Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12164
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jāṅgiḍo 'si jaṅgiḍo rakṣitāsi jaṅgidaḥ / (1.1) Par.?
dvipāc catuṣpād asmākaṃ sarvaṃ rakṣatu jaṅgidaḥ // (1.2) Par.?
yā gṛtsyas tripañcāśīḥ śataṃ kṛtyākṛtaś ca ye / (2.1) Par.?
sarvān vinaktu tejaso 'rasāṃ jaṅgidas karat // (2.2) Par.?
arasaṃ kṛtrimaṃ nādam arasāḥ sapta visrasaḥ / (3.1) Par.?
apeto jaṅgiḍāmatim iṣum asteva śātaya // (3.2) Par.?
kṛtyādūṣaṇa evāyam atho arātidūṣaṇaḥ / (4.1) Par.?
atho sahasvāñ jaṅgiḍaḥ pra na āyumṣi tāriṣat // (4.2) Par.?
sa jaṅgiḍasya mahimā pari ṇaḥ pātu viśvataḥ / (5.1) Par.?
viṣkandhaṃ yena sāsaha saṃskandham oja ojasā // (5.2) Par.?
triṣ ṭvā devā ajanayan niṣṭhitaṃ bhūmyām adhi / (6.1) Par.?
tam u tvāṅgirā iti brāhmaṇāḥ pūrvyā viduḥ // (6.2) Par.?
na tvā pūrvā oṣadhayo na tvā taranti yā navāḥ / (7.1) Par.?
vibādha ugro jaṅgiḍaḥ paripāṇaḥ sumaṅgalaḥ // (7.2) Par.?
athopadāna bhagavo jāṅgiḍāmitavīrya / (8.1) Par.?
purā ta ugrā grasata upendro vīryaṃ dadau // (8.2) Par.?
ugra it te vanaspata indra ojmānam ā dadhau / (9.1) Par.?
amīvāḥ sarvāś cātayaṃ jahi rakṣāṃsy oṣadhe // (9.2) Par.?
āśarīkaṃ viśarīkaṃ balāsaṃ pṛṣṭyāmayam / (10.1) Par.?
takmānaṃ viśvaśāradam arasāṃ jaṅgiḍas karat // (10.2) Par.?
Duration=0.027429819107056 secs.