Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha, pretakārya, rituals for the dead, funeral rites

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12422
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā rohata janitrīṃ jātavedasaḥ pitṛyānaiḥ saṃ va ā rohayāmi / (1.1) Par.?
avāḍḍhavyeṣito havyavāha ījānaṃ yuktāḥ sukṛtāṃ dhatta loke // (1.2) Par.?
devā yajñam ṛtavaḥ kalpayanti haviḥ puroḍāśaṃ sruco yajñāyudhāni / (2.1) Par.?
tebhir yāhi pathibhir devayānair yair ījānāḥ svargaṃ yanti lokam // (2.2) Par.?
ṛtasya panthām anu paśya sādhv aṅgirasaḥ sukṛto yena yanti / (3.1) Par.?
tebhir yāhi pathibhiḥ svargaṃ yatrādityā madhu bhakṣayanti tṛtīye nāke adhi vi śrayasva // (3.2) Par.?
trayaḥ suparṇā uparasya māyū nākasya pṛṣṭhe adhi viṣṭapi śritāḥ / (4.1) Par.?
svargā lokā amṛtena viṣṭhā iṣam ūrjaṃ yajamānāya duhrām // (4.2) Par.?
juhūr dādhāra dyām upabhṛd antarikṣaṃ dhruvā dādhāra pṛthivīṃ pratiṣṭhām / (5.1) Par.?
pratīmāṃ lokā ghṛtapṛṣṭhāḥ svargāḥ kāmaṃ kāmaṃ yajamānāya duhrām // (5.2) Par.?
dhruva ā roha pṛthivīṃ viśvabhojasam antarikṣam upabhṛd ā kramasva / (6.1) Par.?
juhu dyāṃ gaccha yajamānena sākaṃ sruveṇa vatsena diśaḥ prapīnāḥ sarvā dhukṣvāhṛṇīyamānaḥ // (6.2) Par.?
tīrthais taranti pravato mahīr iti yajñakṛtaḥ sukṛto yena yanti / (7.1) Par.?
atrādadhur yajamānāya lokaṃ diśo bhūtāni yad akalpayanta // (7.2) Par.?
aṅgirasām ayanaṃ pūrvo agnir ādityānām ayanaṃ gārhapatyo dakṣiṇānām ayanaṃ dakṣiṇāgniḥ / (8.1) Par.?
mahimānam agner vihitasya brahmaṇā samaṅgaḥ sarva upa yāhi śagmaḥ // (8.2) Par.?
pūrvo agniṣ ṭvā tapatu śaṃ purastāc chaṃ paścāt tapatu gārhapatyaḥ / (9.1) Par.?
dakṣiṇāgniṣ ṭe tapatu śarma varmottarato madhyato antarikṣād diśodiśo agne pari pāhi ghorāt // (9.2) Par.?
yūyam agne śaṃtamābhis tanūbhir ījānam abhi lokaṃ svargam / (10.1) Par.?
aśvā bhūtvā pṛṣṭivāho vahātha yatra devaiḥ sadhamādaṃ madanti // (10.2) Par.?
śam agne paścāt tapa śaṃ purastāc cham uttarāc cham adharāt tapainam / (11.1) Par.?
ekas tredhā vihito jātavedaḥ samyag enaṃ dhehi sukṛtām u loke // (11.2) Par.?
śam agnayaḥ samiddhā ā rabhantāṃ prājāpatyaṃ medhyaṃ jātavedasaḥ / (12.1) Par.?
śṛtaṃ kṛṇvanta iha māva cikṣipan // (12.2) Par.?
yajña eti vitataḥ kalpamāna ījānam abhi lokaṃ svargam / (13.1) Par.?
tam agnayaḥ sarvahutaṃ juṣantāṃ prājāpatyaṃ medhyaṃ jātavedasaḥ // (13.2) Par.?
ījānaś citam ārukṣad agniṃ nākasya pṛṣṭhād divam utpatiṣyan / (14.1) Par.?
tasmai pra bhāti nabhaso jyotiṣīmānt svargaḥ panthāḥ sukṛte devayānaḥ // (14.2) Par.?
agnir hotādhvaryuṣ ṭe bṛhaspatir indro brahmā dakṣiṇatas te astu / (15.1) Par.?
huto 'yaṃ saṃsthito yajña eti yatra pūrvam ayanaṃ hutānām // (15.2) Par.?
apūpavān kṣīravāṃś carur eha sīdatu / (16.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (16.2) Par.?
apūpavān dadhivāṃś carur eha sīdatu / (17.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (17.2) Par.?
apūpavān drapsavāṃś carur eha sīdatu / (18.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (18.2) Par.?
apūpavān ghṛtavāṃś carur eha sīdatu / (19.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (19.2) Par.?
