Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Soma sacrifice
Show parallels Show headlines
Use dependency labeler
Chapter id: 10866
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agnaye mathyamānāyānubrūhīty āhādhvaryuḥ // (1) Par.?
abhi tvā devā savitar iti sāvitrīm anvāha // (2) Par.?
tad āhur yad agnaye mathyamānāyānu vācāhātha kasmāt sāvitrīm anvāheti // (3) Par.?
savitā vai prasavānām īśe savitṛprasūtā evainaṃ tan manthanti tasmāt sāvitrīm anvāha // (4) Par.?
mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivīyām anvāha // (5) Par.?
tad āhur yad agnaye mathyamānāyānu vācāhātha kasmād dyāvāpṛthivīyām anvāheti dyāvāpṛthivībhyāṃ vā etaṃ jātaṃ devāḥ paryagṛhṇaṃs tābhyām evādyāpi parigṛhītas tasmād dyāvāpṛthivīyām anvāha // (6) Par.?
tvām agne puṣkarād adhīti tṛcam āgneyaṃ gāyatram anvāhāgnau mathyamāne svayaivainaṃ tad devatayā svena chandasā samardhayati // (7) Par.?
atharvā nir amanthateti rūpasamṛddhaṃ etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati // (8) Par.?
sa yadi na jāyeta yadi ciraṃ jāyeta rākṣoghnyo gāyatryo 'nūcyāḥ // (9) Par.?
agne haṃsi ny atriṇam ity etāḥ // (10) Par.?
rakṣasām apahatyai // (11) Par.?
rakṣāṃsi vā enaṃ tarhy ālabhante yarhi na jāyate yarhi ciraṃ jāyate // (12) Par.?
sa yady ekasyām evānūktāyāṃ jāyeta yadi dvayor atho ta bruvantu jantava iti jātāya jātavatīm abhirūpām anubrūyāt // (13) Par.?
yad yajñe 'bhirūpaṃ tat samṛddham // (14) Par.?
ā yaṃ haste na khādinam iti // (15) Par.?
hastābhyāṃ hy enam manthanti // (16) Par.?
śiśuṃ jātam iti śiśur iva vā eṣa prathamajāto yad agniḥ // (17) Par.?
na bibhrati viśām agniṃ svadhvaram iti // (18) Par.?
yad vai devānāṃ neti tad eṣām om iti // (19) Par.?
pra devaṃ devavītaye bharatā vasuvittamam iti prahriyamāṇāyābhirūpā // (20) Par.?
yad yajñe'bhirūpaṃ tat samṛddham // (21) Par.?
ā sve yonau ni ṣīdatv iti // (22) Par.?
eṣa ha vā asya svo yonir yad agnir agneḥ // (23) Par.?
ā jātaṃ jātavedasīti // (24) Par.?
jāta itaro jātavedā itaraḥ // (25) Par.?
priyaṃ śiśītātithim ity eṣa ha vā asya priyo 'tithir yad agnir agneḥ // (26) Par.?
syona ā gṛhapatim iti śāntyām evainaṃ tad dadhāti // (27) Par.?
agnināgniḥ sam idhyate kavir gṛhapatir yuvā havyavāḍ juhvāsya ity abhirūpā // (28) Par.?
yad yajñe 'bhirūpaṃ tat samṛddham // (29) Par.?
tvaṃ hy agne agninā vipro vipreṇa san sateti // (30) Par.?
vipra itaro vipra itaraḥ sann itaraḥ sann itaraḥ // (31) Par.?
sakhā sakhyā samidhyasa ity eṣa ha vā asya svaḥ sakhā yad agnir agneḥ // (32) Par.?
tam marjayanta sukratum puroyāvānam ājiṣu sveṣu kṣayeṣu vājinam iti // (33) Par.?
eṣa ha vā asya svaḥ kṣayo yad agnir agneḥ // (34) Par.?
yajñena yajñam ayajanta devā ity uttamayā paridadhāti // (35) Par.?
yajñena vai tad devā yajñam ayajanta yad agnināgnim ayajanta te svargaṃ lokam āyan // (36) Par.?
tāni dharmāṇi prathamāny āsan te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devā iti // (37) Par.?
chandāṃsi vai sādhyā devās te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan // (38) Par.?
ādityāś caivehāsann aṅgirasaś ca te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan // (39) Par.?
saiṣā svargyāhutir yad agnyāhutir yadi ha vā apy abrāhmaṇokto yadi duruktokto yajate 'tha haiṣāhutir gacchaty eva devān na pāpmanā saṃsṛjyate // (40) Par.?
gacchaty asyāhutir devān nāsyāhutiḥ pāpmanā saṃsṛjyate ya evaṃ veda // (41) Par.?
tā etās trayodaśānvāha rūpasamṛddhāḥ // (42) Par.?
etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati // (43) Par.?
tāsāṃ triḥ prathamām anvāha trir uttamāṃ tāḥ saptadaśa sampadyante saptadaśo vai prajāpatir dvādaśa māsāḥ pañcartavas tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ // (44) Par.?
prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda // (45) Par.?
triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya // (46) Par.?
Duration=0.30551385879517 secs.