Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): chandoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11903
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Ninth day
yad vai samānodarkaṃ tan navamasyāhno rūpam // (1) Par.?
yaddhyeva tṛtīyam ahas tad evaitat punar yannavamam // (2) Par.?
yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ // (3) Par.?
yacchucivad yat satyavad yat kṣetivad yad gatavad yad okavat // (4) Par.?
yat kṛtaṃ yat tṛtīyasyāhno rūpam etāni vai navamasyāhno rūpāṇi // (5) Par.?
aganma mahā namasā yaviṣṭham iti navamasyāhna ājyaṃ bhavati gatavan navame 'hani navamasyāhno rūpam // (6) Par.?
tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ // (7) Par.?
pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam // (8) Par.?
tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ // (9) Par.?
taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam // (10) Par.?
indraḥ svāhā pibatu yasya soma iti sūktam anto vai svāhākāro 'nto navamam ahar navame 'hani navamasyāhno rūpam // (11) Par.?
gāyat sāma nabhanyaṃ yathā ver iti sūktam arcāma tad vāvṛdhānaṃ svarvad ity anto vai svar anto navamam ahar navame 'hani navamasyāhno rūpam // (12) Par.?
tiṣṭhā harī ratha ā yujyamāneti sūktam anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam // (13) Par.?
imā u tvā purutamasya kāror iti sūktaṃ dhiyo ratheṣṭhām ity anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam // (14) Par.?
tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate // (15) Par.?
pra mandine pitumad arcatā vaca iti sūktaṃ samānodarkaṃ navame 'hani navamasyāhno rūpam // (16) Par.?
tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti // (17) Par.?
mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai // (18) Par.?
pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai // (19) Par.?
tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati navame 'hani // (20) Par.?
yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ // (21) Par.?
Duration=0.5764491558075 secs.