UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10841
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gāyatryau sviṣṭakṛtaḥ saṃyājye kurvīta tejaskāmo brahmavarcasakāmaḥ // (1)
Par.?
tejo vai brahmavarcasaṃ gāyatrī // (2)
Par.?
tejasvī brahmavarcasī bhavati ya evaṃ vidvān gāyatryau kurute // (3)
Par.?
uṣṇihāv āyuṣkāmaḥ kurvīta // (4)
Par.?
āyur vā uṣṇik // (5)
Par.?
sarvam āyur eti ya evaṃ vidvān uṣṇihau kurute // (6)
Par.?
anuṣṭubhau svargakāmaḥ kurvīta // (7)
Par.?
dvayor vā anuṣṭubhoś catuḥṣaṣṭir akṣarāṇi traya ima ūrdhvā ekaviṃśā lokā ekaviṃśatyaikaviṃśatyaivemāṃllokān rohati svarga eva loke catuḥṣaṣṭitamena pratitiṣṭhati // (8)
Par.?
pratitiṣṭhati ya evaṃ vidvān anuṣṭubhau kurute // (9)
Par.?
bṛhatyau śrīkāmo yaśaskāmaḥ kurvīta // (10)
Par.?
śrīr vai yaśaś chandasām bṛhatī // (11)
Par.?
śriyam eva yaśa ātman dhatte ya evaṃ vidvān bṛhatyau kurute // (12)
Par.?
paṅktī yajñakāmaḥ kurvīta // (13)
Par.?
pāṅkto vai yajñaḥ // (14)
Par.?
upainaṃ yajño namati ya evaṃ vidvān paṅktī kurute // (15)
Par.?
triṣṭubhau vīryakāmaḥ kurvīta // (16)
Par.?
ojo vā indriyaṃ vīryaṃ triṣṭubhau // (17)
Par.?
ojasvīndriyavān vīryavān bhavati ya evaṃ vidvāṃs triṣṭubhau kurute // (18)
Par.?
jagatyau paśukāmaḥ kurvīta // (19) Par.?
jāgatā vai paśavaḥ // (20)
Par.?
paśumān bhavati ya evaṃ vidvāñ jagatyau kurute // (21)
Par.?
virājāv annādyakāmaḥ kurvīta // (22)
Par.?
annaṃ vai virāṭ // (23)
Par.?
tasmād yasyaiveha bhūyiṣṭham annam bhavati sa eva bhūyiṣṭhaṃ loke virājati tad virājo virāṭtvam // (24)
Par.?
vi sveṣu rājati śreṣṭhaḥ svānām bhavati ya evaṃ veda // (25)
Par.?
Duration=0.17167806625366 secs.