UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10851
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devaviśaḥ kalpayitavyā ity āhus tāḥ kalpamānā anu manuṣyaviśaḥ kalpanta iti sarvā viśaḥ kalpante kalpate yajño 'pi // (1)
Par.?
tasyai janatāyai kalpate yatraivaṃ vidvān hotā bhavati // (2)
Par.?
svasti naḥ pathyāsu dhanvasv ity anvāha // (3)
Par.?
svasty apsu vṛjane svarvati svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātaneti // (4)
Par.?
maruto vai devānāṃ viśas tā evaitad yajñamukhe 'cīkᄆpat // (5)
Par.?
sarvaiś chandobhir yajed ity āhuḥ sarvair vai chandobhir iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ sarvaiś chandobhir iṣṭvā svargaṃ lokaṃ jayati // (6)
Par.?
svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau // (7) Par.?
etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam anv anyāny etāni hi yajñe pratamām iva kriyante // (8)
Par.?
etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda // (9)
Par.?
Duration=0.12138795852661 secs.