UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10933
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
takman bhrātrā balāsena svasrā kāsikayā saha / (1.1)
Par.?
pāmnā bhrātṛvyeṇa naśyeto maraṭāṁ abhi // (1.2)
Par.?
gandhāribhyo mūjavadbhyaḥ kāśibhyo magadhebhyaḥ / (2.1)
Par.?
jane priyam iva śevadhiṃ takmānaṃ pari dadmasi // (2.2)
Par.?
nārkavindāṃ nārvidālāṃ nānnadīṃ vartakāvatīm / (3.1)
Par.?
pra tāni takmane brūmo anyakṣetrāṇi vā imā // (3.2)
Par.?
anyakṣetre na ramate sahasrākṣo amartyaḥ / (4.1)
Par.?
abhūd u prārthas takmā sa gamiṣyati balhikān // (4.2)
Par.?
ado gaccha mūjavatas tato vā gha parastaram / (5.1)
Par.?
mā smāto abhy air naḥ punas tat tvā takmann upa bruve // (5.2) Par.?
para smaiva tvaṃ cara paramasyāṃ parāvati / (6.1)
Par.?
yathā no nāntam āyasi yathā no nābhiśocayāḥ // (6.2)
Par.?
Duration=0.12558889389038 secs.