Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3407
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'tulyagotrīyam adhyāyaṃ vyākhyāsyāmaḥ // (1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
atulyagotrasya rajaḥkṣayānte rahovisṛṣṭaṃ mithunīkṛtasya / (3.1) Par.?
kiṃ syāccatuṣpātprabhavaṃ ca ṣaḍbhyo yat strīṣu garbhatvamupaiti puṃsaḥ // (3.2) Par.?
śukraṃ tadasya pravadanti dhīrā yaddhīyate garbhasamudbhavāya / (4.1) Par.?
vāyvagnibhūmyabguṇapādavattat ṣaḍbhyo rasebhyaḥ prabhavaśca tasya // (4.2) Par.?
sampūrṇadehaḥ samaye sukhaṃ ca garbhaḥ kathaṃ kena ca jāyate strī / (5.1) Par.?
garbhaṃ cirādvindati saprajāpi bhūtvāthavā naśyati kena garbhaḥ // (5.2) Par.?
śukrāsṛgātmāśayakālasaṃpad yasyopacāraśca hitaistathānnaiḥ / (6.1) Par.?
garbhaśca kāle ca sukhī sukhaṃ ca saṃjāyate saṃparipūrṇadehaḥ // (6.2) Par.?
yonipradoṣān manaso'bhitāpācchukrāsṛgāhāravihāradoṣāt / (7.1) Par.?
akālayogādbalasaṃkṣayācca garbhaṃ cirādvindati saprajāpi // (7.2) Par.?
asṛṅniruddhaṃ pavanena nāryā garbhaṃ vyavasyantyabudhāḥ kadācit / (8.1) Par.?
garbhasya rūpaṃ hi karoti tasyās tadasṛg asrāvi vivardhamānam // (8.2) Par.?
tadagnisūryaśramaśokarogair uṣṇānnapānairathavā pravṛttam / (9.1) Par.?
dṛṣṭvāsṛgekaṃ na ca garbhasaṃjñaṃ kecin narā bhūtahṛtaṃ vadanti // (9.2) Par.?
ojo'śanānāṃ rajanīcarāṇām āhārahetorna śarīramiṣṭam / (10.1) Par.?
garbhaṃ hareyuryadi te na mātur labdhāvakāśā na hareyurojaḥ // (10.2) Par.?
kanyāṃ sutaṃ vā sahitau pṛthagvā sutau sute vā tanayān bahūn vā / (11.1) Par.?
kasmāt prasūte sucireṇa garbham eko'bhivṛddhiṃ ca yame'bhyupaiti // (11.2) Par.?
raktena kanyām adhikena putraṃ śukreṇa tena dvividhīkṛtena / (12.1) Par.?
bījena kanyāṃ ca sutaṃ ca sūte yathāsvabījānyatarādhikena // (12.2) Par.?
śukrādhikaṃ dvaidhamupaiti bījaṃ yasyāḥ sutau sā sahitau prasūte / (13.1) Par.?
raktādhikaṃ vā yadi bhedameti dvidhā sute sā sahite prasūte // (13.2) Par.?
bhinatti yāvadbahudhā prapannaḥ śukrārtavaṃ vāyuratipravṛddhaḥ / (14.1) Par.?
tāvantyapatyāni yathāvibhāgaṃ karmātmakānyasvavaśāt prasūte // (14.2) Par.?
āhāramāpnoti yadā na garbhaḥ śoṣaṃ samāpnoti parisrutiṃ vā / (15.1) Par.?
taṃ strī prasūte sucireṇa garbhaṃ puṣṭo yadā varṣagaṇairapi syāt // (15.2) Par.?
karmātmakatvād viṣamāṃśabhedāc chukrāsṛjor vṛddhimupaiti kukṣau / (16.1) Par.?
eko'dhiko nyūnataro dvitīya evaṃ yame'pyabhyadhiko viśeṣaḥ // (16.2) Par.?
kasmāddviretāḥ pavanendriyo vā saṃskāravāhī naranāriṣaṇḍau / (17.1) Par.?
vakrī tatherṣyābhiratiḥ kathaṃ vā saṃjāyate vātikaṣaṇḍako vā // (17.2) Par.?
bījāt samāṃśād upataptabījāt strīpuṃsaliṅgī bhavati dviretāḥ / (18.1) Par.?
