Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha, pretakārya, rituals for the dead, funeral rites

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12402
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yamāya somaḥ pavate yamāya kriyate haviḥ / (1.1) Par.?
yamaṃ ha yajño gacchaty agnidūto araṃkṛtaḥ // (1.2) Par.?
yamāya madhumattamaṃ juhotā pra ca tiṣṭhata / (2.1) Par.?
idaṃ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ // (2.2) Par.?
yamāya ghṛtavat payo rājñe havir juhotana / (3.1) Par.?
sa no jīveṣv ā yamed dīrgham āyuḥ pra jīvase // (3.2) Par.?
mainam agne vi daho mābhi śūśuco māsya tvacaṃ cikṣipo mā śarīram / (4.1) Par.?
śṛtaṃ yadā karasi jātavedo 'themam enaṃ pra hiṇutāt pitṝṃr upa // (4.2) Par.?
yadā śṛtaṃ kṛṇavo jātavedo 'themam enaṃ pari dattāt pitṛbhyaḥ / (5.1) Par.?
yado gacchāty asunītim etām atha devānāṃ vaśanīr bhavāti // (5.2) Par.?
trikadrukebhiḥ pavate ṣaḍ urvīr ekam id bṛhat / (6.1) Par.?
triṣṭub gāyatrī chandāṃsi sarvā tā yama ārpitā // (6.2) Par.?
sūryaṃ cakṣuṣā gaccha vātam ātmanā divaṃ ca gaccha pṛthivīṃ ca dharmabhiḥ / (7.1) Par.?
apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ // (7.2) Par.?
ajo bhāgas tapasas taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ / (8.1) Par.?
yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam // (8.2) Par.?
yās te śocayo raṃhayo jātavedo yābhir āpṛṇāsi divam antarikṣam / (9.1) Par.?
ajaṃ yantam anu tāḥ sam ṛṇvatām athetarābhiḥ śivatamābhiḥ śṛtaṃ kṛdhi // (9.2) Par.?
ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhāvān / (10.1) Par.?
āyur vasāna upa yātu śeṣaḥ saṃ gacchatāṃ tanvā suvarcāḥ // (10.2) Par.?
ati drava śvānau sārameyau caturakṣau śabalau sādhunā pathā / (11.1) Par.?
adhā pitṝnt suvidatrāṁ apīhi yamena ye sadhamādaṃ madanti // (11.2) Par.?
yau te śvānau yama rakṣitārau caturakṣau pathiṣadī nṛcakṣasā / (12.1) Par.?
tābhyāṃ rājan pari dhehy enaṃ svasty asmā anamīvaṃ ca dhehi // (12.2) Par.?
urūṇasāv asutṛpāv udumbalau yamasya dūtau carato janāṁ anu / (13.1) Par.?
tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram // (13.2) Par.?
soma ekebhyaḥ pavate ghṛtam eka upāsate / (14.1) Par.?
yebhyo madhu pradhāvati tāṃś cid evāpi gacchatāt // (14.2) Par.?
ye cit pūrva ṛtasātā ṛtajātā ṛtāvṛdhaḥ / (15.1) Par.?
ṛṣīn tapasvato yama tapojāṁ api gacchatāt // (15.2) Par.?
tapasā ye anādhṛṣyās tapasā ye svar yayuḥ / (16.1) Par.?
tapo ye cakrire mahas tāṃś cid evāpi gacchatāt // (16.2) Par.?
ye yudhyante pradhaneṣu śūrāso ye svar tanūtyajaḥ / (17.1) Par.?
ye vā sahasradakṣiṇās tāṃścid evāpi gacchatāt // (17.2) Par.?
sahasraṇīthāḥ kavayo ye gopāyanti sūryam / (18.1) Par.?
ṛṣīn tapasvato yama tapojāṁ api gacchatāt // (18.2) Par.?
syonāsmai bhava pṛthivy anṛkṣarā niveśanī / (19.1) Par.?
yacchāsmai śarma saprathāḥ // (19.2) Par.?
asaṃbādhe pṛthivyā urau loke ni dhīyasva / (20.1) Par.?
svadhā yāś cakṛṣe jīvan tās te santu madhuścutaḥ // (20.2) Par.?
hvayāmi te manasā mana ihemān gṛhāṁ upa jujuṣāṇa ehi / (21.1) Par.?
hvā
1. sg., Pre. ind.
root
tvad
g.s.a.
manas
i.s.n.
manas
ac.s.n.
iha
indecl.
∞ idam
ac.p.m.
gṛha
ac.p.m.
upa
indecl.
juṣ
Perf., n.s.m.
e.
