Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddhism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10679
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme // (1.1) Par.?
śrāvastyām anyatamaḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī / (2.1) Par.?
tena sadṛśāt kulāt kalatram ānītam / (2.2) Par.?
sa tayā sārdhaṃ krīḍati ramate paricārayati / (2.3) Par.?
tasya krīḍato ramamāṇasya paricārayato na putro na duhitā / (2.4) Par.?
sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ anekadhanasamuditaṃ me gṛham / (2.5) Par.?
na me putro na duhitā / (2.6) Par.?
mamātyayāt sarvasvāpateyam aputrakam iti kṛtvā rājavidheyaṃ bhaviṣyatīti / (2.7) Par.?
sa śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavair ucyate devatāyācanaṃ kuruṣveti // (2.8) Par.?
asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraś ceti / (3.1) Par.?
tacca naivam / (3.2) Par.?
yady evam abhaviṣyat ekaikasya putrasahasram abhaviṣyat tadyathā rājñaś cakravartinaḥ / (3.3) Par.?
api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca / (3.4) Par.?
katameṣāṃ trayāṇām / (3.5) Par.?
mātāpitarau raktau bhavataḥ saṃnipatitau / (3.6) Par.?
mātā kalyā bhavati ṛtumatī / (3.7) Par.?
gandharvaś ca pratyupasthito bhavati / (3.8) Par.?
eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraś ca / (3.9) Par.?
tathā hy asau śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavavipralabdho 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate sma / (3.10) Par.?
tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ / (3.11) Par.?
sahajāḥ sahadharmikā nityānubandhā api devatā āyācate sma / (3.12) Par.?
sa caivam āyācanaparas tiṣṭhati / (3.13) Par.?
anyatamaś ca sattvo 'nyatamasmāt sattvanikāyāc cyutvā tasyāḥ prajāpatyāḥ kukṣim avakrāntaḥ / (3.14) Par.?
pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme / (3.15) Par.?
katame pañca / (3.16) Par.?
raktaṃ puruṣaṃ jānāti viraktaṃ puruṣaṃ jānāti / (3.17) Par.?
kālaṃ jānāti ṛtuṃ jānāti / (3.18) Par.?
garbham avakrāntaṃ jānāti / (3.19) Par.?
yasya sakāśād garbho 'vakrāmati taṃ jānāti / (3.20) Par.?
dārakaṃ jānāti / (3.21) Par.?
dārikāṃ jānāti / (3.22) Par.?
saced dārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati / (3.23) Par.?
saced dārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati / (3.24) Par.?
āttamanāttamanāḥ svāmina ārocayati diṣṭyā āryaputra vardhase / (3.25) Par.?
āpannasattvāsmi saṃvṛttā / (3.26) Par.?
yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti / (3.27) Par.?
so 'py āttamanāttamanāḥ pūrvakāyam atyunnamayya dakṣiṇaṃ bāhum abhiprasārya udānam udānayati apy evāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam / (3.28) Par.?
jāto me syān nāvajātaḥ / (3.29) Par.?
kṛtyāni me kurvīta / (3.30) Par.?
bhṛtaḥ pratibibhṛyāt / (3.31) Par.?
dāyād yaṃ pratipadyeta / (3.32) Par.?
kulavaṃśo me cirasthitikaḥ syāt / (3.33) Par.?
asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā kṛtyāni kṛtvā asmākaṃ nāmnā dakṣiṇām ādekṣyati idaṃ tayor yatratatropapannayor gacchator anugacchatviti / (3.34) Par.?
āpannasattvāṃ caināṃ viditvopariprāsādatalagatām ayantritāṃ dhārayati / (3.35) Par.?
śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim / (3.36) Par.?
na cāsyāḥ kiṃcid amanojñaśabdaśravaṇaṃ yāvad eva garbhasya paripākāya / (3.37) Par.?
sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā / (3.38) Par.?
dārako jātaḥ / (3.39) Par.?
abhirūpo darśanīyaḥ prāsādikaḥ / (3.40) Par.?
janmani cāsya tat kulaṃ nanditam / (3.41) Par.?
tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti / (3.42) Par.?
jñātayaḥ ūcuḥ yasmād asya janmani sarvakulaṃ nanditam tasmād bhavatu dārakasya nanda iti nāmeti / (3.43) Par.?
tasya nanda iti nāma vyavasthāpitam // (3.44) Par.?
so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ / (4.1) Par.?
āśu vardhate hradastham iva paṅkajam / (4.2) Par.?
yadā mahān saṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo vā tadā kusīdaḥ saṃvṛttaḥ paramakusīdaḥ / (4.3) Par.?
necchati śayanāsanād apy utthātum / (4.4) Par.?
tena tīkṣṇaniśitabuddhitayā antargṛhasthenaiva śāstrāṇy adhītāni // (4.5) Par.?
atha śreṣṭhina etad abhavat so 'pi me kadācit karhicid devatārādhanayā putro jātaḥ so 'pi kusīdaḥ paramakusīdaḥ / (5.1) Par.?
śayanāsanād api nottiṣṭhate / (5.2) Par.?
tat kiṃ mamānenedṛgjātīyena putreṇa yo nāma svasthaśarīro bhūtvā paśur iva saṃtiṣṭhatīti // (5.3) Par.?
sa ca śreṣṭhī pūraṇābhiprasannaḥ / (6.1) Par.?
tena ṣaṭ tīrthikāḥ śāstāraḥ svagṛham āhūtāḥ api nāmāyaṃ dārakas teṣāṃ darśanād gauravajātaḥ śayanāsanād api tāvad uttiṣṭhet / (6.2) Par.?
atha kusīdo dārakas tāñśāstṝn dṛṣṭvā cakṣuḥsaṃprekṣaṇām api na kṛtavān kaḥ punar vāda utthāsyati vā abhivādayiṣyati vā āsanena vā upanimantrayiṣyati / (6.3) Par.?
atha sa gṛhapatis tām evāvasthāṃ dṛṣṭvā suṣṭhutaram utkaṇṭhitaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ / (6.4) Par.?
atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam / (6.5) Par.?
dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam / (6.6) Par.?
kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām / (6.7) Par.?
kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam / (6.8) Par.?
kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi / (6.9) Par.?
kasyānavaropitāni kuśalamūlānyavaropayeyam / (6.10) Par.?
kasyāvaropitāni paripācayeyam / (6.11) Par.?
kasya paripakvāni vimocayeyam / (6.12) Par.?
āha ca / (6.13) Par.?
apyevātikramed velāṃ sāgaro makarālayaḥ / (6.14) Par.?
na tu vaineyavatsānāṃ buddho velām atikramet // (6.15) Par.?
paśyati bhagavān ayaṃ dārakaḥ kusīdo maddarśanād vīryam ārapsyate yāvad anuttarāyāṃ samyaksaṃbodhau cittaṃ pariṇāmayiṣyatīti / (7.1) Par.?
tato bhagavatā tīrthyānāṃ madadarpacchittyarthaṃ dārakasya ca kuśalamūlasaṃjananārthaṃ sūryasahasrātirekaprabhāḥ kanakavarṇamarīcaya utsṛṣṭāḥ yais tad gṛhaṃ samantād avabhāsitam / (7.2) Par.?
kalpasahasraparibhāvitāś ca maitryaṃśava utsṛṣṭāḥ yair asya spṛṣṭamātraṃ śarīraṃ prahlāditam / (7.3) Par.?
sa itaś cāmutaś ca prekṣitum ārabdhaḥ kasya prabhāvān mama śarīraṃ prahlāditam iti / (7.4) Par.?
tato bhagavān bhikṣugaṇaparivṛtas tad gṛhaṃ praviveśa / (7.5) Par.?
dadarśa kusīdo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam / (7.6) Par.?
