UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 11727
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇaspatyayā paridadhāti brahma vai bṛhaspatir brahmaṇy evainaṃ tad antataḥ pratiṣṭhāpayati // (1) Par.?
evā pitre viśvadevāya vṛṣṇa ity etayā paridadhyāt prajākāmaḥ paśukāmaḥ // (2)
Par.?
bṛhaspate suprajā vīravanta iti prajayā vai suprajā vīravān // (3)
Par.?
vayaṃ syāma patayo rayīṇām iti // (4)
Par.?
prajāvān paśumān rayimān vīravān bhavati yatraivaṃ vidvān etayā paridadhāti // (5)
Par.?
bṛhaspate ati yad aryo arhād ity etayā paridadhyāt tejaskāmo brahmavarcasakāmo 'tīva vānyān brahmavarcasam arhati // (6)
Par.?
dyumad iti dyumad iva vai brahmavarcasaṃ vibhātīti vīva vai brahmavarcasam bhāti // (7)
Par.?
yad dīdayac chavasa ṛtaprajāteti dīdāyeva vai brahmavarcasam // (8)
Par.?
tad asmāsu draviṇaṃ dhehi citram iti citram iva vai brahmavarcasam // (9)
Par.?
brahmavarcasī brahmayaśasī bhavati yatraivaṃ vidvān etayā paridadhāti // (10)
Par.?
tasmād evaṃ vidvān etayaiva paridadhyāt // (11)
Par.?
brāhmaṇaspatyā tena sūryaṃ nātiśaṃsati // (12)
Par.?
yad u triṣṭubhaṃ triḥ śaṃsati sā sarvāṇi chandāṃsy abhyāptā tena bṛhatīṃ nātiśaṃsati // (13)
Par.?
gāyatryā ca triṣṭubhā ca vaṣaṭkuryāt // (14)
Par.?
brahma vai gāyatrī vīryam triṣṭub brahmaṇaiva tad vīryaṃ saṃdadhāti // (15)
Par.?
brahmavarcasī brahmayaśasī vīryavān bhavati yatraivaṃ vidvān gāyatryā ca triṣṭubhā ca vaṣaṭkaroti // (16)
Par.?
aśvinā vāyunā yuvaṃ sudakṣobhā pibatam aśvineti // (17)
Par.?
gāyatryā ca virājā ca vaṣaṭkuryād brahma vai gāyatry annaṃ virāḍ brahmaṇaiva tad annādyaṃ saṃdadhāti // (18)
Par.?
brahmavarcasī brahmayaśasī bhavati brahmādyam annam atti yatraivaṃ vidvān gāyatryā ca virājā ca vaṣaṭkaroti // (19)
Par.?
tasmād evaṃ vidvān gāyatryā caiva virājā ca vaṣaṭkuryāt pra vām andhāṃsi madyāny asthur ubhā pibatam aśvinety etābhyām // (20)
Par.?
Duration=0.10325503349304 secs.