UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11704
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
chandāṃsi vai devebhyo havyam ūḍhvā śrāntāni jaghanārdhe yajñasya tiṣṭhanti yathāśvo vāśvataro vohivāṃs tiṣṭhed evaṃ tebhya etam maitrāvaruṇam paśupuroᄆāśam anu devikāhavīṃṣi nirvapet // (1)
Par.?
dhātre puroᄆāśaṃ dvādaśakapālaṃ yo dhātā sa vaṣaṭkāraḥ // (2)
Par.?
anumatyai caruṃ yānumatiḥ sā gāyatrī // (3)
Par.?
rākāyai caruṃ yā rākā sā triṣṭup // (4)
Par.?
sinīvālyai caruṃ yā sinīvālī sā jagatī kuhvai caruṃ yā kuhūḥ sānuṣṭup // (5) Par.?
etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyante // (6)
Par.?
etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavāti ya evaṃ veda // (7)
Par.?
tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhati // (8)
Par.?
ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda // (9)
Par.?
taddhaika āhur dhātāram eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti // (10)
Par.?
tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti // (11)
Par.?
yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ dhātāram purastād yajati tad āsu sarvāsu mithunaṃ dadhāti // (12)
Par.?
iti nu devikānām // (13)
Par.?
Duration=0.15151000022888 secs.