Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3408
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ khuḍḍikāṃ garbhāvakrāntiṃ śārīraṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ // (3.1) Par.?
neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati / (4.1) Par.?
yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran / (4.2) Par.?
na cātmātmānaṃ janayati / (4.3) Par.?
yadi hyātmātmānaṃ janayejjāto vā janayed ātmānam ajāto vā taccobhayathāpyayuktam / (4.4) Par.?
na hi jāto janayati sattvāt na cājāto janayatyasattvāt tasmādubhayathāpyanupapattiḥ / (4.5) Par.?
tiṣṭhatu tāvadetat / (4.6) Par.?
yadyayam ātmātmānaṃ śakto janayituṃ syāt na tvenamiṣṭāsveva kathaṃ yoniṣu janayedvaśinamapratihatagatiṃ kāmarūpiṇaṃ tejobalajavavarṇasattvasaṃhananasamuditam ajaram arujam amaram evaṃvidhaṃ hyātmātmānam icchatyato vā bhūyaḥ / (4.7) Par.?
asātmyajaścāyaṃ garbhaḥ / (4.8) Par.?
yadi hi sātmyajaḥ syāt tarhi sātmyasevināmevaikāntena prajā syāt asātmyasevinaśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatraiva dṛśyate / (4.9) Par.?
arasajaś cāyaṃ garbhaḥ / (4.10) Par.?
yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate / (4.11) Par.?
na khalvapi paralokādetya sattvaṃ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṃcit paurvadehikaṃ syādaviditamaśrutamadṛṣṭaṃ vā sa ca tacca na kiṃcidapi smarati / (4.12) Par.?
tasmād etad brūmahe amātṛjaścāyaṃ garbho 'pitṛjaś cānātmajaś cāsātmyajaś cārasajaśca na cāsti sattvamaupapādukamiti // (4.13) Par.?
neti bhagavānātreyaḥ sarvebhya ebhyo bhāvebhyaḥ samuditebhyo garbho 'bhinirvartate // (5.1) Par.?
mātṛjaścāyaṃ garbhaḥ / (6.1) Par.?
na hi māturvinā garbhotpattiḥ syāt na ca janma jarāyujānām / (6.2) Par.?
yāni khalvasya garbhasya mātṛjāni yāni cāsya mātṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā tvak ca lohitaṃ ca māṃsaṃ ca medaśca nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca bastiśca purīṣādhānaṃ cāmāśayaśca pakvāśayaścottaragudaṃ cādharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapā ca vapāvahanaṃ ceti // (6.3) Par.?
pitṛjaścāyaṃ garbhaḥ / (7.1) Par.?
nahi piturṛte garbhotpattiḥ syāt na ca janma jarāyujānām / (7.2) Par.?
yāni khalvasya garbhasya pitṛjāni yāni cāsya pitṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā keśaśmaśrunakhalomadantāsthisirāsnāyudhamanyaḥ śukraṃ ceti // (7.3) Par.?
ātmajaścāyaṃ garbhaḥ / (8.1) Par.?
garbhātmā hyantarātmā yaḥ taṃ jīva ityācakṣate śāśvatam arujam ajaram amaram akṣayam abhedyam achedyam aloḍyaṃ viśvarūpaṃ viśvakarmāṇam avyaktam anādim anidhanam akṣaram api / (8.2) Par.?
sa garbhāśayamanupraviśya śukraśoṇitābhyāṃ saṃyogametya garbhatvena janayatyātmanātmānam ātmasaṃjñā hi garbhe / (8.3) Par.?
tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam / (8.4) Par.?
sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate // (8.5) Par.?
na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati / (9.1) Par.?
yatra sattvādikaraṇasaṃpattatra yathābalameva yatheṣṭakāritvam ato 'nyathā viparyayaḥ / (9.2) Par.?
na ca karaṇadoṣādakaraṇamātmā sambhavati garbhajanane dṛṣṭaṃ ceṣṭā yoniraiśvaryaṃ mokṣaścātmavidbhirātmāyattam / (9.3) Par.?
nahyanyaḥ sukhaduḥkhayoḥ kartā / (9.4) Par.?
na cānyato garbho jāyate jāyamānaḥ nāṅkurotpattirabījāt // (9.5) Par.?
yāni tu khalvasya garbhasyātmajāni yāni cāsyātmataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā tāsu tāsu yoniṣūtpattirāyurātmajñānaṃ mana indriyāṇi prāṇāpānau preraṇaṃ dhāraṇamākṛtisvaravarṇaviśeṣāḥ sukhaduḥkhe icchādveṣau cetanā dhṛtirbuddhiḥ smṛtirahaṅkāraḥ prayatnaśceti // (10.1) Par.?
sātmyajaścāyaṃ garbhaḥ / (11.1) Par.?
na hyasātmyasevitvam antareṇa strīpuruṣayorvandhyatvamasti garbheṣu vāpyaniṣṭo bhāvaḥ / (11.2) Par.?
yāvat khalvasātmyasevināṃ strīpuruṣāṇāṃ trayo doṣāḥ prakupitāḥ śarīramupasarpanto na śukraśoṇitagarbhāśayopaghātāyopapadyante tāvat samarthā garbhajananāya bhavanti / (11.3) Par.?
sātmyasevināṃ punaḥ strīpuruṣāṇāmanupahataśukraśoṇitagarbhāśayānāmṛtukāle saṃnipatitānāṃ jīvasyānavakramaṇād garbhā na prādurbhavanti / (11.4) Par.?
na hi kevalaṃ sātmyaja evāyaṃ garbhaḥ samudayo 'tra kāraṇamucyate / (11.5) Par.?
