Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fever, jvara, takman, healing rituals, against diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10933
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
takman bhrātrā balāsena svasrā kāsikayā saha / (1.1) Par.?
pāmnā bhrātṛvyeṇa naśyeto maraṭāṁ abhi // (1.2) Par.?
gandhāribhyo mūjavadbhyaḥ kāśibhyo magadhebhyaḥ / (2.1) Par.?
jane priyam iva śevadhiṃ takmānaṃ pari dadmasi // (2.2) Par.?
nārkavindāṃ nārvidālāṃ nānnadīṃ vartakāvatīm / (3.1) Par.?
pra tāni takmane brūmo anyakṣetrāṇi vā imā // (3.2) Par.?
anyakṣetre na ramate sahasrākṣo amartyaḥ / (4.1) Par.?
abhūd u prārthas takmā sa gamiṣyati balhikān // (4.2) Par.?
ado gaccha mūjavatas tato vā gha parastaram / (5.1) Par.?
mā smāto abhy air naḥ punas tat tvā takmann upa bruve // (5.2) Par.?
para smaiva tvaṃ cara paramasyāṃ parāvati / (6.1) Par.?
yathā no nāntam āyasi yathā no nābhiśocayāḥ // (6.2) Par.?
Duration=0.12558889389038 secs.