Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10807
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam / (1.1) Par.?
bodhisattvānāṃ mahāsattvānāṃ ca anugrahopasaṃhāraḥ kṛto bhaviṣyati netryavaikalyeneti / (1.2) Par.?
evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet / (1.3) Par.?
svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā / (1.4) Par.?
katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi / (1.5) Par.?
yathā te kṣamate vyākuryāḥ / (1.6) Par.?
tatkiṃ manyase kauśika yaḥ kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya śarīraṃ satkṛtya paricareddhārayet satkuryādgurukuryānmānayet pūjayedarcayedapacāyet svayameva / (1.7) Par.?
yo vā anyaḥ kulaputro vā kuladuhitā vā tathāgataśarīraṃ svayaṃ ca satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayet dadyāt saṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya / (1.8) Par.?
katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati / (1.9) Par.?
bhagavānāha evametatkauśika evam etat / (1.10) Par.?
evametatkauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśed uddiśetsvādhyāyet parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajedantaśaḥ pustakagatām api kṛtvā / (1.11) Par.?
ayameva kauśika tayordvayoḥ kulaputrayoḥ kuladuhitrorvā parānugrahakaraḥ kulaputro vā kuladuhitā vā parityāgabuddhistannidānaṃ bahutaraṃ puṇyaṃ prasavati // (1.12) Par.?
punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet // (2.1) Par.?
punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā ye jambūdvīpe sattvāstān sarvān daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata / (3.1) Par.?
bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva / (3.2) Par.?
atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / (3.3) Par.?
abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / (3.4) Par.?
ayaṃ kauśika kulaputro vā kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet / (3.5) Par.?
tiṣṭhantu khalu punaḥ kauśika jambūdvīpe sarvasattvāḥ etena kauśika paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet / (3.6) Par.?
tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet / (3.7) Par.?
tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet / (3.8) Par.?
tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet / (3.9) Par.?
tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet / (3.10) Par.?
tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata // (3.11) Par.?
bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva / (4.1) Par.?
atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / (4.2) Par.?
abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / (4.3) Par.?
ayaṃ kauśika kulaputro vā kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet // (4.4) Par.?
punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet / (5.1) Par.?
tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata // (5.2) Par.?
bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva / (6.1) Par.?
atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / (6.2) Par.?
abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / (6.3) Par.?
tiṣṭhantu khalu punaḥ kauśika jambudvīpe sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet / (6.4) Par.?
tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet / (6.5) Par.?
tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet / (6.6) Par.?
tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet / (6.7) Par.?
tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet / (6.8) Par.?
tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata // (6.9) Par.?
bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva / (7.1) Par.?
atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / (7.2) Par.?
abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / (7.3) Par.?
punaraparaṃ kauśika yāvanto jambudvīpe sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu apramāṇeṣu pratiṣṭhāpayet evaṃ peyālena kartavyam / (7.4) Par.?
yathā caturṣvapramāṇeṣu evaṃ catasṛṣvārūpyasamāpattiṣu pañcasvabhijñāsu yāvatsamastāsu dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet / (7.5) Par.?
tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata // (7.6) Par.?
bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva / (8.1) Par.?
atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / (8.2) Par.?
abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / (8.3) Par.?
tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet / (8.4) Par.?
tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet / (8.5) Par.?
tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet / (8.6) Par.?
tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet / (8.7) Par.?
tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet / (8.8) Par.?
tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata // (8.9) Par.?
bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva / (9.1) Par.?
atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / (9.2) Par.?
abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti // (9.3) Par.?
punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā svayaṃ ca vācayet parebhyaś ca likhitvā pūrvavaddadyāt ayatnataḥ kauśika pūrvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet / (10.1) Par.?
punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmarthakuśalo vācayet parebhyaś ca likhitvā pūrvavaddadyāt sārthāṃ savyañjanāmupadiśet paridīpayet ayatnataḥ kauśika sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet // (10.2) Par.?
atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā / (11.1) Par.?
