Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras, ṣaḍaha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11785
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viśve vai devā devatās tṛtīyam ahar vahanti saptadaśaḥ stomo vairūpaṃ sāma jagatī chandaḥ // (1) Par.?
yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda // (2) Par.?
yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi // (3) Par.?
yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iveti tṛtīyasyāhna ājyam bhavati // (4) Par.?
devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam // (5) Par.?
virūpaḥ pāpmanā bhūtvā pāpmānam apahate ya evaṃ veda // (6) Par.?
tān ha smānv evāgacchanti sam eva sṛjyante tān aśvā bhūtvā padbhir apāghnata yad aśvā bhūtvā padbhir apāghnata tad aśvānām aśvatvam // (7) Par.?
aśnute yad yat kāmayate ya evaṃ veda // (8) Par.?
tasmād aśvaḥ paśūnāṃ javiṣṭhas tasmād aśvaḥ pratyaṅ padā hinasti // (9) Par.?
apa pāpmānaṃ hate ya evaṃ veda // (10) Par.?
tasmād etad aśvavad ājyam bhavati tṛtīye 'hani tṛtīyasyāhno rūpam // (11) Par.?
vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam // (12) Par.?
taṃ tam id rādhase mahe traya indrasya somā iti marutvatīyasya pratipadanucarau ninṛttavat trivat tṛtīye 'hani tṛtīyasyāhno rūpam // (13) Par.?
indra nedīya ed ihīty acyutaḥ pragāthaḥ pra nūnam brahmaṇaspatir iti brāhmaṇaspatyo ninṛttavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam // (14) Par.?
agnir netā tvaṃ soma kratubhiḥ pinvanty āpa iti dhāyyā acyutāḥ // (15) Par.?
nakiḥ sudāso ratham pary āsa na rīramad iti marutvatīyaḥ pragāthaḥ paryastavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam // (16) Par.?
try aryamā manuṣo devatāteti sūktaṃ trivat tṛtīye 'hani tṛtīyasyāhno rūpam // (17) Par.?
yad dyāva indra te śataṃ yad indra yāvatas tvam iti vairūpam pṛṣṭham bhavati rāthaṃtare 'hani tṛtīye 'hani tṛtīyasyāhno rūpam // (18) Par.?
yad vāvāneti dhāyyācyutā // (19) Par.?
abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena // (20) Par.?
indra tridhātu śaraṇam iti sāmapragāthas trivāṃs tṛtīye 'hani tṛtīyasyāhno rūpam // (21) Par.?
tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ // (22) Par.?
Duration=0.17518901824951 secs.