UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10828
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agnir vai devānām avamo viṣṇuḥ paramas tadantareṇa sarvā anyā devatāḥ // (1) Par.?
āgnāvaiṣṇavam puroᄆāśaṃ nirvapanti dīkṣaṇīyam ekādaśakapālam // (2)
Par.?
sarvābhya evainaṃ tad devatābhyo 'nantarāyaṃ nirvapanti // (3)
Par.?
agnir vai sarvā devatā viṣṇuḥ sarvā devatāḥ // (4)
Par.?
ete vai yajñasyāntye tanvau yad agniś ca viṣṇuś ca tad yad āgnāvaiṣṇavam puroᄆāśaṃ nirvapanty antata eva tad devān ṛdhnuvanti // (5)
Par.?
tad āhur yad ekādaśakapālaḥ puroᄆāśo dvāv agnāviṣṇū kainayos tatra kᄆptiḥ kā vibhaktir iti // (6)
Par.?
aṣṭākapāla āgneyo 'ṣṭākṣarā vai gāyatrī gāyatram agneś chandas trikapālo vaiṣṇavas trir hīdaṃ viṣṇur vyakramata sainayos tatra kᄆptiḥ sā vibhaktiḥ // (7)
Par.?
ghṛte caruṃ nirvapeta yo 'pratiṣṭhito manyeta // (8)
Par.?
asyāṃ vāva sa na pratitiṣṭhati yo na pratitiṣṭhati // (9)
Par.?
tad yad ghṛtaṃ tat striyai payo ye taṇḍulās te puṃsas tan mithunam mithunenaivainaṃ tat prajayā paśubhiḥ prajanayati prajātyai // (10)
Par.?
prajāyate prajayā paśubhir ya evaṃ veda // (11)
Par.?
ārabdhayajño vā eṣa ārabdhadevato yo darśapūrṇamāsābhyāṃ yajata āmāvāsyena vā haviṣeṣṭvā paurṇamāsena vā tasminn eva haviṣi tasmin barhiṣi dīkṣetaiṣo ekā dīkṣā // (12)
Par.?
saptadaśa sāmidhenīr anubrūyāt // (13)
Par.?
saptadaśo vai prajāpatir dvādaśa māsāḥ pañcartavo hemantaśiśirayoḥ samāsena tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ // (14)
Par.?
prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda // (15)
Par.?
Duration=0.1452910900116 secs.