UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11162
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śatam anūcyam āyuṣkāmasya śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti // (1)
Par.?
trīṇi ca śatāni ṣaṣṭiś cānūcyāni yajñakāmasya trīṇi ca vai śatāni ṣaṣṭiś ca saṃvatsarasyāhāni tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñaḥ // (2)
Par.?
upainaṃ yajño namati yasyaivaṃ vidvāṃs trīṇi ca śatāni ṣaṣṭiṃ cānvāha // (3)
Par.?
sapta ca śatāni viṃśatiś cānūcyāni prajāpaśukāmasya sapta ca vai śatāni viṃśatiś ca saṃvatsarasyāhorātrās tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatir yam prajāyamānaṃ viśvaṃ rūpam idaṃ anuprajāyate prajāpatim eva tat prajāyamānam prajayā paśubhir anuprajāyate prajātyai // (4)
Par.?
prajāyate prajayā paśubhir ya evaṃ veda // (5) Par.?
aṣṭau śatāny anūcyāny abrāhmaṇoktasya yo vā duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī gāyatryā vai devāḥ pāpmānaṃ śamalam apāghnata gāyatryaivāsya tat pāpmānaṃ śamalam apahanti // (6)
Par.?
apa pāpmānaṃ hate ya evaṃ veda // (7)
Par.?
sahasram anūcyaṃ svargakāmasya sahasrāśvīne vā itaḥ svargo lokaḥ svargasya lokasya samaṣṭyai sampattyai saṃgatyai // (8)
Par.?
aparimitam anūcyam aparimito vai prajāpatiḥ prajāpater vā etad ukthaṃ yat prātaranuvākas tasmin sarve kāmā avarudhyante sa yad aparimitam anvāha sarveṣāṃ kāmānām avaruddhyai // (9)
Par.?
sarvān kāmān avarunddhe ya evaṃ veda // (10)
Par.?
tasmād aparimitam evānūcyam // (11)
Par.?
saptāgneyāni chandāṃsy anvāha sapta vai devalokāḥ // (12)
Par.?
sarveṣu devalokeṣu rādhnoti ya evaṃ veda // (13)
Par.?
saptoṣasyāni chandāṃsy anvāha sapta vai grāmyāḥ paśavaḥ // (14)
Par.?
ava grāmyān paśūn runddhe ya evaṃ veda // (15)
Par.?
saptāśvināni chandāṃsy anvāha saptadhā vai vāg avadat tāvad vai vāg avadat sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai // (16)
Par.?
tisro devatā anvāha trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai // (17)
Par.?
Duration=0.13708710670471 secs.