2. sg., Pre. imp.
root
saṃ gacchasva pitṛbhiḥ saṃ yamena syonās tvā vātā upa vāntu śagmāḥ // (21.2) Par.?
sam
indecl.
gam
2. sg., Pre. imp.
root
pitṛ,
i.p.m.
sam
indecl.
yama.
i.s.m.
syona
n.p.m.
tvad
ac.s.a.
vāta
n.p.m.
upa
indecl.

3. pl., Pre. imp.
root
śagma.
n.p.m.
ut tvā vahantu maruta udavāhā udaprutaḥ / (22.1) Par.?
ud
indecl.
tvad
ac.s.a.
vah
3. pl., Pre. imp.
root
marut
n.p.m.
udan
comp.
∞ vāha
n.p.m.
udan
comp.
∞ prut,
n.p.m.
ajena kṛṇvantaḥ śītaṃ varṣeṇokṣantu bāl iti // (22.2) Par.?
aja
i.s.m.
kṛ
Pre. ind., n.p.m.
śīta.
ac.s.m.
varṣa
i.s.m.
∞ ukṣ.
3. pl., Pre. imp.
root
bāl
indecl.
root
iti.
indecl.
ud ahvam āyur āyuṣe kratve dakṣāya jīvase / (23.1) Par.?
svān gacchatu te mano adhā pitṝṃr upa drava // (23.2) Par.?
mā te mano māsor māṅgānāṃ mā rasasya te / (24.1) Par.?
mā te hāsta tanvaḥ kiṃcaneha // (24.2) Par.?
mā tvā vṛkṣaḥ saṃ bādhiṣṭa mā devī pṛthivī mahī / (25.1) Par.?
lokaṃ pitṛṣu vittvaidhasva yamarājasu // (25.2) Par.?
yat te aṅgam atihitaṃ parācair apānaḥ prāṇo ya u vā te paretaḥ / (26.1) Par.?
tat te saṃgatya pitaraḥ sanīḍā ghāsād ghāsaṃ punar ā veśayantu // (26.2) Par.?
apemaṃ jīvā arudhan gṛhebhyas taṃ nir vahata pari grāmād itaḥ / (27.1) Par.?
mṛtyur yamasyāsīd dūtaḥ pracetā asūn pitṛbhyo gamayāṃcakāra // (27.2) Par.?
ye dasyavaḥ pitṛṣu praviṣṭā jñātimukhā ahutādaś caranti / (28.1) Par.?
parāpuro nipuro ye bharanty agniṣ ṭān asmāt pra dhamāti yajñāt // (28.2) Par.?
saṃ viśantv iha pitaraḥ svā naḥ syonaṃ kṛṇvantaḥ pratiranta āyuḥ / (29.1) Par.?
tebhyaḥ śakema haviṣā nakṣamāṇā jyog jīvantaḥ śaradaḥ purūcīḥ // (29.2) Par.?
yāṃ te dhenuṃ nipṛṇāmi yam u kṣīraudanam / (30.1) Par.?
tenā janasyāso bhartā yo 'trāsad ajīvanaḥ // (30.2) Par.?
aśvāvatīṃ pra tara yā suśevarkṣākaṃ vā prataraṃ navīyaḥ / (31.1) Par.?
yas tvā jaghāna vadhyaḥ so astu mā so anyad vidata bhāgadheyam // (31.2) Par.?
yamaḥ paro 'varo vivasvān tataḥ paraṃ nāti paśyāmi kiṃcana / (32.1) Par.?
yame adhvaro adhi me niviṣṭo bhuvo vivasvān anvātatāna // (32.2) Par.?
apāgūhann amṛtāṃ martyebhyaḥ kṛtvā savarṇām adadhur vivasvate / (33.1) Par.?
utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ // (33.2) Par.?
ye nikhātā ye paroptā ye dagdhā ye coddhitāḥ / (34.1) Par.?
sarvāṃs tān agna ā vaha pitṝn haviṣe attave // (34.2) Par.?
ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante / (35.1) Par.?
tvaṃ tān vettha yadi te jātavedaḥ svadhayā yajñaṃ svadhitiṃ juṣantām // (35.2) Par.?
śaṃ tapa māti tapo agne mā tanvaṃ tapaḥ / (36.1) Par.?
vaneṣu śuṣmo astu te pṛthivyām astu yaddharaḥ // (36.2) Par.?
dadāmy asmā avasānam etad ya eṣa āgan mama ced abhūd iha / (37.1) Par.?
yamaś cikitvān praty etad āha mamaiṣa rāya upa tiṣṭhatām iha // (37.2) Par.?
imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai / (38.1) Par.?
śate śaratsu no purā // (38.2) Par.?
premāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai / (39.1) Par.?
śate śaratsu no purā // (39.2) Par.?
apemāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai / (40.1) Par.?
