Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha, pretakārya, rituals for the dead, funeral rites

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12412
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iyaṃ nārī patilokaṃ vṛṇānā ni padyata upa tvā martya pretam / (1.1) Par.?
dharmaṃ purāṇam anupālayantī tasyai prajāṃ draviṇaṃ ceha dhehi // (1.2) Par.?
ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi / (2.1) Par.?
hastagrābhasya dadhiṣos tavedaṃ patyur janitvam abhi saṃ babhūtha // (2.2) Par.?
apaśyaṃ yuvatiṃ nīyamānāṃ jīvāṃ mṛtebhyaḥ pariṇīyamānām / (3.1) Par.?
andhena yat tamasā prāvṛtāsīt prākto apācīm anayaṃ tad enām // (3.2) Par.?
prajānaty aghnye jīvalokaṃ devānāṃ panthām anusaṃcarantī / (4.1) Par.?
ayaṃ te gopatis taṃ juṣasva svargaṃ lokam adhi rohayainam // (4.2) Par.?
upa dyām upa vetasam avattaro nadīnām / (5.1) Par.?
agne pittam apām asi // (5.2) Par.?
yaṃ tvam agne samadahas tam u nir vāpaya punaḥ / (6.1) Par.?
kyāmbūr atra rohatu śāṇḍadūrvā vyalkaśā // (6.2) Par.?
idaṃ ta ekam pura ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva / (7.1) Par.?
saṃveśane tanvā cārur edhi priyo devānāṃ parame sadhasthe // (7.2) Par.?
ut tiṣṭha prehi pra dravaukaḥ kṛṇuṣva salile sadhasthe / (8.1) Par.?
tatra tvaṃ pitṛbhiḥ saṃvidānaḥ saṃ somena madasva saṃ svadhābhiḥ // (8.2) Par.?
pra cyavasva tanvaṃ saṃ bharasva mā te gātrā vi hāyi mo śarīram / (9.1) Par.?
mano niviṣṭam anusaṃviśasva yatra bhūmer juṣase tatra gaccha // (9.2) Par.?
varcasā māṃ pitaraḥ somyāso añjantu devā madhunā ghṛtena / (10.1) Par.?
cakṣuṣe mā prataraṃ tārayanto jarase mā jaradaṣṭiṃ vardhantu // (10.2) Par.?
varcasā māṃ sam anaktv agnir medhāṃ me viṣṇur ny anaktv āsan / (11.1) Par.?
rayiṃ me viśve ni yacchantu devāḥ syonā māpaḥ pavanaiḥ punantu // (11.2) Par.?
mitrāvaruṇā pari mām adhātām ādityā mā svaravo vardhayantu / (12.1) Par.?
varco ma indro ny anaktu hastayor jaradaṣṭiṃ mā savitā kṛṇotu // (12.2) Par.?
yo mamāra prathamo martyānāṃ yaḥ preyāya prathamo lokam etam / (13.1) Par.?
vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā saparyata // (13.2) Par.?
parā yāta pitara ā ca yātāyaṃ vo yajño madhunā samaktaḥ / (14.1) Par.?
datto asmabhyaṃ draviṇeha bhadraṃ rayiṃ ca naḥ sarvavīraṃ dadhāta // (14.2) Par.?
kaṇvaḥ kakṣīvān purumīḍho agastyaḥ śyāvāśvaḥ sobhary arcanānāḥ / (15.1) Par.?
viśvāmitro 'yaṃ jamadagnir atrir avantu naḥ kaśyapo vāmadevaḥ // (15.2) Par.?
viśvāmitra jamadagne vasiṣṭha bharadvāja gotama vāmadeva / (16.1) Par.?
śardir no atrir agrabhīn namobhiḥ susaṃśāsaḥ pitaro mṛḍatā naḥ // (16.2) Par.?
kasye mṛjānā ati yanti ripram āyur dadhānāḥ prataraṃ navīyaḥ / (17.1) Par.?
āpyāyamānāḥ prajayā dhanenādha syāma surabhayo gṛheṣu // (17.2) Par.?
añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate / (18.1) Par.?
sindhor ucchvāse patayantam ukṣaṇaṃ hiraṇyapāvāḥ paśum āsu gṛhṇate // (18.2) Par.?
yad vo mudraṃ pitaraḥ somyaṃ ca teno sacadhvaṃ svayaśaso hi bhūta / (19.1) Par.?
te arvāṇaḥ kavaya ā śṛṇota suvidatrā vidathe hūyamānāḥ // (19.2) Par.?
ye atrayo aṅgiraso navagvā iṣṭāvanto rātiṣāco dadhānāḥ / (20.1) Par.?
dakṣiṇāvantaḥ sukṛto ya u sthāsadyāsmin barhiṣi mādayadhvam // (20.2) Par.?
adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtam āśaśānāḥ / (21.1) Par.?
