Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11063
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme / (1.1) Par.?
ācaritam etan madhyadeśe yadārāmikāḥ padmāny ādāya vīthīṃ gatvā vikrīṇate / (1.2) Par.?
atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastīṃ piṇḍāya prāvikṣat / (1.3) Par.?
anyatamā ca strī dārakaṃ svabhujābhyām ādāya vīthīm avatīrṇā / (1.4) Par.?
dadarśa ca sa dārako buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam / (1.5) Par.?
dṛṣṭvā ca punaḥ prasādajātaḥ sahasā bāhum abhiprasārya ārāmikasakāśāt padmaṃ gṛhītvā bhagavato mūrdhni prakṣiptavān / (1.6) Par.?
tatas tat padmaṃ śakaṭacakramātraṃ bhūtvopari vihāyasi sthitam / (1.7) Par.?
bhagavantaṃ ca gacchantam anugacchati tiṣṭhantaṃ tiṣṭhati / (1.8) Par.?
tato bhagavatā padmarāgasadṛśā prabhā utsṛṣṭā sakalā śrāvastī avabhāsitā taddhaitukaṃ ca rājāmātyapaurāḥ āvarjitāḥ // (1.9) Par.?
tato bhagavatā smitam upadarśitam / (2.1) Par.?
dharmatā khalu yasmin samaye bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti / (2.2) Par.?
yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti / (2.3) Par.?
tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (2.4) Par.?
teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (2.5) Par.?
teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (2.6) Par.?
teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ / (2.7) Par.?
api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (2.8) Par.?
te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (2.9) Par.?
yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante / (2.10) Par.?
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (2.11) Par.?
dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (2.12) Par.?
yo hy asmin dharmavinaye apramattaś cariṣyati / (3.1) Par.?
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (3.2) Par.?
atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (4.1) Par.?
tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (4.2) Par.?
anāgataṃ vyākartukāmo bhavati purastād antardhīyante / (4.3) Par.?
narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (4.4) Par.?
tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (4.5) Par.?
pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (4.6) Par.?
manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (4.7) Par.?
balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (4.8) Par.?
cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (4.9) Par.?
devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (4.10) Par.?
śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (4.11) Par.?
pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (4.12) Par.?
anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (4.13) Par.?
atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ / (5.1) Par.?
athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (5.2) Par.?
nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (5.3) Par.?
avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (5.4) Par.?
gāthāś ca bhāṣate / (6.1) Par.?
vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (6.2) Par.?
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (6.3) Par.?
tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (7.1) Par.?
dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (7.2) Par.?
nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (8.1) Par.?
yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (8.2) Par.?
bhagavān āha evam etad ānanda evam etat / (9.1) Par.?
nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (9.2) Par.?
paśyasy ānanda anena dārakeṇa prasādajātena tathāgatasya padmaṃ kṣiptam / (9.3) Par.?
evaṃ bhadanta / (9.4) Par.?
eṣa ānanda dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati / (9.5) Par.?
divyamānuṣasukham anubhūya padmottaro nāma pratyekabuddho bhaviṣyati / (9.6) Par.?
ayam asya deyadharmo yo mamāntike cittaprasādaḥ / (9.7) Par.?
tasmāt tarhi bhikṣava evaṃ śikṣitavyam yad buddhapratyekabuddhaśrāvakeṣu kārān kariṣyāmaḥ / (9.8) Par.?
ity evaṃ vo bhikṣavaḥ śikṣitavyam // (9.9) Par.?
idam avocad bhagavān / (10.1) Par.?
āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (10.2) Par.?
Duration=0.15006279945374 secs.