Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10971
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme // (1.1) Par.?
yadā bhagavāṃl loke notpanna āsīt tadā rājā prasenajit tīrthikadevatārcanaṃ kṛtavān puṣpadhūpagandhamālyavilepanaiḥ / (2.1) Par.?
yadā tu bhagavāṃl loke utpannaḥ rājā ca prasenajid daharasūtrodāharaṇena vinīto bhagavacchāsane śraddhāṃ pratilabdhavān tadā prītisaumanasyajātas trir bhagavantam upasaṃkramya dīpadhūpagandhamālyavilepanair abhyarcayati // (2.2) Par.?
athānyatama ārāmiko navaṃ padmam ādāya rājñaḥ prasenajito 'rthaṃ śrāvastīṃ praviśati / (3.1) Par.?
tīrthikopāsakena ca dṛṣṭaḥ pṛṣṭaś ca kim idaṃ padmaṃ vikrīṇīṣe sa kathayati āmeti / (3.2) Par.?
sa kretukāmo yāvad anāthapiṇḍado gṛhapatis taṃ pradeśam anuprāptaḥ // (3.3) Par.?
tena tasmād dviguṇena mūlyena vardhitam / (4.1) Par.?
tataḥ parasparaṃ vardhamānau yāvacchatasahasraṃ vardhitavantau / (4.2) Par.?
athārāmikasyaitad abhavat ayam anāthapiṇḍado gṛhapatir acañcalaḥ sthirasattvaḥ / (4.3) Par.?
nūnam atra kāraṇena bhavitavyam iti / (4.4) Par.?
tena saṃśayajātena sa tīrthikābhiprasannaḥ puruṣaḥ pṛṣṭaḥ kasyārthe bhavān evaṃ vardhata iti / (4.5) Par.?
sa āha ahaṃ bhagavato nārāyaṇasyārthe iti // (4.6) Par.?
anāthapiṇḍada āha ahaṃ bhagavato buddhasyārthe iti / (5.1) Par.?
ārāmika āha ka eṣa buddho nāmeti tato 'nāthapiṇḍadena vistareṇāsya buddhaguṇā ākhyātāḥ / (5.2) Par.?
tata ārāmiko 'nāthapiṇḍadam āha gṛhapate ahaṃ svayam eva taṃ bhagavantam abhyarcayiṣya iti // (5.3) Par.?
tato 'nāthapiṇḍado gṛhapatir ārāmikam ādāya yena bhagavāṃs tenopasaṃkrāntaḥ / (6.1) Par.?
dadarśārāmiko buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam / (6.2) Par.?
sahadarśanāc ca ārāmikeṇa tat padmaṃ bhagavati kṣiptam / (6.3) Par.?
tataḥ kṣiptamātraṃ śakaṭacakramāṇaṃ bhūtvā upari bhagavataḥ sthitam // (6.4) Par.?
atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti // (7.1) Par.?
atha bhagavāṃs tasyārāmikasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt / (8.1) Par.?
dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti / (8.2) Par.?
yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti / (8.3) Par.?
tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (8.4) Par.?
teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (8.5) Par.?
teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (8.6) Par.?
teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ / (8.7) Par.?
api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (8.8) Par.?
te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (8.9) Par.?
yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante / (8.10) Par.?
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (8.11) Par.?
dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (8.12) Par.?
yo hy asmin dharmavinaye apramattaś cariṣyati / (9.1) Par.?
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (9.2) Par.?
atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (10.1) Par.?
tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (10.2) Par.?
anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (10.3) Par.?
narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (10.4) Par.?
tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (10.5) Par.?
pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (10.6) Par.?
manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (10.7) Par.?
balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (10.8) Par.?
cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (10.9) Par.?
devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (10.10) Par.?
śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (10.11) Par.?
pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (10.12) Par.?
anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (10.13) Par.?
atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ / (11.1) Par.?
athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (11.2) Par.?
nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (11.3) Par.?
avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (11.4) Par.?
gāthāś ca bhāṣate / (12.1) Par.?
vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (12.2) Par.?
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (12.3) Par.?
tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (13.1) Par.?
dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (13.2) Par.?
nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (14.1) Par.?
yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ // (14.2) Par.?
bhagavān āha evam etad ānanda evam etat / (15.1) Par.?
nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (15.2) Par.?
paśyasy ānanda anenārāmikeṇa prasādajātena mamaivaṃvidhāṃ pūjām kṛtām / (15.3) Par.?
evaṃ bhadanta / (15.4) Par.?
eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca / (15.5) Par.?
ayam asya deyadharmo yo mamāntike cittaprasāda iti // (15.6) Par.?
idam avocad bhagavān / (16.1) Par.?
āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (16.2) Par.?
Duration=0.13230299949646 secs.