apūpavān māṃsavāṃś carur eha sīdatu / (20.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (20.2) Par.?
apūpavān annavāṃś carur eha sīdatu / (21.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (21.2) Par.?
apūpavān madhumāṃś carur eha sīdatu / (22.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (22.2) Par.?
apūpavān rasavāṃś carur eha sīdatu / (23.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (23.2) Par.?
apūpavān apavāṃś carur eha sīdatu / (24.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (24.2) Par.?
apūpāpihitān kumbhān yāṃs te devā adhārayan / (25.1) Par.?
te te santu svadhāvanto madhumanto ghṛtaścutaḥ // (25.2) Par.?
yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ / (26.1) Par.?
tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām // (26.2) Par.?
akṣitiṃ bhūyasīm // (27.1) Par.?
drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ / (28.1) Par.?
samānaṃ yonim anu saṃcarantaṃ drapsam juhomy anu sapta hotrāḥ // (28.2) Par.?
śatadhāraṃ vāyum arkaṃ svarvidaṃ nṛcakṣasas te abhi cakṣate rayim / (29.1) Par.?
ye pṛṇanti pra ca yacchanti sarvadā te duhrate dakṣiṇāṃ saptamātaram // (29.2) Par.?
kośaṃ duhanti kalaśaṃ caturbilam iḍāṃ dhenuṃ madhumatīṃ svastaye / (30.1) Par.?
ūrjaṃ madantīm aditiṃ janeṣv agne mā hiṃsīḥ parame vyoman // (30.2) Par.?
etat te devaḥ savitā vāso dadāti bhartave / (31.1) Par.?
tat tvaṃ yamasya rājye vasānas tārpyaṃ cara // (31.2) Par.?
dhānā dhenur abhavad vatso asyās tilo 'bhavat / (32.1) Par.?
tāṃ vai yamasya rājye akṣitām upa jīvati // (32.2) Par.?
etās te asau dhenavaḥ kāmadughā bhavantu / (33.1) Par.?
enīḥ śyenīḥ sarūpā virūpās tilavatsā upa tiṣṭhantu tvātra // (33.2) Par.?
enīr dhānā hariṇīḥ śyenīr asya kṛṣṇā dhānā rohiṇīr dhenavas te / (34.1) Par.?
tilavatsā ūrjam asmai duhānā viśvāhā santv anapasphurantīḥ // (34.2) Par.?
vaiśvānare havir idaṃ juhomi sāhasraṃ śatadhāram utsam / (35.1) Par.?
sa bibharti pitaraṃ pitāmahān prapitāmahān bibharti pinvamānaḥ // (35.2) Par.?
sahasradhāraṃ śatadhāram utsam akṣitaṃ vyacyamānaṃ salilasya pṛṣṭhe / (36.1) Par.?
ūrjaṃ duhānam anapasphurantam upāsate pitaraḥ svadhābhiḥ // (36.2) Par.?
idaṃ kasāmbu cayanena citaṃ tat sajātā ava paśyateta / (37.1) Par.?
martyo 'yam amṛtatvam eti tasmai gṛhān kṛṇuta yāvatsabandhu // (37.2) Par.?
ihaivaidhi dhanasanir ihacitta ihakratuḥ / (38.1) Par.?
ihaidhi vīryavattaro vayodhā aparāhataḥ // (38.2) Par.?
putraṃ pautram abhitarpayantīr āpo madhumatīr imāḥ / (39.1) Par.?
svadhāṃ pitṛbhyo amṛtaṃ duhānā āpo devīr ubhayāṃs tarpayantu // (39.2) Par.?
āpo agniṃ pra hiṇuta pitṝṃr upemaṃ yajñaṃ pitaro me juṣantām / (40.1) Par.?
āsīnām ūrjam upa ye sacante te no rayiṃ sarvavīraṃ ni yacchān // (40.2) Par.?
sam indhate amartyaṃ havyavāhaṃ ghṛtapriyam / (41.1) Par.?
sa veda nihitān nidhīn pitṝn parāvato gatān // (41.2) Par.?
yaṃ te manthaṃ yam odanaṃ yan māṃsaṃ nipṛṇāmi te / (42.1) Par.?
te te santu svadhāvanto madhumanto ghṛtaścutaḥ // (42.2) Par.?
yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ / (43.1) Par.?
tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām // (43.2) Par.?
idaṃ pūrvam aparaṃ niyānaṃ yenā te pūrve pitaraḥ paretāḥ / (44.1) Par.?
purogavā ye abhiṣāco asya te tvā vahanti sukṛtām u lokam // (44.2) Par.?
sarasvatīṃ devayanto havante sarasvatīm adhvare tāyamāne / (45.1) Par.?
sarasvatīṃ sukṛto havante sarasvatī dāśuṣe vāryaṃ dāt // (45.2) Par.?
sarasvatīṃ pitaro havante dakṣiṇā yajñam abhinakṣamāṇāḥ / (46.1) Par.?
