Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Soma sacrifice, somakraya, buying Soma
Show parallels Show headlines
Use dependency labeler
Chapter id: 10860
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
somāya krītāya prohyamāṇāyānubrūhīty āhādhvaryuḥ // (1) Par.?
bhadrād abhi śreyaḥ prehīty anvāha // (2) Par.?
ayaṃ vāva loko bhadras tasmād asāv eva lokaḥ śreyān svargam eva tallokaṃ yajamānaṃ gamayati // (3) Par.?
bṛhaspatiḥ puraetā te astv iti brahma vai bṛhaspatir brahmaivāsmā etat purogavam akaḥ na vai brahmaṇvad riṣyati // (4) Par.?
athem ava sya vara ā pṛthivyā iti devayajanaṃ vai varam pṛthivyai devayajana evainaṃ tad avasāyayaty āre śatrūn kṛṇuhi sarvavīra iti dviṣantam evāsmai tatpāpmānam bhrātṛvyam apabādhate 'dharam pādayati // (5) Par.?
soma yās te mayobhuva iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani prohyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati // (6) Par.?
sarve nandanti yaśasāgatenety anvāha // (7) Par.?
yaśo vai somo rājā sarvo ha vā etena krīyamāṇena nandati yaś ca yajñe lapsyamāno bhavati yaś ca na // (8) Par.?
sabhāsāhena sakhyā sakhāya ity eṣa vai brāhmaṇānāṃ sabhāsāhaḥ sakhā yat somo rājā // (9) Par.?
kilbiṣaspṛd ity eṣa u eva kilbiṣaspṛt // (10) Par.?
yo vai bhavati yaḥ śreṣṭhatām aśnute sa kilbiṣam bhavati // (11) Par.?
tasmād āhur mānuvoco mā pracārīḥ kilbiṣaṃ nu mā yātayann iti // (12) Par.?
pituṣaṇir ity annaṃ vai pitu dakṣiṇā vai pitu tām enena sanoty annasanim evainaṃ tat karoti // (13) Par.?
araṃ hito bhavati vājināyetīndriyaṃ vai vīryaṃ vājinam // (14) Par.?
ājarasaṃ hāsmai vājinaṃ nāpacchidyate ya evaṃ veda // (15) Par.?
āgan deva ity anvāha // (16) Par.?
āgato hi sa tarhi bhavati // (17) Par.?
ṛtubhir vardhatu kṣayam ity ṛtavo vai somasya rājño rājabhrātaro yathā manuṣyasya tair evainaṃ tat sahāgamayati // (18) Par.?
dadhātu naḥ savitā suprajām iṣam ity āśiṣam āśāste // (19) Par.?
sa naḥ kṣapābhir ahabhiś ca jinvatv ity ahāni vā ahāni rātrayaḥ kṣapā ahorātrair evāsmā etām āśiṣam āśāste prajāvantaṃ rayim asme sam invatv ity āśiṣam evāśāste // (20) Par.?
yā te dhāmāni haviṣā yajantīty anvāha // (21) Par.?
tā te viśvā paribhūr astu yajñaṃ // (22) Par.?
gayasphānaḥ prataraṇaḥ suvīra iti gavāṃ naḥ sphāvayitā pratārayitaidhīty eva tad āha // (23) Par.?
avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti // (24) Par.?
imāṃ dhiyaṃ śikṣamāṇasya deveti vāruṇyā paridadhāti // (25) Par.?
varuṇadevatyo vā eṣa tāvad yāvad upanaddho yāvat pariśritāni prapadyate svayaivainaṃ tad devatayā svena chandasā samardhayati // (26) Par.?
śikṣamāṇasya deveti śikṣate vā eṣa yo yajate // (27) Par.?
kratuṃ dakṣaṃ varuṇa saṃ śiśādhīti vīryam prajñānaṃ varuṇa saṃ śiśādhīty eva tad āha // (28) Par.?
yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati // (29) Par.?
tā etā aṣṭāvanvāha rūpasamṛddhāḥ // (30) Par.?
etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati // (31) Par.?
tāsāṃ triḥ prathamām anvāha trir uttamām // (32) Par.?
tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ // (33) Par.?
prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda // (34) Par.?
triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya // (35) Par.?
Duration=0.19413495063782 secs.