Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): animal sacrifice, paśubandha
Show parallels Show headlines
Use dependency labeler
Chapter id: 10955
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
añjmo yūpam anubrūhīty āhādhvaryuḥ // (1) Par.?
añjanti tvām adhvare devayanta ity anvāha // (2) Par.?
adhvare hy enaṃ devayanto 'ñjanti // (3) Par.?
vanaspate madhunā daivyenety etad vai madhu daivyaṃ yad ājyam // (4) Par.?
yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upastha iti yadi ca tiṣṭhāsi yadi ca śayāsai draviṇam evāsmāsu dhattād ity eva tad āha // (5) Par.?
ucchrayasva vanaspata ity ucchrīyamāṇāyābhirūpā yad yajñe 'bhirūpaṃ tat samṛddham // (6) Par.?
varṣman pṛthivyā adhīty etad vai varṣma pṛthivyai yatra yūpam unminvanti // (7) Par.?
sumitī mīyamāno varco dhā yajñavāhasa ity āśiṣam āśāste // (8) Par.?
samiddhasya śrayamāṇaḥ purastād iti // (9) Par.?
samiddhasya hyeṣa etat purastācchrayate // (10) Par.?
brahma vanvāno ajaraṃ suvīram ity āśiṣam evāśāste // (11) Par.?
āre asmad amatim bādhamāna ity aśanāyā vai pāpmāmatis tām eva tad ārān nudate yajñāc ca yajamānāc ca // (12) Par.?
ucchrayasva mahate saubhagāyety āśiṣam evāśāste // (13) Par.?
ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti // (14) Par.?
yad vai devānāṃ neti tad eṣām om iti tiṣṭha deva iva savitety eva tad āha // (15) Par.?
ūrdhvo vājasya saniteti vājasanim evainaṃ tad dhanasāṃ sanoti // (16) Par.?
yad añjibhir vāghadbhir vihvayāmaha iti chandāṃsi vā añjayo vāghatas tair etad devān yajamānā vihvayante mama yajñam āgacchata mama yajñam iti // (17) Par.?
yadi ha vā api bahava iva yajante 'tha hāsya devā yajñam aiva gacchanti yatraivaṃ vidvān etām anvāha // (18) Par.?
ūrdhvo naḥ pāhy aṃhaso ni ketunā viśvaṃ sam atriṇaṃ daheti // (19) Par.?
rakṣāṃsi vai pāpmātriṇo rakṣāṃsi pāpmānaṃ dahety eva tad āha // (20) Par.?
kṛdhī na ūrdhvāñcarathāya jīvasa iti yad āha kṛdhī na ūrdhvāñcaraṇāya jīvasa ity eva tad āha // (21) Par.?
yadi ha vā api nīta iva yajamāno bhavati pari haivainaṃ tat saṃvatsarāya dadāti // (22) Par.?
vidā deveṣu no duva ity āśiṣam evāśāste // (23) Par.?
jāto jāyate sudinatve ahnām iti // (24) Par.?
jāto hy eṣa etāj jāyate // (25) Par.?
samarya ā vidathe vardhamāna iti vardhayanty evainaṃ tat // (26) Par.?
punanti dhīrā apaso manīṣeti punanty evainaṃ tat // (27) Par.?
devayā vipra ud iyarti vācam iti devebhya evainaṃ tan nivedayati // (28) Par.?
yuvā suvāsāḥ parivīta āgād ity uttamayā paridadhāti // (29) Par.?
prāṇo vai yuvā suvāsāḥ so 'yaṃ śarīraiḥ parivṛtaḥ // (30) Par.?
sa u śreyān bhavati jāyamāna iti śreyāñchreyān hy eṣa etad bhavati jāyamānaḥ // (31) Par.?
taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayanta iti ye vā anūcānās te kavayas ta evainaṃ tad unnayanti // (32) Par.?
tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya // (33) Par.?
Duration=0.36716794967651 secs.