Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddhism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10654
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe / (1.1) Par.?
tatra bhagavato 'cirābhisaṃbuddhabodher yaśasā ca sarvaloka āpūrṇaḥ // (1.2) Par.?
atha dakṣiṇāgiriṣu janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī / (2.1) Par.?
sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāge vartate // (2.2) Par.?
yāvad asau sarvapāṣaṇḍikaṃ yajñam ārabdho yaṣṭum yatrānekāni tīrthikaśatasahasrāṇi bhuñjate sma / (3.1) Par.?
yadā bhagavatā rājā bimbisāraḥ saparivāro vinītaḥ tasya ca vinayād bahūni prāṇiśatasahasrāṇi vinayam upagatāni tadā rājagṛhāt pūrṇasya jñātayo 'bhyāgatya pūrṇasya purastād buddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṃghasya ca / (3.2) Par.?
atha pūrṇo brāhmaṇamahāśālo bhagavato guṇasaṃkīrtanaṃ pratiśrutya mahāntaṃ prasādaṃ pratilabdhavān / (3.3) Par.?
tataḥ śaraṇam abhiruhya rājagṛhābhimukhaḥ sthitvā ubhau jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣipan dhūpam udakaṃ ca bhagavantam āyācituṃ pravṛttaḥ āgacchatu bhagavān yajñaṃ me anubhavituṃ yajñavāṭam iti / (3.4) Par.?
atha tāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṃ kṣiptvā tasthuḥ dhūpo 'bhrakūṭavad udakaṃ vaiḍūryaśalākavat // (3.5) Par.?
athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kuta idaṃ bhadanta nimantraṇam āyātam iti / (4.1) Par.?
bhagavān āha dakṣiṇāgiriṣv ānanda janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati tatrāsmābhir gantavyam sajjībhavantu bhikṣava iti / (4.2) Par.?
bhagavān bhikṣusahasraparivṛtto dakṣiṇāgiriṣu janapade cārikāṃ caritvā pūrṇasya brāhmaṇamahāśālasya yajñavāṭasamīpe sthitvā cintām āpede yannvahaṃ pūrṇabrāhmaṇam ṛddhiprātihāryeṇāvarjayeyam iti / (4.3) Par.?
atha bhagavāṃs taṃ bhikṣusahasram antardhāpya ekaḥ pātracarakavyagrahastaḥ pūrṇasamīpe sthitaḥ / (4.4) Par.?
atha pūrṇo brāhmaṇamahāśālo bhagavantaṃ dadarśa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam / (4.5) Par.?
dṛṣṭvā ca punas tvaritatvaritaṃ bhagavataḥ samīpam upasaṃkramya bhagavantam uvāca svāgataṃ bhagavan niṣīdatu bhagavān kriyatāṃ āsanaparigraho mamānugrahārtham iti / (4.6) Par.?
bhagavān āha yadi te parityaktaṃ dīyatām asmin pātra iti / (4.7) Par.?
atha pūrṇo brāhmaṇamahāśālaḥ pañcamāṇavakaśataparivṛto bhagavato vividhabhakṣyabhojyakhādyalehyapeyacoṣyādibhir āhārair ārabdhaḥ pātraṃ paripūrayitum / (4.8) Par.?
bhagavān api svakāt pātrād bhikṣupātreṣv āhāraṃ saṃkramayati / (4.9) Par.?
yadā bhagavato viditaṃ pūrṇāni bhikṣusahasrasya pātrāṇīti tadā svapātraṃ pūrṇam ādarśitam / (4.10) Par.?
tato bhikṣusahasraṃ pūrṇapātram ardhacandrākāreṇa darśitavān / (4.11) Par.?
devatābhir apy ākāśasthābhiḥ śabdam udīritam pūrṇāni bhagavato bhikṣusahasrasya ca pātrāṇīti / (4.12) Par.?
tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti // (4.13) Par.?
atha bhagavān pūrṇasya brāhmaṇamahāśālasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt / (5.1) Par.?
dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti / (5.2) Par.?
yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti / (5.3) Par.?
tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (5.4) Par.?
teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (5.5) Par.?
teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (5.6) Par.?
teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (5.7) Par.?
te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (5.8) Par.?
yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante / (5.9) Par.?
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (5.10) Par.?
dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (5.11) Par.?
yo hy asmin dharmavinaye apramattaś cariṣyati / (6.1) Par.?
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (6.2) Par.?
atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (7.1) Par.?
tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (7.2) Par.?
anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (7.3) Par.?
narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (7.4) Par.?
tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (7.5) Par.?
pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (7.6) Par.?
manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (7.7) Par.?
balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (7.8) Par.?
cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (7.9) Par.?
devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (7.10) Par.?
śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (7.11) Par.?
pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (7.12) Par.?
anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (7.13) Par.?
atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (8.1) Par.?
athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (8.2) Par.?
nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (8.3) Par.?
avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (8.4) Par.?
gāthāś ca bhāṣate / (9.1) Par.?
gāthā
ac.p.f.
ca
indecl.
bhāṣ.
3. sg., Pre. ind.
root
vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (9.2) Par.?
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (9.3) Par.?
tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (10.1) Par.?
dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (10.2) Par.?
nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (11.1) Par.?
yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (11.2) Par.?
yad
g.s.m.
∞ artha
l.s.m.
smita
ac.s.n.
upadarśay
3. pl., Pre. ind.
dhīra,
n.p.m.
tad
ac.s.m.
śru
Inf., indecl.
samabhilaṣ
3. pl., Pre. ind.
root
tad
n.p.m.
jana
comp.
∞ ogha.
n.p.m.
bhagavān āha evam etad ānanda evam etat / (12.1) Par.?
nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (12.2) Par.?
eṣa ānanda pūrṇo brāhmaṇamahāśālaḥ / (12.3) Par.?
anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca / (12.4) Par.?
ayam asya deyadharmo yo mamāntike cittaprasāda iti // (12.5) Par.?
bhūyaś cānena citrāṇi kuśalamūlāni samavaropitāni // (13.1) Par.?
bhūyas
indecl.
ca
indecl.
∞ idam
i.s.m.
citra
n.p.n.
kuśala
comp.
∞ mūla
n.p.n.
samavaropay.
PPP, n.p.n.
root
tasmāt tarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (14.1) Par.?
ity evaṃ vo bhikṣavaḥ śikṣitavyam // (14.2) Par.?
idam avocad bhagavān / (15.1) Par.?
idam
ac.s.n.
vac
3. sg., them. aor.
root
bhagavant.
n.s.m.
āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (15.2) Par.?
ādā
PPP, comp.
∞ manas
n.p.m.
tad
n.p.m.
bhikṣu
n.p.m.
bhagavant
g.s.m.
bhāṣita
ac.s.n.
abhinand.
3. pl., Impf.
root
Duration=0.13215613365173 secs.