Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11032
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe / (1.1) Par.?
tasmiṃś ca nāḍakanthāyāṃ mahājanamarako babhūva / (1.2) Par.?
tato janakāyo rogaiḥ pīḍitaḥ tāni tāni devatāsahasrāṇy āyācate śivavaruṇakuberavāsavādīni / (1.3) Par.?
na cāsya sā ītir upaśamaṃ gacchati / (1.4) Par.?
athānyatama upāsako nāḍakanthāyāṃ prativasati / (1.5) Par.?
sa nāḍakantheyān brāhmaṇagṛhapatīn idam avocat eta yūyaṃ buddhaṃ śaraṇaṃ gacchata taṃ ca bhagavantam āyācadhvam ihāgamanāya / (1.6) Par.?
apy eva bhagavatā svalpakṛcchreṇāsyā īter vyupaśamaḥ syād iti / (1.7) Par.?
atha nāḍakantheyā brāhmaṇagṛhapatayo bhagavantam āyācituṃ pravṛttāḥ āgacchatu bhagavān asmād vyasanasaṃkaṭān mocanāyeti // (1.8) Par.?
atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam / (2.1) Par.?
dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ / (2.2) Par.?
kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi / (2.3) Par.?
kasyānavaropitāni kuśalamūlāny avaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam / (2.4) Par.?
āha ca / (2.5) Par.?
apy evātikramed velāṃ sāgaro makarālayaḥ / (2.6) Par.?
na tu vaineyavatsānāṃ buddho velām atikramet // (2.7) Par.?
atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto nāḍakanthām anuprāptaḥ / (3.1) Par.?
tato bhagavatā tan nagaraṃ sarvaṃ hṛdimaitryā sphuṭam yato marakāḥ prakrāntāḥ ītiś ca vyupaśāntā / (3.2) Par.?
tatas teṣāṃ brāhmaṇagṛhapatīnāṃ buddhadarśanān mahāprasāda utpannaḥ prasādajātaiś ca bhagavān saśrāvakasaṃghaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ saṃpravāritaḥ / (3.3) Par.?
tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam / (3.4) Par.?
sarvaṃ ca tan nagaraṃ buddhanimnaṃ dharmapravaṇaṃ saṃghaprāgbhāraṃ saṃvṛttam // (3.5) Par.?
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ime sattvā bhagavataḥ prasādād vyasanagatāḥ santo vyasanāt parimuktā iti / (4.1) Par.?
bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni / (4.2) Par.?
mayaitāni karmāṇi kṛtāny upacitāni / (4.3) Par.?
ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca / (4.4) Par.?
na praṇaśyanti karmāṇi kalpakoṭiśatair api / (4.5) Par.?
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (4.6) Par.?
bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān / (5.1) Par.?
atha candraḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ / (5.2) Par.?
aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ candraḥ samyaksaṃbuddho 'smākaṃ vijitam anuprāpta iti / (5.3) Par.?
śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena candraḥ samyaksaṃbuddhas tenopasaṃkrāntaḥ / (5.4) Par.?
upasaṃkramya candrasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat / (5.5) Par.?
ekāntaniṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ candraḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati / (5.6) Par.?
atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena / (5.7) Par.?
ahaṃ bhagavantaṃ upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair iti / (5.8) Par.?
adhivāsayati candraḥ samyaksaṃbuddho rājñas tūṣṇībhāvena / (5.9) Par.?
tasya ca rājño nagare tena samayena mahājanamarako babhūva ītiś ca yena sa mahājanakāyo 'tīva saṃtarpyate / (5.10) Par.?
tato rājñā vyādhipraśamanārthaṃ candraḥ samyaksaṃbuddho 'dhīṣṭaḥ / (5.11) Par.?
sādhu bhagavan kriyatām asyā īter upaśamopāya iti / (5.12) Par.?
tato bhagavāṃś candraḥ samyaksaṃbuddho rājānam uvāca gaccha mahārāja imāṃ saṃghāṭīṃ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭaya asya ca mahāntam utsavaṃ kuru / (5.13) Par.?
sarvaṃ ca mahājanakāyaṃ buddhānusmṛtau samādāpayeti / (5.14) Par.?
te svastir bhaviṣyatīti / (5.15) Par.?
tato rājñā yathānuśiṣṭaṃ sarvaṃ tathaiva ca kṛtam / (5.16) Par.?
taddhetutatpratyayaṃ ca sarvā ītayaḥ praśāntāḥ / (5.17) Par.?
tataḥ sa janakāyo labdhaprasādo rājāmātyapaurāś ca buddhaṃ śaraṇaṃ gatāḥ dharmaṃ saṃghaṃ ca śaraṇaṃ gatāḥ // (5.18) Par.?
bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ / (6.1) Par.?
mayāsau candrasya samyaksaṃbuddhasya mahatī pūjā kṛtā / (6.2) Par.?
tasya me karmaṇo vipākena devamanuṣyasaṃprāpakaṃ saṃsāre mahatsukham anubhūtam / (6.3) Par.?
idānīm api taddhaituky eva vibhūtiḥ yena yaccintayāmi yat prārthaye tat tathaiva sarvaṃ samṛdhyati / (6.4) Par.?
tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (6.5) Par.?
śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (6.6) Par.?
ity evaṃ vo bhikṣavaḥ śikṣitavyam // (6.7) Par.?
idam avocad bhagavān / (7.1) Par.?
āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (7.2) Par.?
Duration=0.15996718406677 secs.