śukrāśayaṃ garbhagatasya hatvā karoti vāyuḥ pavanendriyatvam // (18.2) Par.?
śukrāśayadvāravighaṭṭanena saṃskāravāhaṃ kurute'nilaśca / (19.1) Par.?
mandālpabījāvabalāvaharṣau klībau ca heturvikṛtidvayasya // (19.2) Par.?
māturvyavāyapratighena vakrī syād bījadaurbalyatayā pituśca / (20.1) Par.?
īrṣyābhibhūtāvapi mandaharṣāv īrṣyārater eva vadanti hetum // (20.2) Par.?
vāyvagnidoṣād vṛṣaṇau tu yasya nāśaṃ gatau vātikaṣaṇḍakaḥ saḥ / (21.1) Par.?
ityevamaṣṭau vikṛtiprakārāḥ karmātmakānām upalakṣaṇīyāḥ // (21.2) Par.?
Geschlechtsvorhersage
garbhasya sadyo'nugatasya kukṣau strīpuṃnapuṃsām udarasthitānām / (22.1) Par.?
kiṃ lakṣaṇaṃ kāraṇamiṣyate kiṃ sarūpatāṃ yena ca yātyapatyam // (22.2) Par.?
niṣṭhīvikā gauravabhaṅgasādas tandrāpraharṣau hṛdaye vyathā ca / (23.1) Par.?
tṛptiśca bījagrahaṇaṃ ca yonyāṃ garbhasya sadyo'nugatasya liṅgam // (23.2) Par.?
savyāṅgaceṣṭā puruṣārthinī strī strīsvapnapānāśanaśīlaceṣṭā / (24.1) Par.?
savyāttagarbhā na ca vṛttagarbhā savyapradugdhā striyameva sūte // (24.2) Par.?
putraṃ tvato liṅgaviparyayeṇa vyāmiśraliṅgā prakṛtiṃ tṛtīyām / (25.1) Par.?
garbhopapattau tu manaḥ striyā yaṃ jantuṃ vrajettatsadṛśaṃ prasūte // (25.2) Par.?
garbhasya catvāri caturvidhāni bhūtāni mātāpitṛsaṃbhavāni / (26.1) Par.?
āhārajānyātmakṛtāni caiva sarvasya sarvāṇi bhavanti dehe // (26.2) Par.?
teṣāṃ viśeṣād balavanti yāni bhavanti mātāpitṛkarmajāni / (27.1) Par.?
tāni vyavasyet sadṛśatvahetuṃ sattvaṃ yathāmūlamapi vyavasyet // (27.2) Par.?
kasmāt prajāṃ strī vikṛtāṃ prasūte hīnādhikāṅgīṃ vikalendriyāṃ vā / (28.1) Par.?
dehāt kathaṃ dehamupaiti cānyam ātmā sadā kairanubadhyate ca // (28.2) Par.?
Ursachen fr missbildungen
bījātmakarmāśayakāladoṣair mātus tathāhāravihāradoṣaiḥ / (29.1) Par.?
kurvanti doṣā vividhāni duṣṭāḥ saṃsthānavarṇendriyavaikṛtāni // (29.2) Par.?
varṣāsu kāṣṭhāśmaghanāmbuvegās taroḥ saritsrotasi saṃsthitasya / (30.1) Par.?
yathaiva kuryurvikṛtiṃ tathaiva garbhasya kukṣau niyatasya doṣāḥ // (30.2) Par.?
Eintritt in einen neuen K￶rper (saṃsāra)
bhūtaiścaturbhiḥ sahitaḥ susūkṣmair manojavo dehamupaiti dehāt / (31.1) Par.?
karmātmakatvānna tu tasya dṛśyaṃ divyaṃ vinā darśanamasti rūpam // (31.2) Par.?
sa sarvagaḥ sarvaśarīrabhṛcca sa viśvakarmā sa ca viśvarūpaḥ / (32.1) Par.?
sa cetanādhāturatīndriyaśca sa nityayuk sānuśayaḥ sa eva // (32.2) Par.?
rasātmamātāpitṛsaṃbhavāni bhūtāni vidyāddaśa ṣaṭ ca dehe / (33.1) Par.?
catvāri tatrātmani saṃśritāni sthitastathātmā ca caturṣu teṣu // (33.2) Par.?
bhūtāni mātāpitṛsaṃbhavāni rajaśca śukraṃ ca vadanti garbhe / (34.1) Par.?