dṛṣṭvā ca punaḥ paraṃ prasādam āpannaḥ / (7.7) Par.?
sahasā svayam evotthāya bhagavato 'rthe āsanaṃ prajñapayati / (7.8) Par.?
evaṃ cāha etu bhagavān svāgataṃ bhagavataḥ niṣīdatu bhagavān prajñapta evāsana iti / (7.9) Par.?
athāsya mātāpitarāv antarjanaś cādṛṣṭapūrvaprabhāvaṃ dṛṣṭvā paramaṃ vismayam āpannāḥ // (7.10) Par.?
tataḥ kusīdo dārako harṣavikasitābhyāṃ nayanābhyāṃ bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya / (8.1) Par.?
tasmai bhagavatā anekaprakāraṃ kausīdyasyāvarṇo bhāṣitaḥ vīryārambhasya cānuśaṃsaḥ / (8.2) Par.?
candanamayīṃ cāsya yaṣṭim anuprayacchati imāṃ dāraka yaṣṭim ākoṭayeti / (8.3) Par.?
sa tām ākoṭayitum ārabdhaḥ / (8.4) Par.?
athāsau yaṣṭir ākoṭyamānā manojñaśabdaśravaṇaṃ karoti vividhāni ca ratnanidhānāni paśyati / (8.5) Par.?
tasyaitad abhavat mahān batāyaṃ vīryārambhe viśeṣo yannvahaṃ bhūyasyā mātrayā vīryam ārabheyeti / (8.6) Par.?
sa śrāvastyāṃ ghaṇṭāvaghoṣaṇaṃ sārthavāham ātmānam udghoṣya ṣaḍvārān mahāsamudram avatīrṇaḥ / (8.7) Par.?
tataḥ siddhayānapātreṇa mahāratnasaṃgrahaṃ kṛtvā bhagavān antarniveśane saśrāvakasaṃgho bhojitaḥ / (8.8) Par.?
anuttarāyāṃ ca samyaksaṃbodhau praṇidhānaṃ kṛtam // (8.9) Par.?
atha bhagavān kusīdasya dārakasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt / (9.1) Par.?
dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti / (9.2) Par.?
yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (9.3) Par.?
teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (9.4) Par.?
teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (9.5) Par.?
teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpyanyatropapannāḥ / (9.6) Par.?
api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (9.7) Par.?
te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (9.8) Par.?
yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante / (9.9) Par.?
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (9.10) Par.?
dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (9.11) Par.?
yo hy asmin dharmavinaye apramattaś cariṣyati / (10.1) Par.?
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati / (10.2) Par.?
iti // (10.3) Par.?
atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (11.1) Par.?
tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (11.2) Par.?
anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (11.3) Par.?
narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (11.4) Par.?
tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (11.5) Par.?
pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (11.6) Par.?
manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (11.7) Par.?
balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (11.8) Par.?
cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (11.9) Par.?
devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (11.10) Par.?
śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (11.11) Par.?
pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (11.12) Par.?
anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (11.13) Par.?
atha ca tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (12.1) Par.?
athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (12.2) Par.?
nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (12.3) Par.?
avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (12.4) Par.?
gāthāś ca bhāṣate / (13.1) Par.?
vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (13.2) Par.?
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (13.3) Par.?
tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (14.1) Par.?
dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (14.2) Par.?
nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (15.1) Par.?
yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ / (15.2) Par.?
iti // (15.3) Par.?
bhagavān āha evam etad ānanda evam etat / (16.1) Par.?
nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (16.2) Par.?
paśyasy ānanda anena kusīdena dārakeṇa mamaivaṃvidhaṃ satkāraṃ kṛtam / (16.3) Par.?
evaṃ bhadanta / (16.4) Par.?
eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca / (16.5) Par.?
ayam asya deyadharmo yo mamāntike cittaprasāda iti // (16.6) Par.?
idam avocad bhagavān / (17.1) Par.?
āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (17.2) Par.?
Duration=0.4147801399231 secs.