Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dīkṣā, seasons, ṣaḍaha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11758
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dīkṣā vai devebhyo 'pākrāmat tāṃ vāsantikābhyām māsābhyām anvayuñjata tāṃ vāsantikābhyām māsābhyāṃ nodāpnuvaṃs tāṃ graiṣmābhyāṃ tāṃ vārṣikābhyāṃ tāṃ śāradābhyāṃ tāṃ haimantikābhyām māsābhyām anvayuñjata tāṃ haimantikābhyām māsābhyāṃ nodāpnuvaṃs tāṃ śaiśirābhyām māsābhyām anvayuñjata tāṃ śaiśirābhyām māsābhyām āpnuvan // (1) Par.?
āpnoti yam īpsati nainaṃ dviṣann āpnoti ya evaṃ veda // (2) Par.?
tasmād yaṃ sattriyā dīkṣopanamed etayor eva śaiśirayor māsayor āgatayor dīkṣeta sākṣād eva tad dīkṣāyām āgatāyām dīkṣate pratyakṣād dīkṣām parigṛhṇāti tasmād etayor eva śaiśirayor māsayor āgatayor ye caiva grāmyāḥ paśavo ye cāraṇyā aṇimānam eva tat paruṣimāṇaṃ niyanti dīkṣārūpam eva tad upaniplavante // (3) Par.?
sa purastād dīkṣāyāḥ prājāpatyam paśum ālabhate // (4) Par.?
tasya saptadaśa sāmidhenīr anubrūyāt saptadaśo vai prajāpatiḥ prajāpater āptyai // (5) Par.?
tasyāpriyo jāmadagnyo bhavanti // (6) Par.?
tad āhur yad anyeṣu paśuṣu yathaṛṣy āpriyo bhavanty atha kasmād asmin sarveṣāṃ jāmadagnya eveti // (7) Par.?
sarvarūpā vai jāmadagnyaḥ sarvasamṛddhāḥ sarvarūpa eṣa paśuḥ sarvasamṛddhas tad yajjāmadagnyo bhavanti sarvarūpatāyai sarvasamṛddhyai // (8) Par.?
tasya vāyavyaḥ paśupuroᄆāśo bhavati // (9) Par.?
tad āhur yad anyadevatya uta paśur bhavaty atha kasmād vāyavyaḥ paśupuroᄆāśaḥ kriyata iti // (10) Par.?
prajāpatir vai yajño yajñasyāyātayāmatāyā iti brūyād yad u vāyavyas tena prajāpater naiti vāyur hy eva prajāpatiḥ // (11) Par.?
tad uktam ṛṣiṇā pavamānaḥ prajāpatir iti // (12) Par.?
satram u cet saṃnyupyāgnīn yajeran sarve dīkṣeran sarve sunuyur vasantam abhyudavasyaty ūrg vai vasanta iṣam eva tad ūrjam abhyudavasyati // (13) Par.?
Duration=0.030189037322998 secs.