yāni khalvasya garbhasya sātmyajāni yāni cāsya sātmyataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathārogyam anālasyam alolupatvam indriyaprasādaḥ svaravarṇabījasaṃpat praharṣabhūyastvaṃ ceti // (11.6) Par.?
rasajaścāyaṃ garbhaḥ / (12.1) Par.?
na hi rasādṛte mātuḥ prāṇayātrāpi syāt kiṃ punargarbhajanma / (12.2) Par.?
na caivāsamyagupayujyamānā rasā garbhamabhinirvartayanti na ca kevalaṃ samyagupayogādeva rasānāṃ garbhābhinirvṛttirbhavati samudāyo 'pyatra kāraṇamucyate / (12.3) Par.?
yāni tu khalvasya garbhasya rasajāni yāni cāsya rasataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā śarīrasyābhinirvṛttirabhivṛddhiḥ prāṇānubandhastṛptiḥ puṣṭirutsāhaśceti // (12.4) Par.?
asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti / (13.1) Par.?
yenāsya khalu mano bhūyiṣṭhaṃ tena dvitīyāyām ā jātau saṃprayogo bhavati yadā tu tenaiva śuddhena saṃyujyate tadā jāteratikrāntāyā api smarati / (13.2) Par.?
smārtaṃ hi jñānamātmanastasyaiva manaso 'nubandhādanuvartate yasyānuvṛttiṃ puraskṛtya puruṣo jātismara ityucyate / (13.3) Par.?
yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ / (13.4) Par.?
nānāvidhāni khalu sattvāni tāni sarvāṇyekapuruṣe bhavanti na ca bhavantyekakālam ekaṃ tu prāyovṛttyāha // (13.5) Par.?
evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti // (14.1) Par.?
bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam / (15.1) Par.?
yadi ca manuṣyo manuṣyaprabhavaḥ kasmāj jaḍāndhakubjamūkavāmanaminminavyaṅgonmattakuṣṭhikilāsibhyo jātāḥ pitṛsadṛśarūpā na bhavanti / (15.2) Par.?
athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti / (15.3) Par.?
atrāpi pratijñāhānidoṣaḥ syāt evamukte hyātmā satsvindriyeṣu jñaḥ syādasatsvajñaḥ yatra caitadubhayaṃ sambhavati jñatvam ajñatvaṃ ca savikāraścātmā / (15.4) Par.?
yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi // (15.5) Par.?
ātreya uvāca purastādetat pratijñātaṃ sattvaṃ jīvaṃ spṛkśarīreṇābhisaṃbadhnātīti / (16.1) Par.?
yasmāttu samudāyaprabhavaḥ san sa garbho manuṣyavigraheṇa jāyate manuṣyo manuṣyaprabhava ityucyate tadvakṣyāmaḥ bhūtānāṃ caturvidhā yonir bhavati jarāyvaṇḍasvedodbhidaḥ / (16.2) Par.?
tāsāṃ khalu catasṛṇāmapi yonīnāmekaikā yoniraparisaṃkhyeyabhedā bhavati bhūtānām ākṛtiviśeṣāparisaṃkhyeyatvāt / (16.3) Par.?
tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt // (16.4) Par.?
yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra / (17.1) Par.?
sarvasya cātmajānīndriyāṇi teṣāṃ bhāvābhāvaheturdaivaṃ tasmānnaikāntato jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavanti // (17.2) Par.?
na cātmā satsvindriyeṣu jñaḥ asatsu vā bhavatyajñaḥ na hyasattvaḥ kadācidātmā sattvaviśeṣāccopalabhyate jñānaviśeṣa iti // (18.1) Par.?
bhavanti cātra / (19.1) Par.?
na karturindriyābhāvāt kāryajñānaṃ pravartate / (19.2) Par.?
yā kriyā vartate bhāvaiḥ sā vinā tairna vartate // (19.3) Par.?
jānannapi mṛdo 'bhāvāt kumbhakṛnna pravartate / (20.1) Par.?
śrūyatāṃ cedamadhyātmamātmajñānabalaṃ mahat // (20.2) Par.?
indriyāṇi ca saṃkṣipya manaḥ saṃkṣipya cañcalam / (21.1) Par.?
praviśyādhyātmamātmajñaḥ sve jñāne paryavasthitaḥ // (21.2) Par.?
sarvatrāvahitajñānaḥ sarvabhāvān parīkṣate / (22.1) Par.?
gṛhṇīṣva cedamaparaṃ bharadvāja vinirṇayam // (22.2) Par.?
nivṛttendriyavākceṣṭaḥ suptaḥ svapnagato yadā / (23.1) Par.?
viṣayān sukhaduḥkhe ca vetti nājño 'pyataḥ smṛtaḥ // (23.2) Par.?
nātmajñānādṛte caikaṃ jñānaṃ kiṃcit pravartate / (24.1) Par.?
na hyeko vartate bhāvo vartate nāpyahetukaḥ // (24.2) Par.?
tasmājjñaḥ prakṛtiścātmā draṣṭā kāraṇameva ca / (25.1) Par.?
sarvametadbharadvāja nirṇītaṃ jahi saṃśayam // (25.2) Par.?
tatra ślokau / (26.1) Par.?
heturgarbhasya nirvṛttau vṛddhau janmani caiva yaḥ / (26.2) Par.?
punarvasumatiryā ca bharadvājamatiśca yā // (26.3) Par.?
pratijñāpratiṣedhaśca viśadaścātmanirṇayaḥ / (27.1) Par.?
garbhāvakrāntimuddiśya khuḍḍīkāṃ tatprakāśitam // (27.2) Par.?
Duration=0.23747801780701 secs.