āpyāyyate śukramasṛk ca bhūtair yaistāni bhūtāni rasodbhavāni // (34.2) Par.?
bhūtāni catvāri tu karmajāni yānyātmalīnāni viśanti garbham / (35.1) Par.?
sa bījadharmā hyaparāparāṇi dehāntarāṇyātmani yāti yāti // (35.2) Par.?
rūpāddhi rūpaprabhavaḥ prasiddhaḥ karmātmakānāṃ manaso manastaḥ / (36.1) Par.?
bhavanti ye tvākṛtibuddhibhedā rajastamastatra ca karma hetuḥ // (36.2) Par.?
atīndriyais tair atisūkṣmarūpair ātmā kadācin na viyuktarūpaḥ / (37.1) Par.?
na karmaṇā naiva manomatibhyāṃ na cāpyahaṅkāravikāradoṣaiḥ // (37.2) Par.?
rajastamobhyāṃ hi mano'nubaddhaṃ jñānaṃ vinā tatra hi sarvadoṣāḥ / (38.1) Par.?
gatipravṛttyostu nimittamuktaṃ manaḥ sadoṣaṃ balavacca karma // (38.2) Par.?
rogāḥ kutaḥ saṃśamanaṃ kimeṣāṃ harṣasya śokasya ca kiṃ nimittam / (39.1) Par.?
śarīrasattvaprabhavā vikārāḥ kathaṃ na śāntāḥ punarāpateyuḥ // (39.2) Par.?
3 Ursachen fr Krankheiten
prajñāparādho viṣamāstathārthā hetustṛtīyaḥ pariṇāmakālaḥ / (40.1) Par.?
sarvāmayānāṃ trividhā ca śāntir jñānārthakālāḥ samayogayuktāḥ // (40.2) Par.?
dharmyāḥ kriyā harṣanimittamuktās tato'nyathā śokavaśaṃ nayanti / (41.1) Par.?
śarīrasattvaprabhavāstu rogāstayoravṛttyā na bhavanti bhūyaḥ // (41.2) Par.?
rūpasya sattvasya ca santatiryā noktastadādirnahi so'sti kaścit / (42.1) Par.?
tayoravṛttiḥ kriyate parābhyāṃ dhṛtismṛtibhyāṃ parayā dhiyā ca // (42.2) Par.?
satyāśraye vā dvividhe yathokte pūrvaṃ gadebhyaḥ pratikarma nityam / (43.1) Par.?
jitendriyaṃ nānupatanti rogās tatkālayuktaṃ yadi nāsti daivam // (43.2) Par.?
daivaṃ purā yat kṛtamucyate tat tat pauruṣaṃ yattviha karma dṛṣṭam / (44.1) Par.?
pravṛttiheturviṣamaḥ sa dṛṣṭo nivṛttiheturhi samaḥ sa eva // (44.2) Par.?
haimantikaṃ doṣacayaṃ vasante pravāhayan graiṣmikam abhrakāle / (45.1) Par.?
ghanātyaye vārṣikamāśu samyak prāpnoti rogānṛtujānna jātu // (45.2) Par.?
naro hitāhāravihārasevī samīkṣyakārī viṣayeṣvasaktaḥ / (46.1) Par.?
dātā samaḥ satyaparaḥ kṣamāvān āptopasevī ca bhavatyarogaḥ // (46.2) Par.?
matirvacaḥ karma sukhānubandhaṃ sattvaṃ vidheyaṃ viśadā ca buddhiḥ / (47.1) Par.?
jñānaṃ tapastatparatā ca yoge yasyāsti taṃ nānupatanti rogāḥ // (47.2) Par.?
tatra ślokaḥ / (48.1) Par.?
ihāgniveśasya mahārthayuktaṃ ṣaṭtriṃśakaṃ praśnagaṇaṃ maharṣiḥ / (48.2) Par.?
atulyagotre bhagavān yathāvan nirṇītavān jñānavivardhanārtham // (48.3) Par.?
Duration=0.28504705429077 secs.