śucīd ayan dīdhyata ukthaśasaḥ kṣāmā bhindanto aruṇīr apa vran // (21.2) Par.?
sukarmānaḥ suruco devayanto ayo na devā janimā dhamantaḥ / (22.1) Par.?
śucanto agniṃ vāvṛdhanta indram urvīm gavyāṃ pariṣadaṃ no akran // (22.2) Par.?
ā yūtheva kṣumati paśvo akhyad devānāṃ janimānty ugraḥ / (23.1) Par.?
martāsaś cid urvaśīr akṛpran vṛdhe cid arya uparasyāyoḥ // (23.2) Par.?
akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ / (24.1) Par.?
viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ // (24.2) Par.?
indro mā marutvān prācyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari / (25.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (25.2) Par.?
dhātā mā nirṛtyā dakṣiṇāyā diśaḥ pātu bāhucyutā pṛthivī dyāṃ ivopari / (26.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (26.2) Par.?
aditir mādityaiḥ pratīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari / (27.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (27.2) Par.?
somo mā viśvair devair udīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari / (28.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (28.2) Par.?
dhartā ha tvā dharuṇo dhārayātā ūrdhvaṃ bhānuṃ savitā dyām ivopari / (29.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (29.2) Par.?
prācyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari / (30.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (30.2) Par.?
dakṣiṇāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari / (31.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (31.2) Par.?
pratīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari / (32.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (32.2) Par.?
udīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari / (33.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (33.2) Par.?
dhruvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari / (34.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (34.2) Par.?
ūrdhvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari / (35.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (35.2) Par.?
dhartāsi dharuṇo 'si vaṃsago 'si // (36.1) Par.?
udapūr asi madhupūr asi vātapūr asi // (37.1) Par.?
itaś ca māmutaś cāvatāṃ yame iva yatamāne yad aitam / (38.1) Par.?
pra vāṃ bharan mānuṣā devayanto ā sīdatāṃ svam u lokaṃ vidāne // (38.2) Par.?
svāsasthe bhavatam indave no yuje vāṃ brahma pūrvyaṃ namobhiḥ / (39.1) Par.?
vi śloka eti pathyeva sūriḥ śṛṇvantu viśve amṛtāsa etat // (39.2) Par.?
trīṇi padāni rūpo anv arohac catuṣpadīm anv etad vratena / (40.1) Par.?
akṣareṇa prati mimīte arkam ṛtasya nābhāv abhi saṃ punāti // (40.2) Par.?
devebhyaḥ kam avṛṇīta mṛtyuṃ prajāyai kim amṛtaṃ nāvṛṇīta / (41.1) Par.?
bṛhaspatir yajñam atanuta ṛṣiḥ priyāṃ yamas tanvam ā rireca // (41.2) Par.?
tvam agna īḍito jātavedo 'vāḍḍhavyāni surabhīṇi kṛtvā / (42.1) Par.?
prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi // (42.2) Par.?
āsīnāso aruṇīnām upasthe rayiṃ dhatta dāśuṣe martyāya / (43.1) Par.?
putrebhyaḥ pitaras tasya vasvaḥ pra yacchata ta ihorjaṃ dadhāta // (43.2) Par.?
agniṣvāttāḥ pitara eha gacchata sadaḥsadaḥ sadata supraṇītayaḥ / (44.1) Par.?
atto havīṃṣi prayatāni barhiṣi rayiṃ ca naḥ sarvavīraṃ dadhāta // (44.2) Par.?
upahūtā naḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu / (45.1) Par.?
ta ā gamantu ta iha śruvantv adhi bruvantu te 'vantv asmān // (45.2) Par.?
ye naḥ pituḥ pitaro ye pitāmahā anūjahire somapīthaṃ vasiṣṭhāḥ / (46.1) Par.?
tebhir yamaḥ saṃrarāṇo havīṃṣy uśann uśadbhiḥ pratikāmam attu // (46.2) Par.?
ye tātṛṣur devatrā jehamānā hotrāvidaḥ stomataṣṭāso arkaiḥ / (47.1) Par.?
āgne yāhi sahasraṃ devavandaiḥ satyaiḥ kavibhir ṛṣibhir gharmasadbhiḥ // (47.2) Par.?
ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ tureṇa / (48.1) Par.?
āgne yāhi suvidatrebhir arvāṅ paraiḥ pūrvair ṛṣibhir gharmasadbhiḥ // (48.2) Par.?
upa sarpa mātaraṃ bhūmim etām uruvyacasaṃ pṛthivīṃ suśevām / (49.1) Par.?
ūrṇamradāḥ pṛthivī dakṣiṇāvata eṣā tvā pātu prapathe purastāt // (49.2) Par.?
ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpasarpaṇā / (50.1) Par.?
mātā putraṃ yathā sicābhy enaṃ bhūma ūrṇuhi // (50.2) Par.?
ucchvañcamānā pṛthivī su tiṣṭhatu sahasraṃ mita upa hi śrayantām / (51.1) Par.?
te gṛhāso ghṛtaścutaḥ syonā viśvāhāsmai śaraṇāḥ santv atra // (51.2) Par.?
ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo aham riṣam / (52.1) Par.?
etāṃ sthūṇāṃ pitaro dhārayanti te tatra yamaḥ sādanā te kṛṇotu // (52.2) Par.?
imam agne camasaṃ mā vi jihvaraḥ priyo devānām uta somyānām / (53.1) Par.?
ayaṃ yaś camaso devapānas tasmin devā amṛtā mādayantām // (53.2) Par.?
atharvā pūrṇam camasam yam indrāyābibhar vājinīvate / (54.1) Par.?
tasmin kṛṇoti sukṛtasya bhakṣaṃ tasmin induḥ pavate viśvadānim // (54.2) Par.?
yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ / (55.1) Par.?
agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṁ āviveśa // (55.2) Par.?
payasvatīr oṣadhayaḥ payasvan māmakaṃ payaḥ / (56.1) Par.?
apāṃ payaso yat payas tena mā saha śumbhatu // (56.2) Par.?
imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃ spṛśantām / (57.1) Par.?
anaśravo anamīvāḥ suratnā ā rohantu janayo yonim agre // (57.2) Par.?
saṃ gacchasva pitṛbhiḥ saṃ yameneṣṭāpūrtena parame vyoman / (58.1) Par.?
hitvāvadyaṃ punar astam ehi saṃ gacchatāṃ tanvā suvarcāḥ // (58.2) Par.?
ye naḥ pituḥ pitaro ye pitāmahā ya āviviśur urv antarikṣam / (59.1) Par.?
tebhyaḥ svarāḍ asunītir no adya yathāvaśaṃ tanvaḥ kalpayāti // (59.2) Par.?
śaṃ te nīhāro bhavatu śaṃ te pruṣvāva śīyatām / (60.1) Par.?
śītike śītikāvati hlādike hlādikāvati / (60.2) Par.?
maṇḍūky apsu śaṃ bhuva imaṃ sv agniṃ śamaya // (60.3) Par.?
vivasvān no abhayaṃ kṛṇotu yaḥ sutrāmā jīradānuḥ sudānuḥ / (61.1) Par.?
iheme vīrā bahavo bhavantu gomad aśvavan mayy astu puṣṭam // (61.2) Par.?
vivasvān no amṛtatve dadhātu paraitu mṛtyur amṛtaṃ na aitu / (62.1) Par.?
imān rakṣatu puruṣān ā jarimṇo mo sv eṣām asavo yamaṃ guḥ // (62.2) Par.?
yo dadhre antarikṣe na mahnā pitṝṇāṃ kaviḥ pramatir matīnām / (63.1) Par.?
tam arcata viśvamitrā havirbhiḥ sa no yamaḥ prataraṃ jīvase dhāt // (63.2) Par.?
ā rohata divam uttamām ṛṣayo mā bibhītana / (64.1) Par.?
somapāḥ somapāyina idaṃ vaḥ kriyate havir aganma jyotir uttamam // (64.2) Par.?
pra ketunā bṛhatā bhāty agnir ā rodasī vṛṣabho roravīti / (65.1) Par.?
divaś cid antād upa mām ud ānaḍ apām upasthe mahiṣo vavardha // (65.2) Par.?
nāke suparṇam upa yat patantaṃ hṛdā venanto abhyacakṣata tvā / (66.1) Par.?
hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunaṃ bhuraṇyum // (66.2) Par.?
indra kratuṃ na ā bhara pitā putrebhyo yathā / (67.1) Par.?
śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahi // (67.2) Par.?
apūpāpihitān kumbhān yāṃs te devā adhārayan / (68.1) Par.?
te te santu svadhāvanto madhumanto ghṛtaścutaḥ // (68.2) Par.?
yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ / (69.1) Par.?
tās te santu vibhvīḥ prabhvīs tās te yamo rājānu manyatām // (69.2) Par.?
punar dehi vanaspate ya eṣa nihitas tvayi / (70.1) Par.?
yathā yamasya sādana āsātai vidathā vadan // (70.2) Par.?
ā rabhasva jātavedas tejasvaddharo astu te / (71.1) Par.?
śarīram asya saṃ dahāthainaṃ dhehi sukṛtām u loke // (71.2) Par.?
ye te pūrve parāgatā apare pitaraś ca ye / (72.1) Par.?
tebhyo ghṛtasya kulyaitu śatadhārā vyundatī // (72.2) Par.?
etad ā roha vaya unmṛjānaḥ svā iha bṛhad u dīdayante / (73.1) Par.?
abhi prehi madhyato māpa hāsthāḥ pitṝṇāṃ lokaṃ prathamo yo atra // (73.2) Par.?
Duration=0.34344887733459 secs.