āsadyāsmin barhiṣi mādayadhvam anamīvā iṣa ā dhehy asme // (46.2) Par.?
sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī / (47.1) Par.?
sahasrārgham iḍo atra bhāgaṃ rāyaspoṣaṃ yajamānāya dhehi // (47.2) Par.?
pṛthivīṃ tvā pṛthivyām ā veśayāmi devo no dhātā pra tirāty āyuḥ / (48.1) Par.?
parā paraitā vasuvid vo astv adhā mṛtāḥ pitṛṣu saṃ bhavantu // (48.2) Par.?
ā pra cyavethām apa tan mṛjethāṃ yad vām abhibhā atrocuḥ / (49.1) Par.?
asmād etam aghnyau tad vaśīyo dātuḥ pitṛṣv ihabhojanau mama // (49.2) Par.?
eyam agan dakṣiṇā bhadrato no anena dattā sudughā vayodhāḥ / (50.1) Par.?
yauvane jīvān upapṛñcatī jarā pitṛbhya upasaṃparāṇayād imān // (50.2) Par.?
idaṃ pitṛbhyaḥ pra bharāmi barhir jīvaṃ devebhya uttaraṃ stṛṇāmi / (51.1) Par.?
tad ā roha puruṣa medhyo bhavan prati tvā jānantu pitaraḥ paretam // (51.2) Par.?
edaṃ barhir asado medhyo 'bhūḥ prati tvā jānantu pitaraḥ paretam / (52.1) Par.?
ā
indecl.
∞ idam
ac.s.n.
barhis
ac.s.n.
sad.
2. sg., them. aor.
root
medhya
n.s.m.
bhū.
2. sg., root aor.
root
prati
indecl.
tvad
ac.s.a.
jñā
3. pl., Pre. imp.
root
pitṛ
n.p.m.
pare.
PPP, ac.s.m.
yathāparu tanvaṃ saṃ bharasva gātrāṇi te brahmaṇā kalpayāmi // (52.2) Par.?
yathāparu
indecl.
tanū
ac.s.f.
sam
indecl.
bhṛ.
2. sg., Pre. imp.
root
gātra
ac.p.n.
tvad
g.s.a.
brahman
i.s.n.
kalpay.
1. sg., Pre. ind.
root
parṇo rājāpidhānaṃ carūṇām ūrjo balaṃ saha ojo na āgan / (53.1) Par.?
āyur jīvebhyo vidadhad dīrghāyutvāya śataśāradāya // (53.2) Par.?
ūrjo bhāgo ya imaṃ jajānāśmānnānām ādhipatyaṃ jagāma / (54.1) Par.?
tam arcata viśvamitrā havirbhiḥ sa no yamaḥ prataraṃ jīvase dhāt // (54.2) Par.?
yathā yamāya harmyam avapan pañca mānavāḥ / (55.1) Par.?
evā vapāmi harmyaṃ yathā me bhūrayo 'sata // (55.2) Par.?
idaṃ hiraṇyaṃ bibhṛhi yat te pitābibhaḥ purā / (56.1) Par.?
svargaṃ yataḥ pitur hastaṃ nir mṛḍḍhi dakṣiṇam // (56.2) Par.?
ye ca jīvā ye ca mṛtā ye jātā ye ca yajñiyāḥ / (57.1) Par.?
tebhyo ghṛtasya kulyaitu madhudhārā vyundatī // (57.2) Par.?
vṛṣā matīnāṃ pavate vicakṣaṇaḥ sūro ahnāṃ pratarītoṣasāṃ divaḥ / (58.1) Par.?
prāṇaḥ sindhūnāṃ kalaśāṁ acikradad indrasya hārdim āviśan manīṣayā // (58.2) Par.?
tveṣas te dhūma ūrṇotu divi ṣaṃ chukra ātataḥ / (59.1) Par.?
sūro na hi dyutā tvaṃ kṛpā pāvaka rocase // (59.2) Par.?
pra vā etīndur indrasya niṣkṛtiṃ sakhā sakhyur na pra mināti saṃgiraḥ / (60.1) Par.?
marya iva yoṣāḥ sam arṣase somaḥ kalaśe śatayāmanā pathā // (60.2) Par.?
akṣann amīmadanta hy ava priyāṁ adhūṣata / (61.1) Par.?
astoṣata svabhānavo viprā yaviṣṭhā īmahe // (61.2) Par.?
