Par.?
dyumān dyumata ā vaha pitṝn haviṣe attave // (57.2) Par.?
aṅgiraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ / (58.1) Par.?
teṣāṃ vayaṃ sumatau yajñiyānām api bhadre saumanase syāma // (58.2) Par.?
aṅgirobhir yajñiyair ā gahīha yama vairūpair iha mādayasva / (59.1) Par.?
vivasvantaṃ huve yaḥ pitā te 'smin barhiṣy ā niṣadya // (59.2) Par.?
imaṃ yama prastaram ā hi rohāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ / (60.1) Par.?
ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣo mādayasva // (60.2) Par.?
ita eta udāruhan divas pṛṣṭhānv āruhan / (61.1) Par.?
pra bhūrjayo yathā pathā dyām aṅgiraso yayuḥ // (61.2) Par.?
Duration=0.25999402999878 secs.