tatkasya hetoḥ utpatsyate hi kauśika anāgate 'dhvani prajñāpāramitāprativarṇikā / (11.2) Par.?
tatra abudhyamānaḥ kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo mā praṇaṃkṣīttāṃ prajñāpāramitā prativarṇikāṃ śrutvā // (11.3) Par.?
atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ / (12.1) Par.?
te prajñāpāramitāmupadekṣyāma iti tasyāḥ prativarṇikāmupadekṣyanti / (12.2) Par.?
kathaṃ ca kauśika prajñāpāramitāprativarṇikām upadekṣyanti rūpavināśo rūpānityatetyupadekṣyanti / (12.3) Par.?
evaṃ vedanāsaṃjñāsaṃskārāḥ / (12.4) Par.?
vijñānavināśo vijñānānityatetyupadekṣyanti / (12.5) Par.?
evaṃ copadekṣyanti ya evaṃ gaveṣayiṣyati sa prajñāpāramitāyāṃ cariṣyatīti / (12.6) Par.?
iyaṃ sā kauśika prajñāpāramitāprativarṇikā veditavyā / (12.7) Par.?
na khalu punaḥ kauśika rūpavināśo rūpānityatā draṣṭavyā / (12.8) Par.?
evaṃ vedanāsaṃjñāsaṃskārāḥ / (12.9) Par.?
na khalu punaḥ kauśika vijñānavināśo vijñānānityatā draṣṭavyā / (12.10) Par.?
sacedevaṃ paśyati prajñāpāramitāprativarṇikāyāṃ carati / (12.11) Par.?
tasmāttarhi kauśika kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyā artha upadeṣṭavyaḥ / (12.12) Par.?
prajñāpāramitāyā arthamupadiśan kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet // (12.13) Par.?
punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet / (13.1) Par.?
tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata / (13.2) Par.?
bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva / (13.3) Par.?
atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / (13.4) Par.?
evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti / (13.5) Par.?
ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet / (13.6) Par.?
tatkasya hetoḥ ato hi kauśika srotaāpattiphalaṃ prabhāvyate // (13.7) Par.?
tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet // (14.1) Par.?
tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet // (15.1) Par.?
tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet // (16.1) Par.?
tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet // (17.1) Par.?
tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet / (18.1) Par.?
tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata // (18.2) Par.?
bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva / (19.1) Par.?
atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / (19.2) Par.?
abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / (19.3) Par.?
evaṃ ca vācaṃ bhāṣeta eteṣām api tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānām iti / (19.4) Par.?
ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet / (19.5) Par.?
tatkasya hetoḥ ato hi kauśika srotaāpattiphalaṃ prabhāvyate // (19.6) Par.?
punaraparaṃ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāḥ tān sarvān sakṛdāgāmiphale pratiṣṭhāpayet / (20.1) Par.?
tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata / (20.2) Par.?
bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva / (20.3) Par.?
atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / (20.4) Par.?
abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / (20.5) Par.?
evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti / (20.6) Par.?
ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet / (20.7) Par.?
tatkasya hetoḥ ato hi kauśika sakṛdāgāmiphalaṃ prabhāvyate / (20.8) Par.?
tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet / (20.9) Par.?
tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet / (20.10) Par.?
tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet / (20.11) Par.?
tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet / (20.12) Par.?
tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet / (20.13) Par.?
tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata // (20.14) Par.?
bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva / (21.1) Par.?
atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / (21.2) Par.?
abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / (21.3) Par.?
evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti / (21.4) Par.?
ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet / (21.5) Par.?
tatkasya hetoḥ ato hi kauśika sakṛdāgāmiphalaṃ prabhāvyate // (21.6) Par.?
punaraparaṃ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāḥ tān sarvānanāgāmiphale pratiṣṭhāpayet / (22.1) Par.?
tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata // (22.2) Par.?
bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva / (23.1) Par.?
atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / (23.2) Par.?
abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / (23.3) Par.?
evaṃ ca vācaṃ bhāṣeta eteṣāmevaṃ tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti / (23.4) Par.?
ayameva tato bahutaraṃ puṇyaṃ prasavet / (23.5) Par.?
tatkasya hetoḥ ato hi kauśika anāgāmiphalaṃ prabhāvyate / (23.6) Par.?
tiṣṭhatu khalu punaḥ kauśika jambūdvīpakān sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika caturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet / (23.7) Par.?
tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet / (23.8) Par.?
tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet / (23.9) Par.?
tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet / (23.10) Par.?
tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet / (23.11) Par.?
tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata // (23.12) Par.?
bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva / (24.1) Par.?
atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / (24.2) Par.?
abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / (24.3) Par.?
evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti / (24.4) Par.?
ayameva tato bahutaraṃ puṇyaṃ prasavet / (24.5) Par.?
tatkasya hetoḥ ato hi kauśika anāgāmiphalaṃ prabhāvyate // (24.6) Par.?
punaraparaṃ kauśika yo hi kaścideva kulaputro vā kuladuhitā va yāvanto jambūdvīpe sattvāḥ tān api sarvānarhattve pratiṣṭhāpayet / (25.1) Par.?
tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata / (25.2) Par.?
bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva / (25.3) Par.?
atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / (25.4) Par.?
abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / (25.5) Par.?
evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti / (25.6) Par.?
ayameva tato bahutaraṃ puṇyaṃ prasavet / (25.7) Par.?
tatkasya hetoḥ ato hi kauśika arhattvaṃ prabhāvyate / (25.8) Par.?
evaṃ cāsya utsāhaṃ vardhayiṣyati yathā yathā hi tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase tathā tathā tvamanupūrveṇa buddhadharmāṇāṃ lābhī bhaviṣyasi āsannaś ca bhaviṣyasyanuttarāyāḥ samyaksaṃbodheḥ / (25.9) Par.?
atra hi tvaṃ śikṣāyāṃ śikṣamāṇaścaran vyāyacchamānaḥ srotaāpattiphalaṃ prabhāvayiṣyasi sakṛdāgāmiphalaṃ prabhāvayiṣyasi anāgāmiphalaṃ prabhāvayiṣyasi arhattvaṃ prabhāvayiṣyasi pratyekabuddhatvaṃ prabhāvayiṣyasi samyaksaṃbuddhatvaṃ prabhāvayiṣyasīti / (25.10) Par.?
tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvānarhatve pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet / (25.11) Par.?
tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvānarhattve pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet / (25.12) Par.?
tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvānarhattve pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet / (25.13) Par.?
tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvānarhattve pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet / (25.14) Par.?
tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvānarhattve pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet / (25.15) Par.?
tatkiṃ manyase kauśike api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata / (25.16) Par.?
saṃkhyā api bhagavaṃstasya puṇyaskandhasya na sukarā kartum / (25.17) Par.?
gaṇanāpi upamāpi aupamyam api upanisāpi upaniṣad api bhagavaṃstasya puṇyaskandhasya na sukarā kartum // (25.18) Par.?
bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva / (26.1) Par.?
atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / (26.2) Par.?
abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / (26.3) Par.?
evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti / (26.4) Par.?
ayameva tato bahutaraṃ puṇyaṃ prasavet / (26.5) Par.?
tatkasya hetoḥ ato hi kauśika arhattvaṃ prabhāvyate / (26.6) Par.?
evaṃ ca asyotsāhaṃ vardhayiṣyati yathā yathā hi tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase tathā tathā tvamanupūrveṇa buddhadharmāṇāṃ lābhī bhaviṣyasi āsannaś ca bhaviṣyasyanuttarāyāḥ samyaksaṃbodheḥ / (26.7) Par.?
atra hi tvaṃ śikṣāyāṃ śikṣamāṇaścaran vyāyacchamānaḥ srotaāpattiphalaṃ prabhāvayiṣyasi sakṛdāgāmiphalaṃ prabhāvayiṣyasi anāgāmiphalaṃ prabhāvayiṣyasi arhattvaṃ prabhāvayiṣyasi pratyekabuddhatvaṃ prabhāvayiṣyasi samyaksaṃbuddhatvaṃ prabhāvayiṣyasi / (26.8) Par.?
