UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14364
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yaḥ śambaraṃ parvateṣu kṣiyantaṃ catvāriṃśyāṃ śarady anvavindat / (1.1)
Par.?
ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ // (1.2)
Par.?
yaḥ śambaraṃ paryacarac chacībhir yo vākṛkasya nāpibat sutam / (2.1)
Par.?
antar girau yajamānaṃ bahuṃ janaṃ yasminn āmūrchat sa janāsa indraḥ // (2.2)
Par.?
yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn / (3.1)
Par.?
yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indraḥ // (3.2)
Par.?
dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante / (4.1)
Par.?
yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ // (4.2)
Par.?
yaḥ sunvantam avati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī / (5.1)
Par.?
yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ // (5.2)
Par.?
yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ / (6.1)
Par.?
vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema // (6.2) Par.?
jāto vy akhyat pitror upasthe bhuvo na veda janituḥ parasya / (7.1)
Par.?
taviṣyamāṇo 'nv ojo akhyad vratā devānāṃ sa janāsa indraḥ // (7.2)
Par.?
yaḥ somakāmo haryaśva āśur yasmād rejante bhuvanāni viśvā / (8.1)
Par.?
yo jaghāna śambaraṃ yaś ca śuṣṇaṃ ya ekavīraḥ sa janāsa indraḥ // (8.2)
Par.?
Duration=0.022570133209229 secs.