UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11311
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tvayā manyo saratham ārujanto harṣamāṇāso hṛṣitā marutvan / (1.1) Par.?
tīkṣṇeṣava āyudhā saṃśiśānā upa pra yantu naro agnirūpāḥ // (1.2)
Par.?
agnir iva manyo tarasā sahasva senānīr naḥ sahure hūta edhi / (2.1)
Par.?
jitvāya śatrūn vi bhajāsi veda ojo mimāno vi mṛdho nudasva // (2.2)
Par.?
sahasva manyo abhimātim asme rujan mṛṇan pramṛṇann ehi śatrūn / (3.1)
Par.?
ugraṃ te śardho nanv ā rurudhre vaśī vaśaṃ nayāsā ekaja tvam // (3.2)
Par.?
eko bahūnām asi manyav īḍitā paśūn paśūn yuddhāya saṃ śiśādhi / (4.1)
Par.?
akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃ vijayāya kṛṇmahe // (4.2)
Par.?
vijeṣakṛd indra ivānavabravo asmākaṃ manyo adhipā bhaveha / (5.1)
Par.?
priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūvitha // (5.2)
Par.?
ābhūtyā sahasā vajra sāyaka saho bibharṣy abhibhūta uttaram / (6.1)
Par.?
kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji // (6.2)
Par.?
saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam asmabhyaṃ dattaṃ varuṇaś ca manyo / (7.1)
Par.?
bhiyo dadhānā hṛdayeṣu śatravaḥ parājitā yantu paramāṃ parāvatam // (7.2)
Par.?
Duration=0.026541948318481 secs.