UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11624
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
stotriyaṃ śaṃsaty ātmā vai stotriyaḥ // (1)
Par.?
tam madhyamayā vācā śaṃsaty ātmānam eva tat saṃskurute // (2)
Par.?
anurūpaṃ śaṃsati prajā vā anurūpaḥ // (3)
Par.?
sa uccaistarām ivānurūpaḥ śaṃstavyaḥ prajām eva tacchreyasīm ātmanaḥ kurute // (4)
Par.?
dhāyyāṃ śaṃsati patnī vai dhāyyā // (5)
Par.?
sā nīcaistarām iva dhāyyā śaṃstavyā // (6)
Par.?
prativādinī hāsya gṛheṣu patnī bhavati yatraivaṃ vidvān nīcaistarāṃ dhāyyāṃ śaṃsati // (7)
Par.?
pragāthaṃ śaṃsati // (8) Par.?
sa svaravatyā vācā śaṃstavyaḥ paśavo vai svaraḥ paśavaḥ pragāthaḥ paśūnām avaruddhyai // (9)
Par.?
indrasya nu vīryāṇi pra vocam iti sūktaṃ śaṃsati // (10)
Par.?
tad vā etat priyam indrasya sūktaṃ niṣkevalyaṃ hairaṇyastūpam etena vai sūktena hiraṇyastūpa āṅgirasa indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat // (11)
Par.?
upendrasya priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda // (12)
Par.?
gṛhā vai pratiṣṭhā sūktaṃ tat pratiṣṭhitatamayā vācā śaṃstavyaṃ tasmād yady api dūra iva paśūṃllabhate gṛhān evainān ājigamiṣati gṛhā hi paśūnām pratiṣṭhā pratiṣṭhā // (13)
Par.?
Duration=0.12547302246094 secs.