Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, ṣoḍaśin

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11717
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gaurivītaṃ ṣoᄆaśi sāma kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ gaurivītaṃ tejasvī brahmavarcasī bhavati ya evaṃ vidvān gaurivītaṃ ṣoᄆaśi sāma kurute // (1) Par.?
nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam // (2) Par.?
abhrātṛvyo bhrātṛvyahā bhavati ya evaṃ vidvān nānadaṃ ṣoᄆaśi sāma kurute // (3) Par.?
tad yadi nānadaṃ kuryur avihṛtaḥ ṣoᄆaśī śaṃstavyo 'vihṛtāsu hi tāsu stuvate yadi gaurivītaṃ vihṛtaḥ ṣoᄆaśī śaṃstavyo vihṛtāsu hi tāsu stuvate // (4) Par.?
Duration=0.043411016464233 secs.