iti // (26.9) Par.?
punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet / (27.1) Par.?
tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugataḥ / (27.2) Par.?
bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva / (27.3) Par.?
atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / (27.4) Par.?
abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / (27.5) Par.?
evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti / (27.6) Par.?
ayameva tato bahutaraṃ puṇyaṃ prasavet / (27.7) Par.?
tatkasya hetoḥ ato hi kauśika pratyekabuddhatvaṃ prabhāvyate / (27.8) Par.?
evaṃ cāsyotsāhaṃ vardhayiṣyati yathā yathā hi tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase tathā tathā tvamanupūrveṇa buddhadharmāṇāṃ lābhī bhaviṣyasi āsannaś ca bhaviṣyasyanuttarāyāḥ samyaksaṃbodheḥ / (27.9) Par.?
atra hi tvaṃ śikṣāyāṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣiprameva srotaāpattiphalaṃ prabhāvayiṣyasi sakṛdāgāmiphalaṃ prabhāvayiṣyasi anāgāmiphalaṃ prabhāvayiṣyasi arhattvaṃ prabhāvayiṣyasi pratyekabuddhatvaṃ prabhāvayiṣyati samyaksaṃbuddhatvaṃ prabhāvayiṣyasīti / (27.10) Par.?
tiṣṭhatu khalu punaḥ kauśika jambūdvīpakān sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet / (27.11) Par.?
tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake loakadhātau sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet / (27.12) Par.?
tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet / (27.13) Par.?
tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet / (27.14) Par.?
tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet / (27.15) Par.?
tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata // (27.16) Par.?
bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasaṃpanno 'dhyāśayasaṃpannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati adyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminneva bodhisattvamārge śikṣasva atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase / (28.1) Par.?
abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti / (28.2) Par.?
evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti / (28.3) Par.?
ayameva tato bahutaraṃ puṇyaṃ prasavet / (28.4) Par.?
tatkasya hetoḥ ato hi kauśika pratyekabuddhatvaṃ prabhāvyate / (28.5) Par.?
evaṃ cāsya utsāhaṃ vardhayiṣyasi yathā yathā hi tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase tathā tathā tvamanupūrveṇa buddhadharmāṇāṃ lābhī bhaviṣyasi āsannaś ca bhaviṣyasyanuttarāyāḥ samyaksaṃbodheḥ / (28.6) Par.?
atra hi tvaṃ śikṣāyāṃ śikṣamāṇaścaran vyāyacchamānaḥ srotaāpattiphalaṃ prabhāvayiṣyasi sakṛdāgāmiphalaṃ prabhāvayiṣyasi anāgāmiphalaṃ prabhāvayiṣyasi arhattvaṃ prabhāvayiṣyasi samyaksaṃbuddhatvaṃ prabhāvayiṣyasīti // (28.7) Par.?
punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ teṣāṃ sarveṣāṃ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau cittaṃ samutpādayet yaścānyaḥ kaścitkauśika kulaputro vā kuladuhitā vā teṣāṃ sarveṣāmanuttarāyāṃ samyaksaṃbodhau cittamutpādya tebhya imāṃ prajñāpāramitāṃ likhitvā dadyāt / (29.1) Par.?
yo vā kauśika kulaputro vā kuladuhitā vā avinivartanīyāya bodhisattvāya mahāsattvāya enāṃ prajñāpāramitāṃ likhitvā upanāmayet atraiva prajñāpāramitāyāṃ śikṣiṣyate yogamāpatsyate / (29.2) Par.?
atraiva prajñāpāramitāṃ bhāvayan vṛddhiṃ virūḍhiṃ vipulatāṃ gataḥ paripūrayiṣyati buddhadharmāniti / (29.3) Par.?
ayaṃ tasmātpaurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet / (29.4) Par.?
tatkasya hetoḥ niyatameṣo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya sattvānāṃ duḥkhasyāntaṃ kariṣyatīti / (29.5) Par.?
tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakānāṃ sarvasattvānāmanuttarāyāṃ samyaksaṃbodhau cittamutpādya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ teṣām api sarveṣāṃ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau cittamutpādayet / (29.6) Par.?
tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvānāmanuttarāyāṃ samyaksaṃbodhau cittamutpādya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ teṣām api sarveṣāṃ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau cittamutpādayet / (29.7) Par.?
tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvānāmanuttarāyāṃ samyaksaṃbodhau cittamutpādya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ teṣām api sarveṣāṃ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau cittamutpādayet / (29.8) Par.?
tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvānāmanuttarāyāṃ samyaksaṃbodhau cittamutpādya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ teṣām api sarveṣāṃ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau cittamutpādayet / (29.9) Par.?
tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvānāmanuttarāyāṃ samyaksaṃbodhau cittamutpādya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ teṣām api sarveṣāṃ kaścideva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau cittamutpādayet / (29.10) Par.?
yaścānyaḥ kaścitkauśika kulaputro vā kuladuhitā vā teṣāṃ sarveṣāmanuttarāyāṃ samyaksaṃbodhau cittamutpādya tebhya imāṃ prajñāpāramitāṃ likhitvā dadyāt / (29.11) Par.?
yo vā kauśika kulaputro vā kuladuhitā vā avinivartanīyāya bodhisattvāya mahāsattvāya enāṃ prajñāpāramitāṃ likhitvā dadyāt upanāmayet atraiva prajñāpāramitāyāṃ śikṣiṣyate yogamāpatsyate / (29.12) Par.?
evamasyeyaṃ prajñāpāramitā bhūyasyā mātrayā bhāvanāṃ vṛddhiṃ virūḍhiṃ vipulatāṃ paripūriṃ gamiṣyatīti / (29.13) Par.?
ayaṃ kauśiaka tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet / (29.14) Par.?
tatkasya hetoḥ niyatameṣo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya sattvānāṃ duḥkhasyāntaṃ kariṣyatīti // (29.15) Par.?
punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ te sarve avinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheḥ / (30.1) Par.?
tebhyaḥ kaścideva kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitebhya imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyādupanāmayet / (30.2) Par.?
yaś ca tebhyaḥ kaścideva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyādupanāmayet sārthāṃ savyañjanāmupadiśet / (30.3) Par.?
tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata / (30.4) Par.?
saṃkhyāpi bhagavaṃstasya puṇyaskandhasya na sukarā kartum / (30.5) Par.?
gaṇanāpi upamāpi aupamyam api upanisāpi upaniṣad api bhagavaṃstasya puṇyaskandhasya na sukarā kartum // (30.6) Par.?
bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yasteṣāmavinivartanīyānāṃ bodhisattvānāṃ mahāsattvānāṃ kṣiprataramanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmebhya imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyāt upanāmayet sārthāṃ savyañjanāmupadiśet iha ca tān prajñāpāramitāyāmavavadedanuśiṣyāt tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakebhyaḥ sarvasattvebhyo 'vinivartanīyebhya imāṃ prajñāpāramitāmupanāmya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ te 'pi sarve 'vinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheḥ / (31.1) Par.?
tebhyo 'pi kaścideva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyādupanāmayet sārthāṃ savyañjanāmupadiśet / (31.2) Par.?
tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvebhyo 'vinivartanīyebhya imāṃ prajñāpāramitāmupanāmya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ te 'pi sarve 'vinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheḥ / (31.3) Par.?
tebhyo 'pi kaścideva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyādupanāmayet sārthāṃ savyañjanāmupadiśet / (31.4) Par.?
tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvebhyo 'vinivartanīyebhya imāṃ prajñāpāramitāmupanāmya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ te 'pi sarve 'vinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheḥ / (31.5) Par.?
tebhyo 'pi kaścideva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyādupanāmayet sārthāṃ savyañjanāmupadiśet / (31.6) Par.?
tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvebhyo 'vinivartanīyebhya imāṃ prajñāpāramitāmupanāmya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ te 'pi sarve 'vinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheḥ / (31.7) Par.?
