Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11038
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe / (1.1) Par.?
yadā devadattena mohapuruṣeṇa bhagavacchāsane 'narthasahasrāṇi kṛtāni na ca śakitaṃ bhagavato romeñjanam api kartum tadā rājānam ajātaśatrum āmantritavān kriyatāṃ rājagṛhe kriyākāro na kenacicchramaṇasya gautamasyopasaṃkramitavyam piṇḍakena vā pratipādayitavyaḥ / (1.2) Par.?
evam ayam alabdhalābho 'labdhasaṃmāno niyatam anyadeśaṃ saṃkrāntiṃ kariṣyatīti / (1.3) Par.?
rājñā tathā kāritam / (1.4) Par.?
tatra ye upāsakā dṛṣṭasatyās te rodituṃ pravṛttāḥ hā kaṣṭam anāthībhūtaṃ rājagṛhanagaraṃ yatra hi nāmodumbarapuṣpadurlabhaprādurbhāvaṃ buddhaṃ bhagavantam āsādya tasya na śakyate saṃgrahaḥ kartum iti / (1.5) Par.?
eṣa śabdaḥ śrutiparaṃparayā bhikṣubhiḥ śrutaḥ / (1.6) Par.?
tata āyuṣmatānandena yathāśrutaṃ bhagavato niveditaḥ / (1.7) Par.?
bhagavān āha alpotsukastvam ānanda bhava tathāgatā evātra kālajñāḥ / (1.8) Par.?
api tu yāvacchāsanaṃ me tāvacchrāvakāṇām upakaraṇavaikalyaṃ na bhaviṣyati prāg evedānīm iti // (1.9) Par.?
atrāntare śakrasya devānām indrasyādhastāj jñānadarśanaṃ pravartate / (2.1) Par.?
sa paśyati bhagavacchāsanasyaivaṃvidhāṃ vikṛtim / (2.2) Par.?
sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi / (2.3) Par.?
ity uktvā yena bhagavāṃstenopasaṃkrāntaḥ / (2.4) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte sthitaḥ / (2.5) Par.?
atha śakro devendro bhagavantam idam avocat adhivāsayatu me bhagavān asminn eva rājagṛhe nagare / (2.6) Par.?
ahaṃ bhagavantam upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair iti / (2.7) Par.?
bhagavān āha alaṃ kauśika kṛtam etad yāvad eva cittam abhiprasannam / (2.8) Par.?
bahavo hi loke puṇyakāmā iti / (2.9) Par.?
śakraḥ prāha adhivāsayatu me bhagavān pañca varṣāṇi / (2.10) Par.?
tathāgatasyārthe pañcavārṣikaṃ kariṣyāmīti / (2.11) Par.?
bhagavān āha alaṃ kauśika kṛtam etad yāvaccittam abhiprasannam / (2.12) Par.?
bahavo hi loke puṇyakāmā iti / (2.13) Par.?
śakraḥ prāha adhivāsayatu me bhagavān pañca divasān iti / (2.14) Par.?
tato bhagavān svapuṇyabalapratyakṣīkaraṇārthaṃ śakrasya ca devendrasyānugrahārtham anāgatapañcavārṣikaprabandhahetoś cādhivāsitavāṃstūṣṇībhāvena // (2.15) Par.?
atha śakro devendro bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā tad veṇuvanaṃ vaijayantaṃ prāsādaṃ pradarśitavān divyāni cāsanāni divyāḥ puṣkariṇīr divyaṃ ca bhojanam / (3.1) Par.?
atha bhagavān prajñapta eva āsane niṣaṇṇaḥ / (3.2) Par.?
tataḥ śakro devendraḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā anekadevatāsahasraparivṛtaḥ svahastaṃ saṃtarpayati saṃpravārayati / (3.3) Par.?
anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataram āsanaṃ gṛhītvā bhagavataḥ purastān niṣaṇṇo dharmaśravaṇāya / (3.4) Par.?
tato bhagavān śakraṃ devendraṃ saparivāraṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati / (3.5) Par.?
paśyati ca rājā ajātaśatrur upariprāsādatalagataḥ san bhagavato veṇuvane evaṃvidhāṃ pūjāṃ / (3.6) Par.?
dṛṣṭvā ca punar vipratisārajāto mahāntaṃ prasādaṃ praveditavān / (3.7) Par.?
rājagṛhanivāsinaś ca paurā dharmavegaprāptā rājānam upasaṃkramyaivam ūcuḥ muṣyante deva mahārāja rājagṛhanivāsinaḥ paurāḥ yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayān apahāya bhagavantaṃ pūjayanti / (3.8) Par.?
sādhu deva udghāṭyatāṃ kriyākāra iti // (3.9) Par.?
tato rājñā ajātaśatruṇā kriyākāram udghāṭya rājagṛhe nagare ghaṇṭāvaghoṣaṇaṃ kāritam kriyatāṃ bhagavataḥ satkāro yathāsukham iti / (4.1) Par.?
tato rājagṛhanivāsinaḥ paurāḥ saparivārā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātāḥ puṣpagandhamālyāny ādāya bhagavantaṃ darśanāyopasaṃkrāntāḥ / (4.2) Par.?
tato devair manuṣyaiś ca bhagavato mahān satkāraḥ kṛtaḥ bhagavatā ca tad adhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair devamanuṣyaiḥ satyadarśanaṃ kṛtam // (4.3) Par.?
bhikṣavo bhagavataḥ pūjāṃ dṛṣṭvā saṃśayajātā buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yad bhagavataḥ śāsane evaṃvidha utsava iti / (5.1) Par.?
bhagavān āha tathāgatenaivaitāni bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni / (5.2) Par.?
mayaitāni karmāṇi kṛtāny upacitāni / (5.3) Par.?
ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca / (5.4) Par.?
na praṇaśyanti karmāṇi kalpakoṭiśatair api / (5.5) Par.?
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (5.6) Par.?
bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ratnaśailo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān / (6.1) Par.?
sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ / (6.2) Par.?
tasyāṃ ca rājadhānyāṃ dharmabuddhir nāma rājā rājyaṃ kārayati tasyāṃ ca rājadhānyāṃ mahatī ītiḥ / (6.3) Par.?
tatas tena rājñā ītipraśamanahetor bhagavān śrāvakasaṃghatraimāsye bhaktenopanimantritaḥ / (6.4) Par.?
tato rājño nāgaraiś cāvarjitamānasaistathāgatasya saśrāvakasaṃghasya pañcavārṣikaṃ kṛtam / (6.5) Par.?
āha ca / (6.6) Par.?
rājabhūtena ānanda ratnaśailo mahādyutiḥ / (6.7) Par.?
adhīṣṭaḥ śāntikāmena akārṣīt pañcavārṣikam // (6.8) Par.?
kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ / (7.1) Par.?
yan mayā ratnaśailasya tathāgatasya pañcavārṣikaṃ kṛtam tena me saṃsāre mahatsukham anubhūtam / (7.2) Par.?
taddhaitukaś cedānīṃ tathāgatasyaivaṃvidhaḥ satkāraḥ / (7.3) Par.?
parinirvṛtasya ca me śāsane anekāni pañcavārṣikaśatāni bhaviṣyati / (7.4) Par.?
tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (7.5) Par.?
śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (7.6) Par.?
ity evaṃ vo bhikṣavaḥ śikṣitavyam // (7.7) Par.?
idam avocad bhagavān / (8.1) Par.?
āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (8.2) Par.?
Duration=0.13010907173157 secs.