UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11947
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yasyāgnihotry upāvasṛṣṭā duhyamānopaviśet kā tatra prāyaścittir iti tām abhimantrayeta // (1)
Par.?
yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti // (2) Par.?
tām utthāpayet // (3)
Par.?
udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya ceti // (4)
Par.?
athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ // (5)
Par.?
yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayecchāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ // (6)
Par.?
yasyāgnihotry upāvasṛṣṭā duhyamānā spandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japet // (7)
Par.?
yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyāṃ payo vatseṣu payo astu tan mayīti // (8)
Par.?
tatra yat pariśiṣṭaṃ syāt tena juhuyād yad alaṃ homāya syāt // (9)
Par.?
yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tveva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ // (10)
Par.?
sarvaṃ vā asya barhiṣyaṃ sarvam parigṛhītaṃ ya evaṃ vidvān agnihotraṃ juhoti // (11)
Par.?
Duration=0.36358904838562 secs.