UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13083
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ūrdhvo bhava prati vidhyādhy asmad ugraṃ dhanur ojasvān ā tanuṣva / (1.1)
Par.?
prati durhārdaṃ harasā śṛṇīhi kṛtvānam agne adharaṃ kṛṇuṣva // (1.2) Par.?
praty enaṃ yāhi prati bhaṅdhy enaṃ vividhyann agne vitaraṃ vi bhāhi / (2.1)
Par.?
pratyaṅ prehi vartmanā jarhṛṣāṇaḥ kṛtyākṛte duṣkṛte mādhi vocaḥ // (2.2)
Par.?
yo no durhārd dhṛdayenābhivaste yaś cakṣuṣā manasā yaś ca vācā / (3.1)
Par.?
pratyaṅ daṃṣṭrābhyām abhi taṃ bubhūṣan kṛtyākṛtaṃ duṣkṛtaṃ nir dahāgne // (3.2)
Par.?
pratībodhaś caturakṣo divyo aśmeva vīḍubhit / (4.1)
Par.?
prabhañjañ chatrūn prati yāhy agne kṛtyākṛtaṃ duṣkṛtaṃ hṛdaye vidhya marmaṇi // (4.2)
Par.?
Duration=0.016757011413574 secs.