UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14439
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śaṃ na indrāgnī bhavatām avobhiḥ śaṃ na indrāvaruṇā rātahavyā / (1.1)
Par.?
śam indrāsomā suvitāya śaṃ yoḥ śaṃ na indrāpūṣaṇā vājasātau // (1.2) Par.?
śaṃ no bhagaḥ śam u naḥ śaṃso astu śaṃ naḥ purandhiḥ śam u santu rāyaḥ / (2.1)
Par.?
śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu // (2.2)
Par.?
śaṃ no dhātā śam u dhartā no astu śaṃ na urūcī bhavatu svadhābhiḥ / (3.1)
Par.?
śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu // (3.2)
Par.?
śaṃ no agnir jyotiranīko astu śaṃ mitrāvaruṇāv aśvinā śam / (4.1)
Par.?
śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiro abhi vātu vātaḥ // (4.2)
Par.?
śaṃ no dyāvāpṛthivī pūrvahūtau śam antarikṣaṃ dṛśaye no astu / (5.1)
Par.?
śaṃ na oṣadhīr vanino bhavantu śaṃ no rajasaḥ patir astu jiṣṇuḥ // (5.2)
Par.?
śaṃ na indro vasubhir devo astu śam ādityebhir varuṇaḥ suśaṃsaḥ / (6.1)
Par.?
śaṃ no rudro rudrebhir jalāṣaḥ śaṃ nas tvaṣṭā gnābhir iha śṛṇotu // (6.2)
Par.?
śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śam u santu yajñāḥ / (7.1)
Par.?
śaṃ naḥ svarūṇāṃ mitayo bhavantu śaṃ naḥ prasvaḥ śam v astu vediḥ // (7.2)
Par.?
śaṃ naḥ sūrya urucakṣā ud etu śaṃ no bhavantu pradiśaś catasraḥ / (8.1)
Par.?
śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śam u santv āpaḥ // (8.2)
Par.?
śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ / (9.1)
Par.?
śaṃ no viṣṇuḥ śam u pūṣā no astu śaṃ no bhavitraṃ śam v astu vāyuḥ // (9.2)
Par.?
śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ / (10.1)
Par.?
śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥ kṣetrasya patir astu śambhuḥ // (10.2)
Par.?
Duration=0.2465181350708 secs.