ā yāta pitaraḥ somyāso gambhīraiḥ pathibhiḥ pitṛyāṇaiḥ / (62.1) Par.?
āyur asmabhyaṃ dadhataḥ prajāṃ ca rāyaś ca poṣair abhi naḥ sacadhvam // (62.2) Par.?
parā yāta pitaraḥ somyāso gambhīraiḥ pathibhiḥ pūryāṇaiḥ / (63.1) Par.?
adhā māsi punar ā yāta no gṛhān havir attuṃ suprajasaḥ suvīrāḥ // (63.2) Par.?
yad vo agnir ajahād ekam aṅgaṃ pitṛlokaṃ gamayaṃ jātavedāḥ / (64.1) Par.?
tad va etat punar ā pyāyayāmi sāṅgāḥ svarge pitaro mādayadhvam // (64.2) Par.?
abhūd dūtaḥ prahito jātavedāḥ sāyaṃ nyahna upavandyo nṛbhiḥ / (65.1) Par.?
prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi // (65.2) Par.?
asau hā iha te manaḥ kakutsalam iva jāmayaḥ / (66.1) Par.?
abhy enaṃ bhūma ūrṇuhi // (66.2) Par.?
śumbhantāṃ lokāḥ pitṛṣadanāḥ pitṛṣadane tvā loka ā sādayāmi // (67.1) Par.?
ye asmākaṃ pitaras teṣāṃ barhir asi // (68.1) Par.?
ud uttamaṃ varuṇa pāśam asmad avādhamaṃ śrathāya / (69.1) Par.?
adhā vayam āditya vrate tavānāgaso aditaye syāma // (69.2) Par.?
prāsmat pāśān varuṇa muñca sarvān yaiḥ samāme badhyate yair vyāme / (70.1) Par.?
adhā jīvema śaradaṃ śatāni tvayā rājan gupitā rakṣamāṇāḥ // (70.2) Par.?
agnaye kavyavāhanāya svadhā namaḥ // (71.1) Par.?
somāya pitṛmate svadhā namaḥ // (72.1) Par.?
pitṛbhyaḥ somavadbhyaḥ svadhā namaḥ // (73.1) Par.?
yamāya pitṛmate svadhā namaḥ // (74.1) Par.?
etat te pratatāmaha svadhā ye ca tvām anu // (75.1) Par.?
etat te tatāmaha svadhā ye ca tvām anu // (76.1) Par.?
etat te tata svadhā // (77.1) Par.?
svadhā pitṛbhyaḥ pṛthiviṣadbhyaḥ // (78.1) Par.?
svadhā pitṛbhyo antarikṣasadbhyaḥ // (79.1) Par.?
svadhā pitṛbhyo diviṣadbhyaḥ // (80.1) Par.?
namo vaḥ pitara ūrje namo vaḥ pitaro rasāya // (81.1) Par.?
namo vaḥ pitaro bhāmāya namo vaḥ pitaro manyave // (82.1) Par.?
namo vaḥ pitaro yad ghoraṃ tasmai namo vaḥ pitaro yat krūraṃ tasmai // (83.1) Par.?
namo vaḥ pitaro yac chivaṃ tasmai namo vaḥ pitaro yat syonaṃ tasmai // (84.1) Par.?
namas
n.s.n.
tvad
g.p.a.
pitṛ,
v.p.m.
yad
n.s.n.
śiva,
n.s.n.
tad.
d.s.n.
root
namas
n.s.n.
tvad
g.p.a.
pitṛ,
v.p.m.
yad
n.s.n.
syona,
n.s.n.
tad.
d.s.n.
root
namo vaḥ pitaraḥ svadhā vaḥ pitaraḥ // (85.1) Par.?
namas
n.s.n.
tvad
d.p.a.
root
pitṛ.
v.p.m.
svadhā
n.s.f.
tvad
d.p.a.
root
pitṛ.
v.p.m.
ye 'tra pitaraḥ pitaro ye 'tra yūyaṃ stha yuṣmāṃs te 'nu yūyaṃ teṣāṃ śreṣṭhā bhūyāstha // (86.1) Par.?
ya iha pitaro jīvā iha vayaṃ smaḥ / (87.1) Par.?
asmāṃs te 'nu vayaṃ teṣāṃ śreṣṭhā bhūyāsma // (87.2) Par.?
ā tvāgna idhīmahi dyumantaṃ devājaram / (88.1) Par.?
yad gha sā te panīyasī samid dīdayati dyavi / (88.2) Par.?
iṣaṃ stotṛbhya ā bhara // (88.3) Par.?
candramā apsv antar ā suparṇo dhāvate divi / (89.1) Par.?
na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittaṃ me asya rodasī // (89.2) Par.?
Duration=0.24201416969299 secs.