UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11146
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devebhyaḥ prātaryāvabhyo hotar anubrūhīty āhādhvaryuḥ // (1)
Par.?
ete vāva devāḥ prātaryāvāṇo yad agnir uṣā aśvinau ta ete saptabhiḥ saptabhiś chandobhir āgacchanti // (2)
Par.?
āsya devāḥ prātaryāvāṇo havaṃ gacchanti ya evaṃ veda // (3)
Par.?
prajāpatau vai svayaṃ hotari prātaranuvākam anuvakṣyaty ubhaye devāsurā yajñam upāvasann asmabhyam anuvakṣyaty asmabhyam iti sa vai devebhya evānvabravīt // (4)
Par.?
tato vai devā abhavan parāsurāḥ // (5) Par.?
bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda // (6)
Par.?
prātar vai sa taṃ devebhyo 'nvabravīd yat prātar anvabravīt tat prātaranuvākasya prātaranuvākatvam // (7)
Par.?
mahati rātryā anūcyaḥ sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai yo vai bhavati yaḥ śreṣṭhatām aśnute tasya vācam proditām anupravadanti tasmān mahati rātryā anūcyaḥ // (8)
Par.?
purā vācaḥ pravaditor anūcyaḥ // (9)
Par.?
yad vāci proditāyām anubrūyād anyasyaivainam uditānuvādinaṃ kuryāt // (10)
Par.?
tasmān mahati rātryā anūcyaḥ // (11)
Par.?
purā śakunivādād anubrūyāt // (12)
Par.?
nirṛter vā etan mukhaṃ yad vayāṃsi yacchakunayas tad yat purā śakunivādād anubrūyān māyajñiyāṃ vācam proditām anupravadiṣmeti tasmān mahati rātryā anūcyaḥ // (13)
Par.?
atho khalu yadaivādhvaryur upākuryād athānubrūyāt // (14)
Par.?
yadā vā adhvaryur upākaroti vācaivopākaroti vācā hotānvāha vāgghi brahma tatra sa kāma upāpto yo vāci ca brahmaṇi ca // (15)
Par.?
Duration=0.088379144668579 secs.