UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10891
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gaṇānāṃ tvā gaṇapatiṃ havāmaha iti brāhmaṇaspatyam brahma vai bṛhaspatir brahmaṇaivainam tad bhiṣajyati // (1)
Par.?
prathaś ca yasya saprathaś ca nāmeti gharmatanvaḥ satanum evainaṃ tat sarūpaṃ karoti // (2)
Par.?
rathaṃtaram ājabhārā vasiṣṭhaḥ bharadvājo bṛhad ā cakre agner iti bṛhadrathantaravantam evainaṃ tat karoti // (3)
Par.?
apaśyaṃ tvā manasā cekitānam iti prajāvān prājāpatyaḥ prajām evāsmiṃs tad dadhāti // (4)
Par.?
kā rādhaddhotrāśvinā vām iti nava vichandasas tad etad yajñasyāntastyaṃ vikṣudram iva vā antastyam aṇīya iva ca sthavīya iva ca tasmād etā vichandaso bhavanti // (5)
Par.?
etābhir hāśvinoḥ kakṣīvān priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat // (6)
Par.?
upāśvinoḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda // (7)
Par.?
ābhāti agnir uṣasām anīkam iti sūktam // (8)
Par.?
pīpivāṃsam aśvinā gharmam acchety abhirūpaṃ yad yajñe 'bhirūpaṃ tat samṛddham // (9)
Par.?
tad u traiṣṭubhaṃ vīryaṃ vai triṣṭub vīryam evāsmiṃs tad dadhāti // (10)
Par.?
grāvāṇeva tad id arthaṃ jarethe iti sūktam akṣī iva karṇāv iva nāsevety aṅgasamākhyāyam evāsmiṃs tad indriyāṇi dadhāti // (11)
Par.?
tad u traiṣṭubhaṃ vīryaṃ vai triṣṭub vīryam evāsmiṃs tad dadhāti // (12)
Par.?
īᄆe dyāvāpṛthivī pūrvacittaya iti sūktam // (13)
Par.?
agniṃ gharmaṃ surucaṃ yāmann iṣṭaya ity abhirūpaṃ yad yajñe 'bhirūpaṃ tat samṛddham // (14)
Par.?
tad u jāgataṃ jāgatā vai paśavaḥ paśūn evāsmiṃs tad dadhāti // (15)
Par.?
yābhir amum āvataṃ yābhir amum āvatam ity etāvato hātrāśvinau kāmān dadṛśatus tān evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati // (16)
Par.?
arūrucad uṣasaḥ pṛśnir agriya iti rucitavatī rucam evāsmiṃs tad dadhāti // (17)
Par.?
dyubhir aktubhiḥ pari pātam asmān ity uttamayā paridadhāti // (18)
Par.?
ariṣṭebhir aśvinā saubhagebhiḥ tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity etair evainaṃ tat kāmaiḥ samardhayati // (19)
Par.?
iti nu pūrvam paṭalam // (20) Par.?
Duration=0.18937492370605 secs.