tebhyo 'pi kaścideva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyādupanāmayet sārthāṃ savyañjanāmupadiśet / (31.8) Par.?
tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvebhyo 'vinivartanīyebhya imāṃ prajñāpāramitāmupanāmya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve 'vinivartanīyā bhaveyuranuttarāyāḥ samyaksaṃbodheḥ / (31.9) Par.?
tebhyo 'pi kaścideva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyādupanāmayet sārthāṃ savyañjanāmupadiśet / (31.10) Par.?
tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata / (31.11) Par.?
saṃkhyāpi bhagavaṃstasya puṇyaskandhasya na sukarā kartum / (31.12) Par.?
gaṇanāpi upamāpi aupamyam api upanisāpi bhagavaṃstasya puṇyaskandhasya na sukarā kartum // (31.13) Par.?
bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro va kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yasteṣāmavinivartanīyānāṃ bodhisattvānāṃ mahāsattvānāṃ kṣiprataramanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmebhya imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyādupanāmayet sārthāṃ savyañjanāmupadiśet iha ca tān prajñāpāramitāyāmavavadedanuśiṣyāt / (32.1) Par.?
athāparaḥ kauśika bodhisattvo mahāsattva utpadyeta sa evaṃ vadet ahameteṣāṃ kṣiprataramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsya iti / (32.2) Par.?
yastaṃ kauśika kulaputro vā kuladuhitā vā kṣiprābhijñataraṃ bodhisattvaṃ mahāsattvaṃ prajñāpāramitāyāmavavadedanuśiṣyāt ayaṃ tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet // (32.3) Par.?
atha khalu śakro devānāmindro bhagavantametadavocat yathā yathā bhagavan bodhisattvo mahāsattva āsannībhavatyanuttarāyāḥ samyaksaṃbodheḥ tathā tathā prajñāpāramitāyāmavavaditavyo 'nuśāsitavyaḥ tathā tathā prajñāpāramitāyāmavodyamāno 'nuśiṣyamāṇastathatāyā āsannībhavati / (33.1) Par.?
tathatāyā āsannībhavan yeṣāṃ paribhuṅke cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān teṣāṃ tān kārān kṛtān mahāphalān karoti mahānuśaṃsān / (33.2) Par.?
ataḥ sa bahutaraṃ puṇyaṃ prasavati / (33.3) Par.?
tatkasya hetoḥ evaṃ hyetadbhagavan bhavati yadbodhisattvo mahāsattva āsannībhavatyanuttarāyāḥ samyaksaṃbodheḥ // (33.4) Par.?
atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat sādhu sādhu kauśika yastvaṃ bodhisattvayānikānāṃ pudgalānāmutsāhaṃ dadāsi anugṛhṇīṣe anuparivārayasi / (34.1) Par.?
evaṃ ca kauśika tvayā karaṇīyam ya āryaśrāvakaḥ sarvasattvānāmanugrahaṃ kartukāmaḥ sa bodhisattvānāṃ mahāsattvānāmanuttarāyāṃ samyaksaṃbodhāvutsāhaṃ vardhayati anugṛhṇīte 'nuparivārayati evametatkaraṇīyam / (34.2) Par.?
tatkasya hetoḥ ataḥprasūtā hi bodhisattvānāṃ mahāsattvānāmanuttarā samyaksaṃbodhiḥ / (34.3) Par.?
yadi hi bodhisattvā mahāsattvā etadbodhicittaṃ notpādayeran na caite bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau śikṣeran na ṣaṭpāramitāsu śikṣeran aśikṣamāṇā anuttarāṃ samyaksaṃbodhiṃ nābhisaṃbudhyeran / (34.4) Par.?
yasmāttarhi bodhisattvā mahāsattvā bodhisattvaśikṣāyāmāsu ṣaṭpāramitāsu śikṣante tasmādetadbodhicittamutpādayante tasmādanuttarāṃ samyaksaṃbodhimabhisaṃbudhyanta iti // (34.5) Par.?
Duration=0.50131106376648 secs.