UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11079
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
manotāyai haviṣo 'vadīyamānasyānubrūhīty āhādhvaryuḥ // (1)
Par.?
tvaṃ hy agne prathamo manoteti sūktam anvāha // (2)
Par.?
tad āhur yad anyadevatya uta paśur bhavaty atha kasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāheti // (3)
Par.?
tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha // (4)
Par.?
agnīṣomā haviṣaḥ prasthitasyeti haviṣo yajati // (5)
Par.?
haviṣa iti rūpasamṛddha prasthitasyeti rūpasamṛddhā // (6)
Par.?
sarvābhir hāsya samṛddhibhiḥ samṛddhaṃ havyaṃ devān apyeti ya evaṃ veda // (7) Par.?
vanaspatiṃ yajati prāṇo vai vanaspatiḥ // (8)
Par.?
jīvaṃ hāsya havyaṃ devān apyeti yatraivaṃ vidvān vanaspatiṃ yajati // (9)
Par.?
sviṣṭakṛtaṃ yajati pratiṣṭhā vai sviṣṭakṛt pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayati // (10)
Par.?
iᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti dadhāti // (11)
Par.?
Duration=0.022593021392822 secs.