Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10689
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme // (1.1) Par.?
śrāvastyām anyatamo mahāsārthavāho mahāsamudrād bhagnayānapātra āgataḥ / (2.1) Par.?
sa dvir api trir api svadevatāyācanaṃ kṛtvā mahāsamudram avatīrṇo bhagnayānapātra evāgataḥ / (2.2) Par.?
tato 'sya mahān kheda utpannaḥ / (2.3) Par.?
sa imāṃ cintām āpede ko me upāyaḥ syādyena dhanārjanaṃ kuryām iti / (2.4) Par.?
tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam / (2.5) Par.?
siddhayānapātras tv āgaccheyaṃ ced upārdhena dhanenāsya pūjāṃ kuryām iti // (2.6) Par.?
sa evaṃ kṛtavyavasāyaḥ punar api mahāsamudram avatīrṇaḥ / (3.1) Par.?
buddhānubhāvena ca ratnadvīpaṃ samprāpya mahāratnasaṃgrahaṃ kṛtvā kuśalasvastinā svagṛham anuprāptaḥ / (3.2) Par.?
sa mārgaśramaṃ prativinodya bhāṇḍaṃ pratyavekṣitum ārabdhaḥ / (3.3) Par.?
tasya nānāvicitrāṇi ratnāni dṛṣṭvā mahāṃllābha utpannaḥ / (3.4) Par.?
cintayati ca mayā īdṛśānāṃ ratnānāṃ śramaṇasya gautamasya upārdhaṃ dātavyaṃ bhaviṣyati / (3.5) Par.?
yannvaham etāni svasyāḥ patnyā āyaḥ / (3.6) Par.?
tena kārṣāpaṇadvayena vikrīya bhagavato gandhaṃ dadyām iti / (3.7) Par.?
sa kārṣāpaṇadvayenāgaruṃ krītvā jetavanaṃ gataḥ / (3.8) Par.?
tato 'patrapamāṇarūpo dvārakoṣṭhake sthitvāgaruṃ dhūpitavān // (3.9) Par.?
atha bhagavāṃstad rūpam ṛddhyabhisaṃskāram abhisaṃskṛtavān yena sa dhūpa upari vihāyasam abhyudgamya sarvāṃ ca śrāvastīṃ sphuritvā mahadabhrakūṭavad avasthitaḥ / (4.1) Par.?
tasya tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mahān prasāda utpannaḥ / (4.2) Par.?
sa svacittaṃ paribhāṣitavān naitan mama pratirūpaṃ syād yad ahaṃ bhagavantaṃ ratnair nābhyarcayeyam iti // (4.3) Par.?
atha tena sārthavāhena bhagavān saśrāvakasaṃgho 'ntarniveśane bhaktenopanimantritaḥ / (5.1) Par.?
tataḥ praṇītenāhāreṇa saṃtarpya mahāratnair avakīrṇaḥ / (5.2) Par.?
tatas tāni ratnāni upari vihāyasam abhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapaś cāvasthitaḥ yan na śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena // (5.3) Par.?
atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti // (6.1) Par.?
atha bhagavāṃs tasya sārthavāhasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāviṣkārṣīt / (7.1) Par.?
dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti / (7.2) Par.?
yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti / (7.3) Par.?
tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (7.4) Par.?
teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (7.5) Par.?
teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (7.6) Par.?
teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutā nāpy anyatropapannāḥ / (7.7) Par.?
api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (7.8) Par.?
te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (7.9) Par.?
yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante / (7.10) Par.?
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (7.11) Par.?
dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (7.12) Par.?
yo hy asmin dharmavinaye apramattaś cariṣyati / (8.1) Par.?
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati / (8.2) Par.?
iti // (8.3) Par.?
atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (9.1) Par.?
tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (9.2) Par.?
anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (9.3) Par.?
narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (9.4) Par.?
tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (9.5) Par.?
pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (9.6) Par.?
manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (9.7) Par.?
balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (9.8) Par.?
cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (9.9) Par.?
devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (9.10) Par.?
śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (9.11) Par.?
pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (9.12) Par.?
anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (9.13) Par.?
atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (10.1) Par.?
athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (10.2) Par.?
nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (10.3) Par.?
avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (10.4) Par.?
gāthāś ca bhāṣate / (11.1) Par.?
vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (11.2) Par.?
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (11.3) Par.?
tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (12.1) Par.?
dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (12.2) Par.?
nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (13.1) Par.?
yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ / (13.2) Par.?
iti // (13.3) Par.?
bhagavān āha evam etad ānanda evam etat / (14.1) Par.?
nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (14.2) Par.?
paśyasy ānanda anena sārthavāhena mamaivaṃvidhaṃ satkāraṃ kṛtam / (14.3) Par.?
evaṃ bhadanta / (14.4) Par.?
eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca / (14.5) Par.?
ayam asya deyadharmo yo mamāntike cittasyābhiprasādaḥ // (14.6) Par.?
idam avocad bhagavān / (15.1) Par.?
āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (15.2) Par.?
Duration=0.18180108070374 secs.