śate śaratsu no purā // (40.2) Par.?
vīmāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai / (41.1) Par.?
śate śaratsu no purā // (41.2) Par.?
nir imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai / (42.1) Par.?
śate śaratsu no purā // (42.2) Par.?
ud imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai / (43.1) Par.?
śate śaratsu no purā // (43.2) Par.?
sam imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai / (44.1) Par.?
śate śaratsu no purā // (44.2) Par.?
amāsi mātrāṃ svar agām āyuṣmān bhūyāsam / (45.1) Par.?
yathāparaṃ na māsātai śate śaratsu no purā // (45.2) Par.?
prāṇo apāno vyāna āyuś cakṣur dṛśaye sūryāya / (46.1) Par.?
aparipareṇa pathā yamarājñaḥ pitṝn gaccha // (46.2) Par.?
ye agravaḥ śaśamānāḥ pareyur hitvā dveṣāṃsy anapatyavantaḥ / (47.1) Par.?
te dyām udityāvidanta lokaṃ nākasya pṛṣṭhe adhi dīdhyānāḥ // (47.2) Par.?
udanvatī dyaur avamā pīlumatīti madhyamā / (48.1) Par.?
tṛtīyā ha pradyaur iti yasyāṃ pitara āsate // (48.2) Par.?
ye naḥ pituḥ pitaro ye pitāmahā ya āviviśur urv antarikṣam / (49.1) Par.?
ya ākṣiyanti pṛthivīm uta dyāṃ tebhyaḥ pitṛbhyo namasā vidhema // (49.2) Par.?
idam id vā u nāparaṃ divi paśyasi sūryam / (50.1) Par.?
mātā putraṃ yathā sicābhy enaṃ bhūma ūrṇuhi // (50.2) Par.?
idam id vā u nāparaṃ jarasy anyad ito 'param / (51.1) Par.?
jāyā patim iva vāsasābhy enaṃ bhūma ūrṇuhi // (51.2) Par.?
abhi tvorṇomi pṛthivyā mātur vastreṇa bhadrayā / (52.1) Par.?
jīveṣu bhadraṃ tan mayi svadhā pitṛṣu sā tvayi // (52.2) Par.?
agnīṣomā pathikṛtā syonaṃ devebhyo ratnaṃ dadhathur vi lokam / (53.1) Par.?
upa preṣyantaṃ pūṣaṇaṃ yo vahāty añjoyānaiḥ pathibhis tatra gacchatam // (53.2) Par.?
pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ / (54.1) Par.?
sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ // (54.2) Par.?
āyur viśvāyuḥ pari pātu tvā pūṣā tvā pātu prapathe purastāt / (55.1) Par.?
yatrāsate sukṛto yatra ta īyus tatra tvā devaḥ savitā dadhātu // (55.2) Par.?
imau yunajmi te vahnī asunītāya voḍhave / (56.1) Par.?
tābhyāṃ yamasya sādanaṃ samitīś cāva gacchatāt // (56.2) Par.?
etat tvā vāsaḥ prathamaṃ nv āgann apaitad ūha yad ihābibhaḥ purā / (57.1) Par.?
iṣṭāpūrtam anusaṃkrāma vidvān yatra te dattaṃ bahudhā vibandhuṣu // (57.2) Par.?
agner varma pari gobhir vyayasva saṃ prorṇuṣva medasā pīvasā ca / (58.1) Par.?
net tvā dhṛṣṇur harasā jarhṛṣāṇo dadhṛg vidhakṣan parīṅkhayātai // (58.2) Par.?
daṇḍaṃ hastād ādadāno gatāsoḥ saha śrotreṇa varcasā balena / (59.1) Par.?
atraiva tvam iha vayaṃ suvīrā viśvā mṛdho abhimātīr jayema // (59.2) Par.?
dhanur hastād ādadāno mṛtasya saha kṣatreṇa varcasā balena / (60.1) Par.?
dhanus
ac.s.n.
hasta
ab.s.m.
ādā
Pre. ind., n.s.m.
← samāgṛbhāy (60.2) [advcl]
mṛ
PPP, g.s.m.
saha
indecl.
kṣatra
i.s.n.
varcas
i.s.n.
bala
i.s.n.
samāgṛbhāya vasu bhūri puṣṭam arvāṅ tvam ehy upa jīvalokam // (60.2) Par.?
samāgṛbhāy
2. sg., Pre. imp.
root
→ ādā (60.1) [advcl]
vasu
ac.s.n.
bhūri
ac.s.n.
puṣṭa.
ac.s.n.
arvāñc
n.s.m.
tvad
n.s.a.
e
2. sg., Pre. imp.
root
upa
indecl.
jīva
comp.
∞ loka.
ac.s.m.
Duration=0.29689788818359 secs.