Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ṣaḍaha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11732
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prathamaṃ ṣaᄆaham upayanti ṣaᄆ ahāni bhavanti ṣaḍ vā ṛtava ṛtuśa eva tat saṃvatsaram āpnuvanty ṛtuśaḥ saṃvatsare pratitiṣṭhanto yanti // (1) Par.?
dvitīyaṃ ṣaᄆaham upayanti dvādaśāhāni bhavanti dvādaśa vai māsā māsaśa eva tat saṃvatsaram āpnuvanti māsaśaḥ saṃvatsare pratitiṣṭhanto yanti // (2) Par.?
tṛtīyaṃ ṣaᄆaham upayanty aṣṭādaśāhāni bhavanti tāni dvedhā navānyāni navānyāni nava vai prāṇā nava svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti // (3) Par.?
caturthaṃ ṣaᄆaham upayanti caturviṃśatir ahāni bhavanti caturviṃśatir vā ardhamāsā ardhamāsaśa eva tat saṃvatsaram āpnuvanty ardhamāsaśaḥ saṃvatsare pratitiṣṭhanto yanti // (4) Par.?
pañcamaṃ ṣaᄆaham upayanti triṃśad ahāni bhavanti triṃśadakṣarā vai virāḍ virāᄆ annādyaṃ virājam eva tan māsi māsy abhisaṃpādayanto yanti // (5) Par.?
annādyakāmāḥ khalu vai satram āsata tad yad virājam māsi māsy abhisaṃpādayanto yanty annādyam eva tan māsi māsy avarundhānā yanty asmai ca lokāyāmuṣmai cobhābhyām // (6) Par.?
Duration=0.07668399810791 secs.