Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11067
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe / (1.1) Par.?
rājagṛhe 'nyatamaḥ sārthavāho mahāsamudram avatīrṇaḥ / (1.2) Par.?
tasya bhāryā yauvanavatī / (1.3) Par.?
sā svāmino 'rthe utkaṇṭhati paritapyati na cāsyā bhartā āgacchati / (1.4) Par.?
tayā nārāyaṇasya praṇipatya pratijñātam yadi me śīghram āgacchati ahaṃ te sauvarṇacakraṃ pradāsyāmīti / (1.5) Par.?
tatas tasyāḥ svāmī svastikṣemābhyāṃ mahāsamudrād āśu pratyāgataḥ / (1.6) Par.?
tayā sauvarṇacakraṃ kāritam / (1.7) Par.?
sā dāsīgaṇaparivṛtā cakram ādāya gandhadhūpapuṣpaṃ ca devakulaṃ sampratiṣṭhitā // (1.8) Par.?
atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam / (2.1) Par.?
dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ / (2.2) Par.?
kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi / (2.3) Par.?
kasyānavaropitāni kuśalamūlāny avaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam / (2.4) Par.?
āha ca / (2.5) Par.?
apy evātikramed velāṃ sāgaro makarālayaḥ / (2.6) Par.?
na tu vaineyavatsānāṃ buddho velām atikramet // (2.7) Par.?
paśyati bhagavān iyaṃ dārikā maddarśanāt pratyekabodheḥ kuśalamūlāny avaropayiṣyatīti / (3.1) Par.?
tataḥ pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto rājagṛhaṃ piṇḍāya prāvikṣat / (3.2) Par.?
athāsau dārikā dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam / (3.3) Par.?
sahadarśanācca labdhaprasādā bhavati sauvarṇacakraṃ kṣeptum ārabdhaḥ / (3.4) Par.?
tataś ceṭikayā vāryate nāyaṃ nārāyaṇa iti sā vāryamāṇāpi tīvraprasādā āvarjitamānasā buddhasya bhagavata upari sauvarṇacakraṃ nikṣipya gandhamālyaṃ ca dattavatī // (3.5) Par.?
tato bhagavatā smitaṃ vidarśitam / (4.1) Par.?
dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti / (4.2) Par.?
yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti / (4.3) Par.?
tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante / (4.4) Par.?
teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti / (4.5) Par.?
teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati / (4.6) Par.?
teṣāṃ taṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ / (4.7) Par.?
api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti / (4.8) Par.?
te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti / (4.9) Par.?
yā upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante / (4.10) Par.?
ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane / (4.11) Par.?
dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ // (4.12) Par.?
yo hy asmin dharmavinaye apramattaś cariṣyati / (5.1) Par.?
prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati // (5.2) Par.?
atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti / (6.1) Par.?
tad yadi bhagavān atītaṃ karma vyākartukāmo bhavati bhagavataḥ pṛṣṭhato 'ntardhīyante / (6.2) Par.?
anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante / (6.3) Par.?
narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante / (6.4) Par.?
tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante / (6.5) Par.?
pretopapattiṃ vyākartukāmo bhavati pādāṅguṣṭhe 'ntardhīyante / (6.6) Par.?
manuṣyopapattiṃ vyākartukāmo bhavati jānunor antardhīyante / (6.7) Par.?
balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante / (6.8) Par.?
cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante / (6.9) Par.?
devopapattiṃ vyākartukāmo bhavati nābhyām antardhīyante / (6.10) Par.?
śrāvakabodhiṃ vyākartukāmo bhavati āsye 'ntardhīyante / (6.11) Par.?
pratyekabodhiṃ vyākartukāmo bhavati ūrṇāyām antardhīyante / (6.12) Par.?
anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati uṣṇīṣe antardhīyante // (6.13) Par.?
atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ / (7.1) Par.?
athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha / (7.2) Par.?
nānāvidho raṅgasahasracitro vaktrāntarān niṣkasitaḥ kalāpaḥ / (7.3) Par.?
avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva // (7.4) Par.?
gāthāś ca bhāṣate / (8.1) Par.?
vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ / (8.2) Par.?
nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ // (8.3) Par.?
tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām / (9.1) Par.?
dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ // (9.2) Par.?
nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ / (10.1) Par.?
yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ // (10.2) Par.?
bhagavān āha evam etad ānanda evam etat / (11.1) Par.?
nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti / (11.2) Par.?
paśyasy ānanda anayā dārikayā tathāgatasya sauvarṇacakraṃ kṣiptam / (11.3) Par.?
evaṃ bhadanta / (11.4) Par.?
eṣā ānanda dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati divyaṃ mānuṣaṃ sukham anubhūya ca cakrāntaro nāma pratyekabuddho bhaviṣyati / (11.5) Par.?
ayam asya deyadharmo yo mamāntike cittaprasādaḥ iti / (11.6) Par.?
tasmāt tarhi bhikṣava evaṃ śikṣitavyam yad buddhapratyekabuddhaśrāvakeṣu kārān kariṣyāmaḥ / (11.7) Par.?
ity evaṃ vo bhikṣavaḥ śikṣitavyam // (11.8) Par.?
idam avocad bhagavān / (12.1) Par.?
āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandan // (12.2) Par.?
Duration=0.2113471031189 secs.